समाचारं

जेडी समूहस्य काओ पेङ्गः - नूतनानां उत्पादकशक्तीनां विकासः समयस्य आवश्यकता अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पाठ/लु जिओ

१५ जुलैतः १८ पर्यन्तं चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं बीजिंगनगरे अभवत् । चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः जेडी.कॉम-तकनीकीसमितेः अध्यक्षः च काओ पेङ्गः २० तमे सीपीसी-केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विषये स्वविचारानाम् विषये चर्चां कृतवान् तथा च निजी उद्यमाः, साक्षिणः इति दर्शितवान् , सुधारस्य उद्घाटनस्य च प्रतिभागिनः लाभार्थिनः च, असार्वजनिक अर्थव्यवस्थायाः विकासेन सह उड्डीयन्ते। सः अवदत् यत् २० वर्षाणाम् अधिककालपूर्वं जेडी डॉट कॉम केवलं ४ वर्गमीटर् व्यासस्य स्तम्भः एव आसीत् २०२३ तमस्य वर्षस्य अन्ते यावत् जेडी डॉट कॉम इत्यनेन प्रायः ६२०,००० जनानां कृते उच्चगुणवत्तायुक्तानि कार्याणि सृज्यन्ते, येन कम्पनी अभवत् यत् घरेलुमागधां विस्तारितवान्, रोजगारं स्थिरं कृतवान्, ग्रामीणविकासं च प्रवर्धितवान् एकः नूतनः प्रकारः संस्था उद्यमः यः पुनर्जीवनं औद्योगिकं डिजिटलरूपान्तरणं च उन्नयनं च व्यापकरूपेण समर्थयति। असार्वजनिक अर्थव्यवस्थायाः उड्डयनमेव जेडी डॉट कॉम् इत्यादीनां निजीउद्यमानां तीव्रविकासं सम्भवं करोति।

काओ पेङ्ग इत्यनेन उक्तं यत् सुधारस्य विकासस्य लाभांशस्य लाभं प्राप्य उद्घाटनस्य निजी उद्यमाः अपि सामाजिकदायित्वस्य सक्रियरूपेण निर्वहणस्य आग्रहं कुर्वन्ति। उदाहरणरूपेण जिंगडोङ्गसमूहः स्वस्य ३५०,००० तः अधिकैः वितरणकर्मचारिभिः सह औपचारिकसन्धिषु हस्ताक्षरं कृतवान्, तेषां कृते पञ्च सामाजिकबीमाः एकं आवासनिधिं च दत्तवान्, तथैव वाणिज्यिकबीमा अपि क्रीतवान् अन्तिमेषु वर्षेषु जेडी लॉजिस्टिक्स् इत्यस्य १,००० तः अधिकाः अग्रपङ्क्तिकर्मचारिणः सेवानिवृत्तिवयोः प्राप्तवन्तः, तेषां क्रमेण पेन्शनं प्राप्तवन्तः, "सुरक्षितं सेवानिवृत्तिः" प्राप्तवन्तः, सुरक्षितं सेवानिवृत्तिजीवनं च जीवन्ति

पूर्णसत्रे प्रस्तावितं यत् उच्चगुणवत्तायुक्तविकासः आधुनिकसमाजवादीदेशस्य व्यापकनिर्माणस्य प्राथमिककार्यम् अस्ति। स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासाय प्रणालीं तन्त्रं च सुधारयितुम्, वास्तविक अर्थव्यवस्थायाः डिजिटल अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयितुं प्रणालीं सुधारयितुम्, सेवा उद्योगस्य विकासाय प्रणालीं तन्त्रं च सुधारयितुम् आवश्यकम् अस्ति, आधुनिकमूलसंरचनानिर्माणस्य प्रणालीं तन्त्रं च सुधारयितुम्, औद्योगिक-आपूर्ति-शृङ्खलानां च लचीलतां सुरक्षास्तरं च सुधारयितुम् प्रणालीं सुधारयितुम्।

काओ पेङ्गः अवदत् यत् एकः तकनीकीव्यक्तिः यः प्रौद्योगिकी-नवीनीकरणस्य औद्योगिक-अनुप्रयोगस्य च अग्रपङ्क्तौ दीर्घकालं यावत् कार्यं कृतवान्, सः नूतनानां उत्पादकशक्तीनां विकासाय समयस्य आवश्यकताः अपि गभीररूपेण अनुभवति, तथैव गहनानां कृते स्पष्टं मार्गदर्शनं च अनुभवति वास्तविक अर्थव्यवस्थायाः अङ्कीय अर्थव्यवस्थायाः च एकीकरणम्। नवीनयुगस्य आधारेण JD.com "प्रौद्योगिकी-आधारितं, जीवनं उत्तमं करणं" इति स्वस्य निगम-मिशनरूपेण गृह्णाति, तथा च कृत्रिमबुद्धिः, बृहत्-आँकडा, इत्यादिषु अत्याधुनिकक्षेत्रेषु प्रौद्योगिकी-नवीनीकरणस्य सीमानां निरन्तरं अन्वेषणं विस्तारं च कर्तुं आग्रहं करोति मेघगणना । २०१७ तमस्य वर्षस्य आरम्भे प्रौद्योगिक्यां व्यापकरूपान्तरणात् आरभ्य JD.com इत्यस्य प्रणाल्याः प्रौद्योगिक्यां १३० अरब युआन् अधिकं निवेशः कृतः अस्ति । उदाहरणार्थं, JD Cloud तकनीकीदलः स्थानीयकृत-डिजिटल-अन्तर्निर्मित-संरचनायाः शोधं निरन्तरं करोति, उद्योगस्य गहन-अङ्कीयीकरणस्य पूर्णतया समर्थनं करोति, तथा च, स्थानीयकरणाय उपयुक्तानां आधारभूत-उत्पादानाम् एकं पूर्णं समुच्चयं निर्माति, स्थानीयकरण-प्रतिस्थापनं "उपलब्धात्" "सुलभं" यावत् प्रवर्धयति to use." क्रमेण प्रगतिः।

"इदं वक्तुं शक्यते यत् सुधारेण, उद्घाटनेन च मम देशस्य निज-अर्थव्यवस्थायाः विकासस्य चमत्कारः आद्यतः एव, दुर्बलात् सशक्तपर्यन्तं च निर्मितः। निजी अर्थव्यवस्थायाः सदस्यत्वेन जेडी डॉट कॉमः निरन्तरं नवीनतां कर्तुं उत्तरदायित्वं दृढतया वहति तथा च नूतनयुगे निजीउद्यमानां विकासं कृत्वा तस्य सामाजिकदायित्वस्य आवश्यकतां पूरयितुं तथा च सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणस्य निर्माणे च योगदानं ददाति” इति काओ पेङ्गः अवदत्।

सम्पादकः हुआङ्ग ज़िंग्ली