समाचारं

Llama 3.1, "European OpenAI" इत्यनेन नूतनं मुक्तस्रोतप्रतिरूपं Large 2 |

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादिका|अनीता ताङ

मेटा इत्यनेन नवीनतमं मुक्तस्रोतबृहत् मॉडलं Llama 3.1 इति विमोचनस्य एकदिनात् अपि न्यूनं न, फ्रांसीसी AI स्टार्टअप Mistral इत्यनेन तस्य आरम्भः कृतः - जुलाई 24 दिनाङ्के Mistral इत्यनेन स्वस्य नूतनं प्रमुखं मॉडलं Large 2 इति विमोचनं कृतम्

Mistral AI इति फ्रांसीसी AI स्टार्ट-अप कम्पनी अस्ति या अधुना एव एकवर्षं यावत् स्थापिता अस्ति यत् एतत् यूरोपे अधुना यावत् सर्वाधिकं सुवित्तपोषितं प्रतिस्पर्धात्मकं च AI खिलाडी अस्ति as Lianchuang Mensch चिन्चिला इत्यादीनां बृहत् मॉडलपत्राणां लेखकाः स्केलिंग् लॉस् सहितं मूलप्रौद्योगिकीः प्रस्ताविताः सन्ति।

२०२३ तमस्य वर्षस्य जूनमासे स्थापनायाः केवलं ४ सप्ताहाभ्यन्तरे एव मिस्ट्रल् एआइ इत्यनेन ६ जनानां दलेन सह १०५ मिलियन यूरो वित्तपोषणं प्राप्तम् । कम्पनी मुक्तस्रोतबृहत्माडलानाम् अनुसन्धानविकासविकासयोः केन्द्रीभूता अस्ति तथा च फ्रांसदेशस्य राष्ट्रपतिना मैक्रोन् इत्यनेन "अमेरिकनप्रौद्योगिकीदिग्गजैः सह स्पर्धां कर्तुं यूरोपीयस्टार्टअपस्य नूतनपीढीयाः आदर्शः" इति प्रशंसा कृता

२०२३ तमस्य वर्षस्य डिसेम्बरमासे मिस्ट्रल् इत्यनेन मिस्ट्रल् ८x७बी इति मुक्तस्रोतस्य बृहत् मॉडलः प्रकाशितः, यस्य कार्यक्षमता, कार्यक्षमता च एलएलएएमए-६५बी इत्यनेन सह तुलनीयः अस्ति, तथा च बृहत् मॉडल् उद्योगे तत्क्षणमेव हिट् अभवत् तदतिरिक्तं कम्पनी ChatGPT इत्यस्य अपि बेन्चमार्कं कृत्वा कम्पनीयाः नवीनतमं तकनीकीक्षमतां प्रदर्शयितुं Le Chat इति बहुभाषिकं वार्तालापसहायकं प्रारब्धवती (आधिकारिकजालस्थले दर्शयति यत् एतत् अद्यापि परीक्षणचरणस्य मध्ये अस्ति तथा च परीक्षणयोग्यतायाः कृते पञ्जीकरणस्य आवेदनस्य च आवश्यकता वर्तते)

मिस्ट्रल् इत्यनेन उक्तं यत् लार्ज् २ इत्यनेन लामा ३.१ ४०५बी इत्यस्य एकतृतीयाधिकं मापदण्डानां उपयोगेन कोडजननम्, गणितं, तर्कक्षमता च लामा ३.१ ४०५बी इत्येतत् अतिक्रान्तम्, प्रतिक्रियाः जनयितुं अन्येभ्यः प्रमुखेभ्यः एआइ मॉडलेभ्यः अपि अधिकं प्रदर्शनं कृतम्, परिहारः अत्यधिकं दीर्घवर्णनानि। अस्य अर्थः अस्ति यत् Large 2 इत्यस्य मूल्यस्य दृष्ट्या अधिकाः लाभाः सन्ति, विकासकाः च स्थानीयरूपेण शीघ्रं चालयितुं शक्नुवन्ति ।

