समाचारं

ओबामा हैरिस् इत्यस्मै द्वे बिन्दौ प्रश्नं कृतवान् यत् सा "गर्जनस्य उपरि पदानि स्थापयति वा" इति।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २४ जुलै दिनाङ्के सायं ८ वादने व्हाइट हाउसस्य अण्डाकारकार्यालये सम्पूर्णे अमेरिकादेशे जनानां कृते "निवृत्तिभाषणम्" कृतम् । बाइडेन् स्वभाषणे आयुः स्वास्थ्यविषयान् वा दौडतः निवृत्तेः कारणत्वेन न उक्तवान् । 

स्पष्टतया बाइडेनस्य निर्वाचनात् निवृत्तेः वास्तविकं कारणं डेमोक्रेटिकपक्षस्य शीर्षनेतृणां दबावः एव। बाइडेन् स्वभाषणे अवदत् यत् - "राष्ट्रपतित्वेन मम उपलब्धयः, विश्वे मम नेतृत्वं, अमेरिकायाः ​​भविष्यस्य विषये मम दृष्टिः च सर्वाणि मम पुनर्निर्वाचनस्य योग्यानि सन्ति, परन्तु व्यक्तिगतमहत्वाकांक्षा सहितं किमपि अस्मान् अमेरिकनप्रजातन्त्रस्य उद्धारं कर्तुं न निवारयितुं शक्नोति। अतः अहं अस्माकं देशस्य एकीकरणस्य सर्वोत्तमः उपायः इति निर्णयः अभवत् ।

"अहं जानामि यत् सार्वजनिककार्यालये बहुवर्षीयानाम् अनुभवानां जनानां मूल्यं वर्तते, परन्तु नूतनाः स्वराः, नवीनाः स्वराः, युवानः स्वराः, समानरूपेण योग्याः सन्ति यत्र ते विद्यन्ते तत्र समयः स्थानं च भवतु, सः समयः स्थानं च अधुना अस्ति।

ततः बाइडेन् स्वस्य कार्यकाले स्वस्य उपलब्धीनां विवरणं दत्तवान् । स्वस्य भाषणस्य अन्ते सः अवदत् यत् ५० वर्षाणाम् अधिकं कालात् अमेरिकादेशस्य सेवां कर्तुं तस्य जीवनस्य गौरवम् अस्ति एकः अमेरिकनः ओवल-कार्यालये किरकिरी-मेजस्य पृष्ठतः उपविष्टः, एषः अमेरिकन-स्वप्नः साकारः अभवत् । बाइडेन् इत्यनेन उक्तं यत् सः स्वहृदयं आत्मा च देशाय समर्पितवान्, प्रतिफलरूपेण सः असंख्यप्रेमं समर्थनं च प्राप्तवान् ।

टीवी-पुरतः अमेरिकनजनाः केवलं बाइडेन्-इत्येतत् कॅमेरे एव द्रष्टुं शक्नुवन्ति । वस्तुतः यदा सः एतत् निवृत्तिभाषणं दत्तवान् तदा बाइडेन् इत्यस्य परिवारजनाः तस्य पार्श्वे उपविश्य बाइडेन् इत्यस्य ऐतिहासिकं विदां दृष्टवन्तः आसन् । तस्य भाषणानन्तरं तस्य परिवारजनाः तं आलिंगयितुं अग्रे आगतवन्तः, तस्य पौत्री फण्डिगनः मौनेन अश्रुपातं कृतवती ।

श्वेतवेषः बाइडेन् इत्यस्य पुत्री एश्ले अस्ति

रक्तवर्णीयः बाइडेन् इत्यस्य पौत्री अस्ति ।

हैरिस् इत्यस्य शीघ्रचयनेन ओबामा दुःखितः

रविवासरे बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणां कृत्वा केवलं चत्वारि दिवसाः एव अतीताः। केवलं चतुर्दिनेषु हैरिस् चतुर्णां राज्येषु चत्वारि प्रचारकार्यक्रमाः कृत्वा कोटिकोटिरूप्यकाणां संग्रहणं कृतवान् ।

