समाचारं

पूर्वकेन्द्रीयसमित्याः सदस्यद्वयं, एकः स्वेच्छया आत्मसमर्पणं कृतवान्, अपरः निष्कासितः

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ जुलै दिनाङ्के एकस्मिन् दिने प्रान्तीय-मन्त्रि-स्तरीययोः “व्याघ्रयोः” व्यवहारः अभवत् : १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य प्रवासीचीनीसमितेः उपाध्यक्षः लुओ बाओमिङ्ग्, यः हैनान् प्रान्तीयदलसमितेः सचिवः आसीत्, सः आसीत् अन्वेषणं कृतवान् वु यिंगजी, यः तिब्बतस्वायत्तक्षेत्रस्य दलसचिवः आसीत्, सः चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य १४ तमे राष्ट्रियसमितेः स्थायीसमितेः सदस्यस्य, संस्कृतिसाहित्यस्य च निदेशकस्य पदात् निष्कासितः इतिहासः शिक्षणसमितिः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यत्वेन तस्य योग्यता च निरस्तः अभवत्

लुओ बाओमिङ्ग् १५ तमे १६ तमे च केन्द्रीयसमितेः वैकल्पिकसदस्यः, १७ तमे १८ तमे च केन्द्रीयसमितेः सदस्यः च आसीत् ।

वू यिंग्जी १९ तमे केन्द्रीयसमितेः सदस्यः अस्ति ।

लुओ बाओमिङ्ग् स्वेच्छया आत्मसमर्पणं कृतवान्

अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य जालपुटे २५ जुलै दिनाङ्के सायं ज्ञापितं यत् १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य विदेशचीनीसमितेः उपाध्यक्षः लुओ बाओमिंग् इत्यस्य उपरि अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति, सः स्वेच्छया आत्मसमर्पणं कृतवान् सः सम्प्रति अनुशासनं प्राप्नोति अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकसमित्या समीक्षां पर्यवेक्षी अन्वेषणं च करणीयम्।

जनसूचनाः दर्शयन्ति यत् लुओ बाओमिंग् इत्यस्य जन्म १९५२ तमे वर्षे अक्टोबर् मासे तियानजिन्-नगरे अभवत् सः तियानजिन्-नगरसमितेः स्थायीसमितेः सदस्यः प्रचारविभागस्य मन्त्री च आसीत् ।

२००१ तमे वर्षात् सः हैनान्-नगरे कार्यं कुर्वन् प्रान्तीयदलसमितेः उपसचिवः, राज्यपालः च अभवत् ।२०११ तमस्य वर्षस्य अगस्तमासे सः प्रान्तीयदलसमितेः सचिवः नियुक्तः २०१७ तमस्य वर्षस्य एप्रिलमासात् सः राष्ट्रियजनकाङ्ग्रेसपक्षे स्थानान्तरणं कृतवान् ।

अस्मिन् वर्षे निष्कासितः द्वितीयः पूर्वप्रान्तीयदलसचिवः लुओ बाओमिङ्ग् अस्ति।

वू यिंगजी इत्यस्य पदात् निष्कासनं कृत्वा चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यत्वेन निरस्तः अभवत्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १४ तमे सीपीपीसीसी राष्ट्रियसमित्याः स्थायीसमितेः अष्टमसभा २५ दिनाङ्के प्रातःकाले बीजिंगनगरे समाप्तवती। रिपोर्ट्स् दर्शयन्ति यत् मतदानानन्तरं सभायां चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १४ तमे राष्ट्रियसमितेः स्थायीसमितेः सदस्यत्वेन संस्कृति-इतिहास-शिक्षणसमितेः निदेशकत्वेन च वु यिंगजी-इत्यस्य पदात् निष्कासनस्य निर्णयः पारितः, तथा च... तस्य सदस्यतायोग्यतां निरस्तं कुर्वन्तु।

अस्मिन् वर्षे जूनमासस्य १६ दिनाङ्के चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १४ तमे राष्ट्रियसमित्याः स्थायीसमितेः सदस्यः संस्कृति-इतिहास-शिक्षणसमितेः निदेशकः च वु यिंग्जी इत्यस्य अन्वेषणं कृतम्

