समाचारं

डोङ्ग युहुई यु मिन्होङ्ग च कथं शिष्टतया "परस्परं विदारितवन्तौ"?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यदि भवन्तः शालीनतां विक्रेतुं इच्छन्ति तर्हि तस्य उच्चं मूल्यं प्राप्तुं न शक्नुवन्ति। परन्तु यदि भवन्तः तत् स्थापयितुम् इच्छन्ति तर्हि महत् मूल्यं भविष्यति।

डोङ्ग युहुई, यू मिन्होङ्ग, डोङ्गफाङ्ग चयनयोः सम्बन्धस्य विषये सर्वाधिकं रोचकं वस्तु अस्ति यत् सर्वे सांस्कृतिकव्यक्तिस्य गौरवं निर्वाहयितुम् प्रयतन्ते। अत एव अपि सर्वं सर्वदा एतावत् विषमम्, उलझितं च इव भासते स्म ।

01

शिक्षितानां किं बृहत्तमं लक्षणं यत् ते धनस्य विषये वक्तुं न शक्नुवन्ति, यतः धनं अतिशयेन अश्लीलम् अस्ति ।परन्तु वाणिज्यिककम्पनीभिः धनस्य विषये वक्तव्यं भवति, तथा च लाइव स्ट्रीमिंग् मॉडल् एकः उद्योगः अस्ति यः धनस्य अत्यन्तं समीपे अस्ति तथा च ताम्रस्य प्रबलः गन्धः अस्ति द्वयोः अन्तर्निहितः तर्कः वस्तुतः विरोधाभासः अस्ति

एतदेव डोङ्ग युहुइ विशेषं करोति । तस्मात् पूर्वं मालम् आनेतुं प्रयतमानानां "साहित्यिकजनाः" नासीत्, तेषु अधिकांशः असफलतायां एव समाप्तः । यतः प्रथमं यत् सांस्कृतिकजनानाम् व्यावसायिकगुणाः सर्वदा न्यूनाः आसन्, द्वितीयं च यत् सांस्कृतिकजनाः दर्शयितुं रोचन्ते, तेषु अधिकांशः "1, 2, 3 लिङ्क्" इति सेट् स्वीकुर्वितुं न शक्नुवन्ति लाइव प्रसारणकक्षः पूर्वमेव "शिष्टतायाः अपमानजनकः" अस्ति ।

डोङ्ग युहुई अनेकेषां बृहत्पुरुषाणां प्रियः अस्ति यतोहि तस्य लाइव प्रसारणपद्धतिः एतेषां जनानां कृते धनं प्राप्तुं आदर्शमार्गः अस्ति। गपशपं कुर्वन्तु, वार्तालापं कुर्वन्तु, गपशपं कुर्वन् धनं च अर्जयन्तु। अतः अहं विशेषतया डोङ्गस्य लाइव प्रसारणकक्षस्य प्रेम्णि अभवम् अत्र "विद्वद्भिः सह वार्तालापं हसति च, यौनसम्बन्धं अपव्यययित्वा आगत्य आगत्य च" इति भावः अस्ति । अन्येषां बृहत्-लंगरानाम् लाइव-प्रसारण-कक्षेषु बृहद्भिः स्वस्य मूर्तिसामानं भग्नं कर्तव्यं भवति केवलं डोङ्गस्य लाइव-प्रसारण-कक्षे एव बृहत्-जनाः स्वयमेव भवितुम् अर्हन्ति, एकस्मिन् समये धनं च अर्जयितुं शक्नुवन्ति। अस्मात् दृष्ट्या एतत् डोङ्गस्य मूल्यम् अस्ति यत् एतत् सम्पूर्णस्य लाइव स्ट्रीमिंग उद्योगस्य अद्वितीयं क्षमता अस्ति, अपि च एषा एव क्षमता यत् ओरिएंटल सेलेक्शन्, यू मिन्होङ्ग् च धारयितुम् इच्छन्ति

यथा वयं सर्वे जानीमः, डोङ्ग-प्राच्यचयनयोः मध्ये विग्रहः "प्रतिलेखन"-प्रसङ्गेन आरब्धः । ततः परं यः युद्धः अभवत् सः मम वर्षाणाम् अनुभवस्य आधारेण अन्तर्जाल-इतिहासस्य विचित्रतमः "युद्धः" इति गणयितुं शक्यते ।