परन्तु बाइडेन्-परिवारस्य अन्तःस्थजनानाम् अनुसारं बाइडेन्-महोदयात् हैरिस्-महोदयस्य कार्यभारग्रहणस्य विषये डेमोक्रेटिक-दलस्य अन्तः कोऽपि सहमतिः नास्ति । एकः प्रमुखः व्यक्तिः पूर्वराष्ट्रपतिः ओबामा अस्ति, यः कदापि स्थानं न गृहीतवान् । यतः ओबामा इत्यनेन हैरिस् ट्रम्पं पराजयितुं शक्नोति इति संशयं प्रकटितवान्।

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् पूर्वराष्ट्रपतिः हैरिस्-महोदयस्य उम्मीदवारीयाः विषये "अतिसन्तुष्टः" अस्ति, अपि च सः "जानति यत् हैरिस् ७८ वर्षीयं ट्रम्पं पराजयितुं न शक्नोति" इति अपि दावान् अकरोत् अन्तःस्थैः कठोरसूचनाः अपि प्रकाशिताः यत् ओबामा इत्यस्य मतं यत् हैरिस् "अयोग्यः" अस्ति, "तस्याः पुरतः स्थापितान् भूमिबाणान् परिहरितुं असमर्थः" इति ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​बाइडेन्-परिवारस्य समीपस्थस्य स्रोतस्य उद्धृत्य उक्तं यत् ओबामा "आहतः" "क्रोधः" च अभवत् यत् बाइडेन् इत्यनेन हैरिस् इत्यस्य एतावत् शीघ्रं समर्थनं कृतम् ।

अन्तःस्थैः वार्ता भग्नवती यत् "ओबामा अतीव कुण्ठितः अस्ति यतोहि सः जानाति यत् हैरिस् विजयं प्राप्तुं न शक्नोति, ओबामा च जानाति यत् सा अयोग्यः अस्ति - एकः "सीमा ज़ारः" यः कदापि सीमां न गतः, सर्वेषां आप्रवासकानां स्वास्थ्यबीमा भवितुमर्हति इति गर्वम् करोति। संक्षेपेण हैरिस् तस्याः पुरतः स्थापितान् भूमिबाणान् परिहर्तुं न शक्नोति” इति ।

सूत्रेषु उक्तं यत् ओबामा एरिजोना-नगरस्य सिनेटरः नासा-देशस्य पूर्व-अन्तरिक्षयात्री च मार्क-केलि-इत्येतत् आगामिमासे शिकागो-नगरे भवितुं शक्नुवन्तः डेमोक्रेटिक-राष्ट्रिय-सम्मेलने "उम्मीदवारः" इति द्रष्टुम् इच्छति।

ओबामा बाइडेन् इत्यस्य निवृत्तेः प्रतिक्रियां ददाति परन्तु हैरिस् इत्यस्य उल्लेखं न करोति

रविवासरे बाइडेन् स्वस्य निवृत्तिवक्तव्यं प्रकाशितवान् ततः परं ओबामा तत्क्षणमेव सामाजिकमञ्चे X इत्यत्र बाइडेन् इत्यस्य प्रशंसाम् अकरोत् यत् सः अमेरिकादेशस्य प्रभावशालिनः राष्ट्रपतिषु अन्यतमः अस्ति तथा च "उच्चतमस्तरस्य देशभक्तः" इति। परन्तु ओबामा सम्पूर्णे लेखे हैरिस् इत्यस्य उल्लेखमपि न कृतवान्, यस्य व्याख्या मीडियाद्वारा कृता यत् हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य नामाङ्कनार्थं समर्थनं न करोति इति