मेटा इत्यस्य लामा ३.१ इव लार्ज् २ इत्यस्य बहुविधक्षमता नास्ति, परन्तु संवादप्रतिसादानां सटीकतायां विश्वसनीयतायाः च दृष्ट्या लामा इत्यस्य "अल्पं बृहत्तरम्" इत्यनेन सह तुलना कर्तुं शक्यते मिस्ट्रल् इत्यनेन उक्तं यत् लार्ज २ इत्यस्य प्रशिक्षणप्रक्रियायां मॉडलस्य मतिभ्रमसमस्या एकः केन्द्रबिन्दुः आसीत् । तदतिरिक्तं, Large 2 आदेशानुसरणं तथा वार्तालापकार्यं, सटीकनिर्देशान् दीर्घान्, बहु-वार्ता-वार्तालापान् च नियन्त्रयति ।

बृहत् २ इत्यस्य सन्दर्भदीर्घता १२८k भवति तथा च एकस्मिन् वार्तालापे ३०० पृष्ठीयपुस्तकस्य यावन्तः पात्राणि प्रायः प्राप्तुं शक्नुवन्ति । तदतिरिक्तं Large 2 बहुभाषाणां समर्थनं करोति तथा च आङ्ग्लभाषा, फ्रेंच, जर्मन, स्पैनिश, इटालियन, पुर्तगाली, अरबी, हिन्दी, रूसी, चीनी, जापानी, कोरियाई च, तथैव ८० कोडभाषाः च सम्भालितुं शक्नोति


स्रोतः - मिस्ट्रल आधिकारिकजालस्थलम्

इदं ज्ञातव्यं यत् मिस्ट्रालस्य प्रतिरूपं पारम्परिकार्थे मुक्तस्रोतप्रतिरूपं नास्ति, व्यावसायिकप्रयोगे च भुक्तिः आवश्यकी भवति ।

सम्प्रति Large 2 इत्यनेन उपयोक्तृभ्यः उपयोगाय गूगल, अमेजन, एजुर्, आईबीएम इत्यादीनां मञ्चेषु प्रवेशः कृतः अस्ति । उपयोक्तारः Mistral इत्यस्य La Plateforme (एकं व्यापकं मञ्चं यत् AI अनुप्रयोगविकासं सरलीकरोति तथा च पूर्वप्रशिक्षितमाडलं, आँकडासंसाधनसाधनं, API अन्तरफलकं च प्रदाति) इत्यत्र "mistral-large-2407" इत्यस्य माध्यमेन अपि तस्य अनुभवं कर्तुं शक्नुवन्ति, अथवा Le Chat इत्यत्र निःशुल्कं परीक्षणं कर्तुं शक्नुवन्ति

मिस्ट्रल् इत्यनेन अस्मिन् वर्षे जूनमासे सीरीज् बी-वित्तपोषणं सम्पन्नम्, यत्र कुलम् ६४० मिलियन अमेरिकी-डॉलर्-रूप्यकाणि, मूल्याङ्कनं ६ अब्ज-अमेरिकीय-डॉलर् च अभवत् । वित्तपोषणस्य अस्य दौरस्य नेतृत्वं जनरल् कैटलिस्ट् इत्यनेन कृतम्, निवेशकानां मध्ये लाइट्स्पीड् वेञ्चर् पार्टनर्स्, आन्द्रेस्सेन् होरोवित्ज्, एन्विडिया, सैमसंग वेञ्चर्स्, आईबीएम इत्यादीनि अपि सन्ति

मिस्ट्रल् एआइ इत्यस्य सम्प्रति प्रायः ६० कर्मचारीः सन्ति, येषु ४५ फ्रान्स्देशे, १० अमेरिकादेशे, पञ्च यूनाइटेड् किङ्ग्डम्देशे च सन्ति । अस्य प्रायः त्रयः चतुर्थांशाः कर्मचारीः उत्पादविकासे, अनुसन्धाने च कार्यं कुर्वन्ति इति फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​सूचना अस्ति ।