सार्वजनिकसूचनाः दर्शयन्ति यत् वु यिंगजी, पुरुषः, हानराष्ट्रीयः, जन्म १९५६ तमे वर्षे डिसेम्बरमासे शान्डोङ्गप्रान्तस्य चाङ्गीनगरे अभवत् सः १९८७ तमे वर्षे मेमासे चीनस्य साम्यवादीपक्षे सम्मिलितः, १९७४ तमे वर्षे अक्टोबर्मासे कार्यं आरब्धवान् । वु यिंगजी, यः तिब्बतदेशे दीर्घकालं यावत् सेवां कृतवान्, सः तिब्बतस्वायत्तक्षेत्रपक्षसमितेः स्थायीसमितेः सदस्यः, प्रचारविभागस्य मन्त्री, तथा च जिलासर्वकारस्य उपसचिवरूपेण कार्यं कृतवान् तिब्बत स्वायत्त क्षेत्र, पार्टी नेतृत्व समूह के उपसचिव तथा जिला सरकार के कार्यकारी उपाध्यक्ष, जिला प्रशासनिक महाविद्यालय के अध्यक्ष तिब्बत स्वायत्त क्षेत्र के पार्टी समिति के कार्यकारी उपसचिव, जिला पार्टी के पार्टी स्कूल के अध्यक्ष; समिति इत्यादि। २०१६ तमस्य वर्षस्य अगस्तमासात् २०२१ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं सः तिब्बतस्वायत्तक्षेत्रस्य दलसमितेः सचिवत्वेन कार्यं कृतवान् । २०२१ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य सः १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य शिक्षा-विज्ञान-संस्कृति-स्वास्थ्य-समितेः उपाध्यक्षत्वेन नियुक्तः अस्ति गतवर्षस्य मार्चमासात् आरभ्य सः १४ तमे राष्ट्रिय-समित्याः स्थायीसमितेः सदस्यः अस्ति चीनीजनराजनैतिकपरामर्शदातृसम्मेलनं संस्कृतिसाहित्य इतिहासशिक्षणसमितेः निदेशकः च।

वु यिंग्जी अस्मिन् वर्षे प्रथमः पूर्वप्रान्तीयदलसचिवः अस्ति यः निष्कासितः अस्ति।

"शाङ्गगुआन्हुई" इत्यनेन ज्ञातं यत् अस्मिन् वर्षे आरभ्य ६ प्रान्तीय-मन्त्रिस्तरीय-कार्यकर्तृणां अन्वेषणं कृतम् अस्ति । वू यिंग्जी, लुओ बाओमिङ्ग् इत्येतयोः अतिरिक्तं अन्ये चत्वारः जनाः सन्ति : १.

ताइवानलीगस्य केन्द्रीयसमितेः कार्यकारी उपाध्यक्षस्य ली युफेङ्ग् इत्यस्य अन्वेषणं मार्चमासस्य २३ दिनाङ्के अभवत् ।

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य जियांग्क्सीप्रान्तीयसमितेः सचिवः अध्यक्षश्च ताङ्ग यिजुन् इत्यस्य अन्वेषणं एप्रिलमासस्य २ दिनाङ्के अभवत् । ताङ्ग यिजुन् एकदा लिओनिङ्ग-प्रान्तस्य राज्यपालः, न्यायमन्त्री च आसीत् ।

कृषिग्रामीणमन्त्रालयस्य दलसचिवः, मन्त्री च ताङ्ग रेञ्जियान् मे १८ दिनाङ्के अन्वेषणं कृतम्। ताङ्ग रेञ्जियनः एकदा गन्सुप्रान्तस्य राज्यपालत्वेन अन्यपदेषु च कार्यं कृतवान् ।

१४ तमे सीपीपीसीसी राष्ट्रियसमितेः स्थायीसमितेः सदस्यस्य जातीयधार्मिककार्यसमितेः उपनिदेशकस्य च गौ झोङ्ग्वेन् इत्यस्य ३० मे दिनाङ्के अन्वेषणं कृतम्। एकदा गौ झोङ्ग्वेन् बीजिंगनगरपालिकदलसमितेः उपसचिवः, राज्यक्रीडासामान्यप्रशासनस्य निदेशकः, दलसचिवः च अभवत् ।