ओबामा वक्तव्ये लिखितवान् यत् "बाइडेन् अमेरिकादेशस्य प्रभावशालिनः राष्ट्रपतिषु अन्यतमः मम निकटमित्रः भागीदारः च अस्ति। अद्य पुनः अस्मान् स्मार्यते यत् सः उच्चतमक्रमस्य देशभक्तः अस्ति चतुर्वर्षं यावत् ट्रम्प-प्रशासनस्य अराजकता, असत्यं, विभाजनं च दूरं देशस्य मार्गदर्शनं कृतवान्, तस्य कार्यभारः च सिद्धयति यत् पुनः निर्वाचनार्थं तस्य सर्वाधिकारः अस्ति।
ओबामा इत्यनेन अपि उक्तं यत् यदि ट्रम्पः व्हाइट हाउस् प्रति प्रत्यागन्तुं शक्नोति तथा च रिपब्लिकन्-दलस्य काङ्ग्रेस-पक्षस्य नियन्त्रणं भवति तर्हि सः जीवनपर्यन्तं यत् किमपि युद्धं कृतवान्, तस्य सर्वस्य च सम्मुखीभवति यत् डेमोक्रेटिक-पक्षः तिष्ठति। संशय। अतः बाइडेनस्य कृते राजनैतिकपरिदृश्यं दृष्ट्वा नूतनं नामाङ्कितं मशालं प्रसारयितुं निर्णयः निःसंदेहं तस्य जीवनस्य कठिनतमेषु कार्येषु अन्यतमं भविष्यति। ओबामा अवदत् यत् - "अहं जानामि यत् सः (बाइडेन्) एतत् निर्णयं न करिष्यति यावत् सः न मन्यते यत् अमेरिकायाः ​​कृते एतत् सम्यक् कार्यम् अस्ति।"

ओबामा बाइडेन् इत्यस्य बहु प्रशंसाम् अकरोत् यत् सः "अमेरिकनजनानाम् हितं स्वहितात् उपरि स्थापयति", भविष्यत्पुस्तकानां नेतारः अपि तस्य अनुसरणं कुर्वन्तु इति । तथापि ओबामा इत्यनेन हैरिस् इत्यस्य उल्लेखः न कृतः, यः राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनार्थं बाइडेन् इत्यस्य पूर्णसमर्थनं प्राप्तवान् सः केवलं डेमोक्रेटिकपक्षस्य नामाङ्कनप्रक्रियायां विश्वासं प्रकटितवान् यत् "आगामिदिनेषु वयं अचिन्त्यजलेषु नौकायानं करिष्यामः। परन्तु। मम असाधारणः अस्ति डेमोक्रेट्-दलस्य विश्वासः यत् ते एकां प्रक्रियां निर्मातुं समर्थाः भविष्यन्ति यस्मात् उत्कृष्टं नामाङ्कनं चयनं कर्तुं शक्यते।"स्पष्टतया ओबामा इत्यनेन अभ्यर्थिनः नाम हैरिस् इति स्पष्टतया न उक्तम् ।

ओबामा अद्यापि हैरिस् इत्यस्य समर्थनं करिष्यति

परन्तु एनबीसी-अनुसारं ओबामा-समीपस्थाः जनाः अवदन् यत् ओबामा स्वं हैरिस्-कृते "संसाधनम्" "श्रोता" च इति मन्यते, हैरिस् "अल्पकाले एव बहु कार्यं स्वीकृतवान्" इति यद्यपि अद्यापि तिथिः न निर्धारिता तथापि ओबामा हैरिस् इत्यनेन सह प्रचारमार्गे सम्मिलितः भविष्यति। तदतिरिक्तं ओबामा स्वपत्न्या मिशेल् इत्यनेन सह हैरिस् इत्यस्य समर्थनमपि करिष्यति, या बाइडेन् इत्यस्य निवृत्तिसंकटकाले बाइडेन् इत्यस्य सम्भाव्यप्रतिस्थापनरूपेण नामाङ्किता आसीत् ।

ओबामा इत्यस्य वरिष्ठः सल्लाहकारः एरिक् शुल्ट्ज् एनबीसी इत्यस्मै अवदत् यत् पूर्वराष्ट्रपतिः "अस्मिन् शरदऋतौ डेमोक्रेट्-दलस्य मतदातानां समक्षं स्वप्रकरणं स्थापयितुं साहाय्यं कर्तुं उत्सुकः अस्ति" इति । सः अवदत् यत् ओबामा मन्यते यत् सः स्वपक्षस्य एकीकरणे साहाय्यं कर्तुं शक्नोति तथा च "प्रभावं चालयितुं, विशेषतः कदा कुत्र च तस्य स्वरः भेदं कर्तुं शक्नोति" इति विषये केन्द्रितं रणनीतिं स्वीकुर्वितुं योजनां करोति।

