समाचारं

दैनिक-अन्तर्क्रियाशीलस्य अध्यक्षः फाङ्ग यी: "द्वौ अविचलौ" सर्वोत्तमव्यापारवातावरणम् अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पाठ/ताओ वेई

दैनिक इन्टरएक्टिव् कम्पनी लिमिटेड् इत्यस्य अध्यक्षस्य फाङ्ग यी इत्यस्य मते चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं "क्लैरियन् आह्वानम्" ध्वनितम्। "पूर्णसत्रे उक्तं यत् अस्माभिः उच्चस्तरीयसमाजवादीविपण्य-अर्थव्यवस्थायाः विकासः निरन्तरं करणीयः, पुनः च 'अचञ्चलद्वयं' इति विषये बलं दत्तम्। निजी-उद्यमानां कृते एषा सर्वोत्तम-निश्चयः अस्ति, निश्चयः च तत् एव अस्ति यत् अस्माभिः अधिकतया अपेक्षया अधिकतया आवश्यकं च। उच्चगुणवत्तायुक्तं व्यावसायिकवातावरणं अस्मिन् वर्षे प्रासंगिकसरकारी-इकायानां मार्गदर्शनेन वयं व्यावसायिक-अनुकूल-नीतीनां कृते प्रत्यक्ष-व्यवस्थायाः विकासस्य अपि सक्रियरूपेण अन्वेषणं कुर्मः, ‘व्यापार-वातावरणात्’ व्यावसायिक-वातावरणस्य अनुकूलनस्य, सुधारस्य च लक्ष्यं प्राप्तुं आशां कुर्वन्तः नीतयः अन्विष्यन्ते' तः 'व्यापारान् अन्विष्यन् नीतिः' इति सुधारपरियोजना क्रमाङ्कस्य १ योगदानम्" इति फाङ्ग यी अवदत्।

फाङ्ग यी इत्यनेन उक्तं यत् महाविद्यालयस्य छात्राणां उद्यमशीलतायाः उद्भूतस्य सूचीकृतकम्पन्योः रूपेण दैनिक-अन्तर्क्रियाशीलस्य वृद्ध्या न केवलं उत्तम-घरेलु-वातावरणस्य, अपितु डिजिटल-अर्थव्यवस्थायाः विकासस्य देशस्य सामान्य-प्रवृत्तेः अपि लाभः अभवत् |. एकः निजी उद्यमः इति नाम्ना दैनिकपरस्परक्रियायाः प्रत्येकं पदं दलस्य राज्यस्य च परिचर्यायाः समर्थनस्य च, तथैव कम्पनीयाः दलभवनस्य मार्गदर्शनात्, चालनात् च अविभाज्यम् अस्ति "पार्टी समितिः अस्माकं कम्पनीयां युद्धदुर्गरूपेण सर्वदा अतीव महत्त्वपूर्णां भूमिकां निर्वहति, कम्पनीयाः स्वस्थं सूर्य्यमयं च विकासं सुनिश्चित्य आँकडानां अनुपालनस्य सुरक्षितप्रयोगस्य च निरीक्षणं कृतवती। कम्पनीयाः आँकडाक्षमतायाः विश्लेषणस्य अनुभवस्य च आधारेण वयं सक्रियरूपेण अपि स्मः आपदानिवारणं न्यूनीकरणं च, आपत्कालीनप्रबन्धनं , सूचनापूर्वचेतावनी इत्यादिक्षेत्रेषु संलग्नाः, प्रासंगिकराष्ट्रीयविभागानाम् सामाजिकसङ्गठनानां च कृते आँकडानां तकनीकीसमर्थनं च प्रदातुं, व्यावहारिककार्यैः सह 'हिताय आँकडा' कार्यान्वितुं च" इति सः अवदत्।

