समाचारं

मा जून, लैशेन् साइकिकस्य अध्यक्षः : घरेलुमागधायाः उपभोगस्य च विस्तारस्य राष्ट्रियरणनीत्यां समावेशं कुर्वन्तु

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पाठ/ताओ वेई

"चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आह्वानेन अस्मान् प्रेरितवान् भविष्ये च आत्मविश्वासेन परिपूर्णः अभवत्। वयं स्वस्य विकासं समग्रस्थितौ अपि समाकलयिष्यामः। लैशेन् टोङ्गलिंग् ज्वेलरी कम्पनी लिमिटेड् इत्यस्य अध्यक्षः अवदत्।

मा जुन् इत्यस्य मतं यत् पूर्णसत्रेण प्रस्ताविताः "अचलनीतिद्वयं" उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनस्य कुञ्जी अस्ति । विशेषतः अस्माभिः अ-सार्वजनिक-अर्थव्यवस्थायाः विकासं अविचलतया प्रोत्साहयितुं, समर्थनं कर्तुं, मार्गदर्शनं च कर्तव्यम्, सर्वेषां प्रकाराणां स्वामित्व-अर्थव्यवस्थाः कानूनानुसारं समानरूपेण विपण्य-प्रतियोगितायां भागं गृह्णन्ति इति सुनिश्चितं कर्तव्यम्, सर्वेषां प्रकारस्य पूरक-लाभानां, सामान्य-विकासस्य च प्रवर्धनं करणीयम् | of ownership economies औद्योगिकसंरचनायाः अनुकूलनार्थं सामाजिकनवाचारक्षमतानां वर्धनार्थं च एतस्य महत्त्वम् अस्ति । एतत् कदमः विपण्य-उन्मुखं वैधानिकं च व्यावसायिकं वातावरणं निर्मातुं साहाय्यं करोति तथा च निजी-उद्यमानां कृते अधिकानि विपण्य-अवकाशानि विकास-स्थानं च प्रदाति “एतत् अस्मान् निजी-उद्यमिनां उत्साहं, उष्णतां च अनुभवति, तथा च आव्हानं कर्तुं अस्माकं साहसं सुदृढं करोति वयं कठिनतां दूरीकर्तुं, सुदृढां कर्तुं च दृढनिश्चयाः स्मः | अस्माकं सत्तां, अस्माकं मुख्यव्यापारं च सुधारयितुम्” इति मा जुन् अवदत्।

विगतदशकद्वये मम देशस्य आभूषण-उद्योगस्य तीव्रगत्या विकासः अभवत्, नवीनता-प्रतिस्पर्धा अधिका अभवत्, आभूषण-वर्गाः अधिक-विभेदिताः अभवन्, ऑनलाइन-उपभोगः निरन्तरं वर्धते, डिजिटल-परिवर्तनं च त्वरितम् अभवत् | अन्तिमेषु वर्षेषु आभूषण-उद्योगे ये प्रवृत्तयः उद्भूताः सन्ति । अधुना मम देशस्य आभूषण-उद्योगस्य लाभांश-कालः बहुकालात् अतीतः अस्ति, येषु स्थूल-आर्थिक-बाह्य-बाजार-वातावरणे अनिश्चितता-कारकाः महतीः वृद्धिः अभवत् तथा आव्हानानि सह-अस्तित्वं कुर्वन्ति। मा जुन् इत्यस्य मतं यत् नूतनावकाशानां चुनौतीनां च सम्मुखे अस्माभिः आह्वानानाम् सक्रियरूपेण प्रतिक्रियां दातव्या, बाजारपरिवर्तनस्य सक्रियरूपेण अनुकूलनं कर्तव्यम्, नीतिमार्गदर्शनस्य तालमेलं ग्रहीतव्यं, उद्योगविकासप्रवृत्तीनां ग्रहणं कर्तव्यं, उद्यमानाम् स्वस्थं, स्थिरं, स्थायिविकासं च प्रवर्तयितव्यम्। "२०२३ तमस्य वर्षस्य अगस्तमासात् आरभ्य कम्पनी स्वस्य ब्राण्ड्-रणनीतिक-स्थापनस्य उन्नयनस्य उपक्रमं करिष्यति । हीरक-जड़नानां समेकनस्य आधारेण यूरोपीय-सुवर्ण-शिल्पस्य कृते नूतनं सुवर्ण-पट्टिकां उद्घाटयिष्यति, 'लेजेण्डरी-गोल्ड'-सुवर्ण-ब्राण्ड्-प्रक्षेपणं करिष्यति, तथा च उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि आभूषणं अद्वितीयं उपभोक्तृभावनात्मकं अनुभवं च प्रदातुं उत्पादसंरचनासमायोजनस्य माध्यमेन पूर्णपरिदृश्यस्य उपभोक्तृउत्पादानाम् कार्यान्वयनम्, घरेलु उपभोगस्य विस्तारस्य देशस्य रणनीत्याः एकीकरणं निरन्तरं कर्तुं, आर्थिकविकासे च नूतनं गतिं प्रविशति।”. कि सुवर्णस्य गहना उद्योगस्य अपि प्रौद्योगिक्याः प्रौद्योगिक्याः च उपरि ध्यानं दातुं आवश्यकम् अस्ति उत्पादनवाचारः, कम्पनीयाः अनन्यः आविष्कारस्य पेटन्टः "Blue Fire True Cut" तथा च उत्तमः "Italian Gold Weaving Technology" इति उत्पादाः निर्मातुं सन्ति ये उपभोक्तृणां कृते अत्यन्तं ज्ञातुं शक्यन्ते तथा च योग्याः सन्ति। कृपा।

“जटिल-नित्यं परिवर्तनशील-घरेलु-अन्तर्राष्ट्रीय-वातावरणे वयं नूतनानां विकास-अवधारणानां अभ्यासं करिष्यामः, अस्माकं मुख्य-व्यापारस्य विकासं निरन्तरं गभीरं करिष्यामः, उद्यमस्य आन्तरिक-प्रबन्धनं सुदृढं करिष्यामः, परिमाणे उचित-वृद्धौ गुणवत्तायां च निरन्तरं सुधारं कर्तुं केन्द्रीक्रियिष्यामः, तथा च संयुक्तरूपेण स्वस्थं व्यवस्थितं च विपण्यवातावरणं निर्मास्यामः चीनस्य आधुनिकीकरणस्य अभियाने वयं योगदानं निरन्तरं दास्यामः” इति मा जुन् अवदत्।

सम्पादकः जू युन्कियन