ओबामा, हैरिस् च बहुवर्षेभ्यः परस्परं परिचितौ स्तः । २०१२ तमे वर्षे नामाङ्कनसम्मेलने अपि हैरिस् अतिथिवक्तृरूपेण कार्यं कृतवान् । प्रतिफलस्वरूपं ओबामा पूर्वं हैरिस् इत्यस्य समर्थनं कृतवती, कैलिफोर्निया-महान्यायिकस्य उम्मीदवारीं, २०१६ तमे वर्षे सिनेट्-अभियानस्य च समर्थनं कृतवती ।

डेमोक्रेट्-दलस्य सदस्याः हैरिस्-इत्यस्य उपरि तालान् स्थापयन्ति

राष्ट्रपतिबाइडेन् राष्ट्रपतिपदस्य दौडं त्यक्त्वा दिवसेभ्यः अनन्तरं दलस्य एकतायाः प्रदर्शने देशे सर्वत्र राज्यसम्मेलनप्रतिनिधिमण्डलानां विशालबहुमतेन उपराष्ट्रपतिहैरिस् इत्यस्य समर्थनं डेमोक्रेटिकपक्षस्य नामाङ्कितत्वेन घोषितम्

एपी-मतदानस्य आँकडानुसारं हैरिस् इत्यनेन पर्याप्तं डेमोक्रेटिक-प्रतिनिधिनां समर्थनं प्राप्तम् यत् सः डेमोक्रेटिक-पक्षस्य आधिकारिकः राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् अर्हति । सोमवासरे रात्रौ अनेकराज्यानां प्रतिनिधिमण्डलानि मिलित्वा हैरिस् इत्यस्य समर्थनस्य पुष्टिं कृतवन्तः, यत्र टेक्सास्, हैरिस् इत्यस्य गृहराज्यं कैलिफोर्निया च अस्ति। सोमवासरे रात्रौ यावत् हैरिस् इत्यस्याः प्रथममतदानार्थं आवश्यकानां १९७६ प्रतिनिधिनां समर्थनात् दूरम् अधिकः आसीत् ।

बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरदिनेषु डेमोक्रेटिकपक्षेण द्रुतनिराकरणरणनीतिः स्वीकृता, यस्य लक्ष्यं दलस्य एकतां दर्शयितुं, हैरिस् इत्यस्य राष्ट्रपतिपदस्य उम्मीदवाररूपेण अन्तिमरूपेण स्थापनं, अन्येषां सम्भाव्यचुनौत्यं च समाप्तुं च लक्ष्यम् आसीत् अतः अपेक्षा कर्तुं शक्यते यत् १९ अगस्तदिनाङ्के शिकागोनगरे भवितुं शक्नुवन्तः डेमोक्रेटिक-राष्ट्रिय-सम्मेलने डेमोक्रेटिक-दलः तत् युद्धं "विस्मरिष्यति" यत् बाइडेन्-महोदयः एकमासपूर्वं निर्वाचनात् निवृत्तः अभवत्, एकतायाः मैत्रीयाः च भव्यं दल-सम्मेलनं आहूतुं बाध्यः अभवत्

यावत् मतदानस्य विषयः अस्ति, हैरिस् स्विंग् राज्येषु ट्रम्पस्य नेतृत्वस्य कोऽपि लक्षणं न दर्शयति। यद्यपि तस्याः प्रवेशेन खलु डेमोक्रेटिकपक्षस्य उत्साहः पुनः सजीवः अभवत् तथापि अद्यापि अनिश्चितं यत् एतत् नवम्बरमासस्य ५ दिनाङ्कपर्यन्तं स्थातुं शक्नोति वा इति।

यदि अन्ततः हैरिस् निर्वाचने हारः भवति तर्हि पेलोसी, शुमर, ओबामा इत्यादयः ये डेमोक्रेटिक-नेतारः बाइडेन्-महोदयं पार्श्वे गन्तुं बाध्यं कृतवन्तः, तेषां मनसि बाइडेन-द्रोहः, हैरिस्-समर्थनं च अद्यापि समीचीनः निर्णयः इति अनुभविष्यन्ति वा?
 
अनुशंसित ऐतिहासिक लेख