समाचारं

पत्नी ताइयुआन् विज्ञानप्रौद्योगिक्याः विश्वविद्यालयस्य शिक्षकस्य पत्नीपुत्रीविरुद्धं घरेलुहिंसा, महिलाछात्राणां यौन-उत्पीडनं, बहुप्रतिक्रियाः इति सूचनां ददाति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एकया महिलायाः वास्तविकनाम्ना निवेदितं यत् तस्याः पतिः याङ्ग मौमौ, ताइयुआन् विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य वाहन-यातायात-इञ्जिनीयरिङ्ग-विद्यालये शिक्षकः, घरेलुहिंसायाः, महिलाछात्राणां यौन-उत्पीडनस्य, अशोभन-सङ्ग्रहस्य प्रकाशनस्य च शङ्का अस्ति काव्यानि, येन ध्यानं आकर्षितम्। याङ्गस्य छात्रायाः च गपशपस्य स्क्रीनशॉट् मध्ये ज्ञातं यत् याङ्गः अवदत् यत् "किं त्वं मां प्रेम करोषि? किं त्वं मम कृते कष्टं सहितुं पश्चातापं न करोषि? किं त्वं पत्नीरूपेण स्वदायित्वं निर्वहसि? किं त्वं मम प्रति निष्ठावान् असि?

तदतिरिक्तं याङ्ग मौमौ इत्यनेन लिखितस्य "बॉयलर-कक्षे संकेत-ध्वजाः" इति काव्य-सङ्ग्रहे काश्चन अशोभन-सामग्रीः सन्ति । लेखकस्य कवितासङ्ग्रहस्य परिचयः दर्शयति यत् याङ्ग मौमोउ इत्यस्य जन्म १९७१ तमे वर्षे डिसेम्बरमासे अभवत् तथा च सः वर्तमानकाले ताइयुआन विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य परिवहन-रसद-विद्यालये शिक्षकः अस्ति सः मुख्यतया रसद-प्रौद्योगिक्याः उपकरणानां च शिक्षणे संलग्नः अस्ति जटिल प्रणालीप्रतिरूपणं अनुकरणं च, रसदप्रणालीप्रतिरूपणं च वैज्ञानिकसंशोधनम्।

२५ जुलै दिनाङ्के याङ्गस्य पत्नी चाइना न्यूज वीकली इत्यस्मै अवदत् यत् याङ्गः विद्यालये व्याख्याता आसीत्, सः स्वबालद्वयेन सह हुबेई-नगरस्य वुहान्-नगरे दीर्घकालं यावत् निवसति स्म, याङ्गः तु शान्क्सी-नगरस्य ताइयुआन्-नगरे निवसति स्म शिशिर-ग्रीष्म-अवकाशेषु यदा ते मिलन्ति तदा सा तस्याः बालकैः सह सर्वदा ताडिताः, दुर्व्यवहाराः च भवन्ति, ते चिरकालं यावत् भयेन जीवन्ति सा पूर्वं न्यायालये हबियास् कॉर्पस्-पत्रस्य कृते आवेदनं कृतवती अस्ति, सम्प्रति तलाकविवादः प्रचलति ।

अगस्त २०२३ तमे वर्षे हुबेईप्रान्तस्य वुहाननगरस्य जनन्यायालयेन जारीकृतः सिविलनिर्णयः दर्शयति यत् आवेदकेन (याङ्ग मौमौ इत्यस्य पत्नी) प्रस्तुतसाक्ष्यस्य आधारेण अस्य न्यायालयस्य अन्वेषणस्य च आधारेण एषा न्यायालयः पुष्टिं कर्तुं शक्नोति यत् आवेदकः तस्य कनिष्ठपुत्रः च घरेलुहिंसा पीडिताः सन्ति तथा च घरेलुहिंसायाः वास्तविकसंकटस्य सम्मुखीभवति अस्थिरतायाः अवस्थायां च अस्ति। निर्णये याङ्ग मौमौ आवेदकस्य विरुद्धं घरेलुहिंसां कर्तुं, आवेदकस्य अनुसरणं कर्तुं, सम्पर्कं कर्तुं च, आवेदकस्य निवासस्थाने, विद्यालये, कार्य-एकके इत्यादिषु प्रवेशं वा निर्गमनं वा निषिद्धम्

याङ्गस्य पत्नी अवदत्, "मया छात्राणां कृते श्रुतं यत् विद्यालयेन याङ्गं पूर्वं कक्षायाः निलम्बनं कृतम् आसीत् तथा च केवलं स्नातकछात्रान् पाठयितुं पृष्टम्। वयं तस्य सम्पर्कं दुर्लभतया एव कृतवन्तः तथा च वयं विवरणं न जानीमः संवाददाता महाविद्यालयस्य आधिकारिकजालस्थले अन्वेषणं कृतवान् तथा च did not find Yang.

२६ जुलै दिनाङ्के प्रातःकाले संवाददातारः विद्यालयस्य बहुविभागान् आहूतवन्तः परन्तु तेषां प्रभावी प्रतिक्रिया न प्राप्ता। शान्क्सी प्रान्तीयशिक्षाविभागस्य प्रासंगिककर्मचारिणः चीनसमाचारसाप्ताहिकपत्रिकायाः ​​प्रतिक्रियाम् अददात् यत् शिक्षाविभागेन ताइयुआनविज्ञानप्रौद्योगिकीविश्वविद्यालयेन च अस्मिन् विषये ध्यानं दत्तं तथा च स्थितिः सत्यापितं भवति "वर्तमानकाले ताइयुआनविज्ञानप्रौद्योगिक्याः विश्वविद्यालयः न कृतवान् सत्यापनपरिणामान् प्रतिवेदितवान्।"

उपर्युक्तस्य काव्यसङ्ग्रहस्य प्रकाशन-एककेन चीन-समाचार-साप्ताहिक-पत्रिकायाः ​​प्रति प्रतिक्रिया दत्ता पुस्तकस्य विषयवस्तुविषये प्रकाशन-संस्थायाः विषयवस्तुनः समीक्षां कर्तुं विशेषव्यक्तिं व्यवस्थापयति "यतो हि एतत् पुस्तकं दशवर्षाधिकं पूर्वं लिखितम् अस्ति।" , पुस्तकं पुस्तकालयात् स्थानान्तरितम् अस्ति तथा च "अनुचितसामग्री अस्ति" इति सत्यापितं भविष्यति, कृपया सत्याप्य प्रतिवेदनं कुर्वन्तु।

स्रोतः चीन न्यूज वीकली

सम्पादक : ली ज़िबियाओ