"उच्चगुणवत्तायुक्तविकासस्य" प्राथमिककार्यं प्रति केन्द्रितं पूर्णसत्रे पुनः एकवारं नूतनानां उत्पादकशक्तीनां विकासस्य आवश्यकतायाः उपरि बलं दत्तम् आसीत् तथा च आँकडानां वास्तविकतायाः च एकीकरणस्य प्रवर्धनस्य आवश्यकता अस्ति "पञ्चवर्षपूर्वं यदा वयं सार्वजनिकरूपेण गतवन्तः तदा वयं निर्धारितवन्तः यत् 'दत्तांशः उद्योगान् चतुरान् करोति', तथा च वास्तविक-अर्थव्यवस्था-उद्यमानां डिजिटल-परिवर्तनस्य विकासस्य च सेवां समर्थनं च प्रदातुं वयं प्रतीक्षामहे। वाणिज्यिकक्षेत्रस्य अतिरिक्तं वयं सक्रियरूपेण अपि explore the application of data intelligence in people's livelihood, social governance, etc. सार्वजनिकोपयोगितासु अनुप्रयोगः विगतवर्षद्वये वयं स्मार्टपरिवहनक्षेत्रे केन्द्रीकृतवन्तः, हाङ्गझौ-नगरं देशस्य प्रथमे 'वैश्विकहरिततरङ्ग'नगरे निर्माणं कृतवन्तः व्यय-प्रभावी प्रकारेण, जनानां कृते 'जनसङ्ख्यां दूरीकर्तुं' 'स्निग्धतां प्रदातुं' परिवर्तनस्य लक्ष्यं साक्षात्कृत्य यात्रा यथार्थतया 'त्रयः हरितवर्णाः एकः हरितवर्णाः च' इति परिवर्तिताः सन्ति। digital green wave' प्रौद्योगिक्याः झेजिआङ्ग, अनहुई, जियाङ्गसु, शान्क्सी इत्यादिषु प्रान्तेषु दशाधिकेषु नगरेषु उत्तमं परिणामं प्राप्तम्, अधिकेषु स्थानेषु च तस्य प्रचारं कर्तुं गच्छति” इति फाङ्ग यी अवदत्।

"मया २००५ तमे वर्षे स्वव्यापारस्य आरम्भः कृतः। विगतविंशतिवर्षेषु दलस्य केन्द्रीयसमित्या निजी अर्थव्यवस्थायाः महत्त्वं दत्तं, स्वस्थं अनुकूलं च व्यापारिकं वातावरणं निर्मितवती यत् मम स्वव्यापारस्य आरम्भं निरन्तरं कर्तुं साहसं आत्मविश्वासं च दत्तवान्। एकः उद्यमी इति नाम्ना नूतना पीढी च एकः उद्यमी इति नाम्ना अहं पूर्णसत्रस्य आह्वानस्य अपि सक्रियरूपेण प्रतिक्रियां दास्यामि तथा च व्यक्तिनां स्वस्थवृद्धिं उद्यमानाम् स्वस्थविकासं च राष्ट्रियकायाकल्पस्य महान् स्वप्नेन चीनीयआधुनिकीकरणस्य महत्कारणेन च एकीकृत्य स्थापयिष्यामि .वयं भविष्ये डिजिटलगुप्तचर-उद्यमानां लाभानाम् उपयोगं निरन्तरं करिष्यामः, नवीन-प्रौद्योगिकीनां, नवीन-माडलस्य, नूतनानां चालकानां च अन्वेषणं करिष्यामः, तथा च वास्तविक-अर्थव्यवस्था-उद्यमेषु आँकडा-तत्त्वानां गहन-अनुप्रयोगं व्यापकं च एकीकरणं प्रवर्धयिष्यामः |. तथा च सुधारं व्यापकरूपेण गभीरं कर्तुं, नूतनानां उत्पादकशक्तीनां संवर्धनं, विकासं च कर्तुं, चीनस्य आधुनिकीकरणे वयं अधिकं योगदानं करिष्यामः इति साकारं कर्तुं जीवनस्य सर्वेषां वर्गानां भागिनानां सह कार्यं कर्तुं उत्सुकाः स्मः” इति फाङ्ग यी अवदत्।

सम्पादकः जू युन्कियन