समाचारं

एप्पल् इत्यस्य "Find" इति कार्यं दक्षिणकोरियादेशे उपयोक्तुं न शक्यते, अनेके उपयोक्तारः एप्पल् इत्यस्य व्याख्यां याचन्ते स्म

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलै २६ दिनाङ्के ज्ञापितं यत् एप्पल् वैश्विकरूपेण "find" सेवां प्रदाति यत् उपयोक्तृभ्यः तेषां उपकरणानां नष्टानन्तरं अन्वेषणस्य सुविधा भवति, परन्तु दक्षिणकोरियादेशे एषा सेवा उपलब्धा नास्ति। दक्षिणकोरियादेशे २३ दिनाङ्के एसबीएस टीवी-स्थानकस्य प्रतिवेदनानुसारं यदा उपयोक्तारः "Find My iPhone" इति कार्यस्य उपयोगं कर्तुं प्रयतन्ते तदा ते केवलं रिक्तपर्दे एव पश्यन्ति।


न केवलं दक्षिणकोरियादेशे विक्रीयमाणेषु iPhones इत्यत्र यदि उपयोक्ता "Find" इति कार्यं चालू करोति तर्हि "Contacts" इति विकल्पः संक्षेपेण दृश्यते ततः तत्क्षणमेव अन्तर्धानं भविष्यति, उपयोक्तारः च Apple इत्यस्य उपयोगं कुर्वतां परिवारस्य सदस्यैः मित्रैः च सह परस्परं स्थानानि साझां कर्तुं न शक्नुवन्ति उत्पादाः।अपि च, उपयोक्ता विदेशे अस्ति चेदपि एते iPhones दक्षिणकोरियादेशे विक्रीयन्ते स्मलुकअप तथा स्थानसाझेदारी उपयोक्तुं असमर्थकार्यादिकं च ।

स्विट्ज़र्ल्याण्ड्देशस्य बेसल्-नगरस्य कोरियादेशीयः लियू बिङ्ग्कुइ (लिप्यन्तरणम्) इत्यनेन उक्तं यत् "Search" इति कार्यं सर्वथा अनुपयोग्यम् अस्ति तथा च अन्तरफलके "Not available" इति प्रदर्शितम् अस्ति ।यदा सः स्विट्ज़र्ल्याण्ड्देशे स्वस्थानं प्रेषयितुं प्रयत्नं कृतवान् तदा सः तस्य दूरभाषं तत् अवाप्तवान्अवरोधं कर्तुं बाध्यःएतत् कार्यम् ।

स्थानीयप्रयोक्तारः प्रारम्भे अनुमानं कृतवन्तः यत् समस्या अस्य कारणात् अस्ति वा इतिनक्शादत्तांशनिर्यातप्रतिबन्धाः, स्थानसूचनाकानूनम् स्थानीयविनियमानाम् प्रतीक्षां कुर्वन्, परन्तु एसबीएस-संस्थायाः कोरिया-प्रसारण-सञ्चार-आयोगं अन्यविभागान् च पृष्टस्य अनन्तरं उत्तरम् अभवत् यत् "एप्पल्-सेवानां प्रतिबन्धं कुर्वन्तः प्रासंगिकाः कानूनाः नीतयः वा नास्ति" इति केचन उपयोक्तारः एप्पल्-संस्थायाः कारणानि व्याख्यातुं आग्रहं कृत्वा "एकव्यक्तिप्रदर्शनं" आरब्धवन्तः, काङ्ग्रेस-समित्याः समक्षं राष्ट्रिय-सहमति-याचिकापत्रं च प्रदत्तवन्तः ।एप्पल्-कम्पन्योः मौनस्य मध्यं "सेवाभेदभावस्य" कारणानां अन्वेषणस्य आह्वानं कृत्वा राष्ट्रिययाचिका एकस्मिन् दिने अनुमोदितासमर्थने १२०० तः अधिकाः जनाः हस्ताक्षरं कृतवन्तः

IT House इत्यनेन ज्ञातं यत् एतदपि "find" इति कार्ये अवलम्बन्ते AirTags trackers इत्येतत् दक्षिणकोरियादेशे अद्यापि विक्रीयते, एप्पल् इत्यनेन अद्यापि सार्वजनिकरूपेण प्रतिक्रिया न दत्ता यत् सः स्थानीयप्रयोक्तृभ्यः एतादृशान् प्रतिबन्धान् किमर्थं स्थापयति इति।