यतः युद्धमपि नास्ति... तस्य वर्णनार्थं शब्दमपि प्राप्तुं कठिनम्। अन्येषां अन्तर्जाल-प्रसिद्धानां संस्थायाः सह विग्रहः भवति चेत् किं भविष्यति इति भवन्तः चिन्तयितुं शक्नुवन्ति । इदं अन्यायपूर्णलाभवितरणात् अधिकं किमपि नास्ति, अन्तर्जालस्य प्रसिद्धाः सार्वजनिकरूपेण शिकायतुं, संस्था तत् अङ्गीकुर्वन् वक्तव्यं निर्गच्छति, ततः पक्षद्वयं न्यायालयं गच्छति। अन्तर्जालस्य प्रसिद्धानां संस्थानां च विषये किमपि न वक्तव्यं, प्रसिद्धानां, एजेन्सीनां च विषये अपि तथैव भवति । यदि अस्मिन् कलहस्य समये अधिकाः गपशपाः उद्भवन्ति तर्हि अस्माकं जनधारणायां एषः हृदयस्पर्शी सार्वजनिकः कार्यक्रमः भविष्यति।

02

परन्तु Donghe Dongfang Selection अतीव रोचकं भवति, विशेषतः Yu Minhong इत्यनेन स्वस्य व्यक्तिगतक्षमतायां हस्तक्षेपस्य अनन्तरं, तत्र च किञ्चित् विचित्रता अस्ति।

द्वयोः पक्षयोः मध्ये असङ्गतविग्रहाः सन्ति इति स्पष्टं, परन्तु तयोः द्वयोः अपि आरोपसूचीकरणस्य आश्रयः न कृतः । तथा च सर्वाधिकं महत्त्वपूर्णं यत् कोऽपि धनस्य विषये न वदति, अपि च ते "धनस्य विषये न" इति व्यक्तं कर्तुं स्पर्धां कुर्वन्ति अन्ते तस्य विकासः विचित्रः प्रश्नः अभवत् यत् पूर्वः डोङ्गं सफलं कृतवान् वा, अथवा डोङ्गः पूर्वं सफलं कृतवान् वा?

डोङ्गः अवदत् यत् यू आचार्यः तस्य सह सम्यक् व्यवहारं कृतवान्, पर्याप्तं धनं च दत्तवान्। यु इत्यनेन उक्तं यत् डोङ्गफाङ्ग् चयनस्य सफलता डोङ्ग इत्यस्मात् अविभाज्यः अस्ति, डोङ्गस्य भूमिकायाः ​​उपरि बलं दत्त्वा स्वीकृत्य च।

एतेन अतीव माधुर्यपूर्णः घटना अभवत् यत् अहं जानामि यत् भवता सह मम विग्रहाः सन्ति, भवन्तः अपि जानन्ति यत् भवतः मया सह विग्रहाः सन्ति इति सर्वे जानन्ति यत् अस्माकं विग्रहाः सन्ति, परन्तु अस्माकं मध्ये विग्रहाः नास्ति इति वयं बहुवारं बोधयामः।

एतत् सांस्कृतिकजनानाम् व्यापारिकविग्रहानां सम्मुखीभवनस्य प्रकटीकरणम् अस्ति यथासम्भवं गौरवं स्थापयितुं सर्वे अधिकं जनसामान्यं न प्रकाशयितुं चयनं कुर्वन्ति। यदा बुद्धिजीविनः कलहं कुर्वन्ति तदा ते वीथिगुण्डान् ताडयन्तः श्रुः इव न युद्धं कुर्वन्तु।

अतः यदा बुद्धिजीविनः लाभाय स्पर्धां कुर्वन्ति तदा सूचनाः अत्यल्पाः भवन्ति तथा च सर्वे केवलं अनुमानस्य अवलम्बनं कर्तुं शक्नुवन्ति।चिन्तयतु, अद्यपर्यन्तं यु इत्यस्य विषये बृहत्तमा सूचना लुओ योन्घाओ इत्यनेन कथिताभ्यः लघुकथाभ्यः एव प्राप्यते ।

अत एव बहवः स्वमाध्यमाः अवदन् यत् डोङ्गः लाओ लुओ इत्यस्य धन्यवादं दातव्यः, यतः लाओ लुओ इत्यनेन एतत् वेषं उद्धृत्य सर्वं उक्तं यत् अन्तःस्थजनाः वक्तुं न इच्छन्ति वा वक्तुं न साहसं कुर्वन्ति वा। सत्यं वा न वा इति न कृत्वा न्यूनातिन्यूनं वैधसूचनाः ददाति ।

