समाचारं

एकः प्रशिक्षुः दर्शयितुं पोर्शे-वाहनं चालितवान् तथा च IPO सामग्रीं लीकं कृतवान्?शारीरिकशिक्षासंस्थायाः छात्रः इति शङ्कितः CITIC Construction Investment इत्यनेन प्रतिक्रिया दत्ता

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः प्रशिक्षुः पोर्शे-वाहनं कार्यं कर्तुं चालितवान्, IPO सामग्रीं लीकं कृत्वा एकं भिडियो स्थापितवान्, ततः CITIC Construction Investment इत्यनेन तत्कालं निष्कासितः

चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन "अष्टघण्टाभ्यः" बहिः स्वस्य जीवनवृत्तं मित्रमण्डलं च शुद्धं कर्तुं पृष्टात् पूर्वं केषाञ्चन शीर्षप्रतिभूतिकम्पनीनां "अष्टघण्टानां" अन्तः अनुपालनस्य विषयाः आसन्

अधुना एव प्रतिभूति-उद्योगस्य शीर्ष-त्रयेषु कम्पनीषु अन्यतमः CITIC Securities-इत्यनेन जनमतस्य नूतनं दौरं प्रेरितम् यतः तस्य प्रशिक्षुभिः निवेशबैङ्कविभागे स्वकार्यं उच्चस्तरीयरूपेण प्रदर्शितम् प्रशिक्षुः न केवलं उच्च-प्रोफाइल-रीत्या व्यवहारं कृतवान्, एकस्मिन् लघु-वीडियो-मध्ये रिकार्ड् कृतवान् यत् सः बीजिंग-ब्राण्ड्-युक्तं पोर्शे-स्पोर्ट्स्-कारं कार्यात् अवतरितुं गन्तुं च चालयति स्म, अपितु ग्राहकं सहितं CITIC Construction Investment इति आईपीओ-परियोजनायाः अपि प्रकटितवान् सूचनां नियामकपुष्टिपत्राणि च CITIC Construction Investment इत्यस्य अनुपालनं जोखिमनियन्त्रणं च लापरवाहीम् प्रकाशयितुं लघुविडियोमध्ये स्थापिताः सन्ति।

प्रशिक्षुणा प्रकाशितस्य विडियोस्य अनुसारं चीनप्रतिभूतिनिर्माणनिवेशकम्पनी लिमिटेड् इत्यस्य त्रयाणां ग्राहकानाम् विषये सूचना प्रकटिता, यत्र "हाइरो नवीनता परियोजना", "वाङ्गयुआन प्रौद्योगिकी अग्रणी परियोजना", "गुओनेङ्ग सूचना नियन्त्रण प्रौद्योगिकी कम्पनी लिमिटेड् च सन्ति " " . तेषु वाङ्गयुआन् टेक्नोलॉजी तथा गुओनेङ्ग क्रेडिट् कण्ट्रोल् इत्येतौ द्वौ अपि CITIC Construction Investment इत्यनेन प्रायोजिताः IPO कम्पनीः सन्ति तथा च सूचीकरणस्य महत्त्वपूर्णपदे सन्ति

अवगम्यते यत् सार्वजनिकविवादस्य किण्वनस्य अनन्तरं सीआईटीआईसी निर्माणनिवेशेन प्रशिक्षुणः निष्कासनार्थं आपत्कालीनसमागमः कृतः। CITIC Construction Investment इत्यस्य समीपस्थाः जनाः अवदन् यत् प्रशिक्षुः Huazhong विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालयस्य छात्रः अस्ति सद्यः समाप्ते 2024 एशियाई विश्वविद्यालयस्य युद्धकला प्रतियोगितायां सः पुरुषाणां पारम्परिकमुक्केबाजीयां स्वर्णपदकं अपि प्राप्तवान् पारम्परिकैकवाद्यनन्दौ रजतपदकं।

२६ जुलै दिनाङ्कस्य अपराह्णे CITIC Securities इत्यनेन औपचारिकप्रतिक्रिया जारीकृता यत् "वीडियो इत्यस्य सामग्रीयां अस्माकं ग्राहकानाम् संवेदनशीलसूचनाः सन्ति तथा च अस्माकं कम्पनीयाः अनुपालनप्रबन्धनविनियमानाम् उल्लङ्घनं भवति। वर्तमानकाले अस्माकं कम्पनी छात्राय अध्ययनं समाप्तुं आदेशं दत्तवती अस्ति तथा च follow the company's Relevant regulations will initiate accountability procedures for relevant responsible persons "CITIC Securities इत्यनेन उक्तं यत् कम्पनी आन्तरिकप्रबन्धनं अधिकं सुदृढं कर्तुं अनुशासनात्मकानि आवश्यकतानि च सख्तीपूर्वकं प्रवर्तयिष्यति।

परन्तु क्रीडाछात्राः उच्चशैक्षणिकपृष्ठभूमिआवश्यकतायुक्तस्य CITIC Construction Investment Co., Ltd. इत्यस्य निवेशबैङ्किंगव्यापारे इण्टर्नशिपार्थं किमर्थं प्रवेशं कर्तुं शक्नुवन्ति? CITIC Construction Investment इत्यनेन अद्यापि तदनुरूपं उत्तरं न दत्तम्।