क मधु इव, ख आर्सेनिक इव, एतत् लाओ यु कृते अतीव दुःखदम्। लोहकुक्कुटः इति लेबलं कृत्वा खलु सांस्कृतिकव्यक्तिः इति दावान् कुर्वतः महतः शॉट् कृते ज्ञातप्रहारः एव।

अतः अस्मिन् समये यदा डोङ्ग युहुई राजीनामा दत्तवान् तदा यू मिन्होङ्गः शीघ्रमेव व्याख्यानार्थं दीर्घं लेखं लिखितवान्, सः च बहुकालं यावत् तत् निरुद्धवान् स्यात् ।

यद्यपि लेखः दीर्घः अस्ति तथापि केवलं षड्शब्देषु सारांशः कर्तुं शक्यते यत् अहं कठोरः वयस्कः नास्मि।किं न वदसि यत् अहं एकं द्रव्यं न प्राप्नोमि यत् अहं सर्वं निष्फलतया दत्तवान् ।

अपि च, लेखेन बहुवारं बोधितं यत् डोङ्ग इत्यनेन सह तस्य उत्तमः व्यक्तिगतः सम्बन्धः अस्ति, डोङ्गस्य भूमिकां स्वीकृतवान्, डोङ्गस्य विकल्पानां सम्मानं च करोति, अतः सः डोङ्ग् इत्यस्य साहाय्यं कृतवान्, मध्यस्थतां कृतवान्, डोङ्गफाङ्ग् सिलेक्ट्-शेयरधारकाणां हिताय प्रयत्नं च कृतवान्

तात्पर्यं यत् मया सर्वं कृतं अतः मां ताडयितुं त्यजतु। डोङ्गस्य प्रतिक्रिया अपि तथैव आसीत् वयं सर्वे शिक्षिताः जनाः, अतः अस्माभिः शिष्टतया विच्छेदः करणीयः, शापैः विदां न कर्तव्यम्। डोङ्ग युहुई तथा प्राच्यचयनयोः विच्छेदः जिताओ-जू यियाङ्गयोः आधिकारिकघोषणा इव अस्ति यत् अपेक्षितुं न शक्यते, केवलं वक्तुं शक्यते यत् सर्वे जानन्ति।

03

बुद्धिजीवीनां मध्ये मौनबोधः अस्ति यद्यपि सत्यं किमपि भवतु, खरबूजभक्षकान् जनान् अस्माभिः हास्यं न द्रष्टव्यम्। यदि सार्वजनिकोपहासस्य विषयः भवति तर्हि तेभ्यः मनोरञ्जनतारकेभ्यः कथं भिन्नम्?

न्यूनातिन्यूनं कतिपये अरब-अरब-रूप्यकाणां वाणिज्यिक-विवादः, यस्य कृते कस्मिन् अपि उद्योगे अनेक-मुकदमानां आवश्यकता भविष्यति, सः कतिपयैः लघुनिबन्धैः समाप्तः ।

अस्मिन् क्रमे सर्वे वु युन् इत्यस्य स्वभावं प्रकाशयितुं प्रयतन्ते स्म यत् अहं धनं न प्रेम करोमि, मम धनस्य रुचिः नास्ति। अहं यत् इच्छामि तत् धनं न, यत् इच्छामि तत् गौरवम्।

परन्तु यद्यपि धनस्य महत्त्वं नास्ति तथापि गौरवस्य निर्वाहार्थं बहु धनस्य आवश्यकता भवति ।

"नगरस्य अधः" इत्यस्मात् वाक्यं ऋणं ग्रहीतुं : यदि भवन्तः शालीनतां विक्रेतुं इच्छन्ति तर्हि तस्य उच्चं मूल्यं प्राप्तुं न शक्नुवन्ति। परन्तु यदि भवन्तः तत् स्थापयितुम् इच्छन्ति तर्हि महत् मूल्यं भविष्यति।

IC Lab video number इत्यस्य अनुसरणं कुर्वन्तु


स्टेशन ख: आईसी प्रयोगशाला

वेइबो : आईसी प्रयोगशाला

सार्वजनिक खाता : आईसी प्रयोगशाला

समग्रजालस्य नाम समानम् अस्ति, प्रेमालापं कर्तुं स्वागतम्?

अत्रैव व्यापारजगतो विनोदः निहितः अस्ति ।

जनउपभोगं, अन्तर्जालवाणिज्यं, लोकप्रियसंस्कृतिं च प्रति ध्यानं दत्त्वा मम विनम्रमतानि अवलोकनानि च साझां कुर्वन्तु।