समाचारं

अवलोकनं त्वरितसमीक्षा |

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेन काई, ज़ोंगियन न्यूज के मुख्य टिप्पणीकार

"लघुरचना" विवादात् आरभ्य यू मिन्होङ्ग्, डोङ्ग युहुई च उष्णसन्धानसूचौ नित्यं आगच्छन्तौ अभवताम्, नित्यविवादः मिश्रितप्रतिष्ठा च २५ जुलै दिनाङ्के सायं डोङ्ग युहुई इत्यस्य त्यागपत्रस्य वार्ता आगत्य अन्तर्जालस्य जलप्लावनम् अभवत्, पुनः सामाजिकचर्चा च प्रवृत्ता ।

केचन जनाः आशीर्वादं प्रेषयित्वा अभिनन्दितवन्तः यत् सः स्वतन्त्रः अस्ति, अन्ते च यत् रोचते तत् कर्तुं समर्थः अभवत् । केचन जनाः यु मिन्होङ्गस्य संरचना, दूरदर्शिता, भावना च प्रशंसन्ति, यु मिन्होङ्गस्य, डोङ्ग युहुई च एषा एव परस्परं उपलब्धिः इति मन्यन्ते ।

नेटिजनानाम् टिप्पणीभ्यः जनमतप्रतिक्रियाभ्यः च न्याय्यं चेत् एतत् "विच्छेदः" सभ्यः इति गणयितुं शक्यते । तौ जनाः विपत्तौ न अभवताम्, उपरि "सौहार्दं" च स्थापयितवन्तौ । एतेन इदमपि प्रतिबिम्बितम् यत् यू मिन्होङ्गः "दिग्गजः" इति नाम्ना यः दीर्घकालं यावत् व्यापारे अस्ति, सः बहिः जगतः नित्यविवादस्य आलोचनायाश्च सम्मुखे स्वस्य व्यापारिकबुद्धिं उद्यमशीलतां च प्रदर्शितवान्

डोङ्ग युहुई इत्यस्य त्यागपत्रं अप्रत्याशितम् नास्ति, यथा पूर्वं पूर्वमेव प्रकाशितम् आसीत् ।

अचिरेण पूर्वं एकस्मिन् वार्तालापप्रदर्शने डोङ्ग युहुई इत्यनेन उक्तं यत् "इण्टरनेट् सेलिब्रिटी" इति शब्दः तस्मै अप्रियः अस्ति, अतीव विरक्तः च अस्ति । सः अवदत्, भवन्तः परिच्छेदिताः शिक्षकाः इति वक्तुं शक्नुवन्ति, अन्यत् किमपि शब्दं वा करिष्यति। डोङ्ग युहुई इत्यस्य मतेन “अन्तर्जालस्य प्रसिद्धिः” इति प्रशंसापदं नास्ति । "लंगरं वहन्" "सांस्कृतिकब्लॉगरः" इति द्वयोः परिचययोः मध्ये डोङ्ग युहुई उत्तरस्य प्रति अधिकं प्रवृत्तः इव दृश्यते । उत्पादवितरणस्य सांस्कृतिकप्रसारस्य च सम्बन्धः अतीव कठिनः अस्ति परिचालनदर्शनस्य दृष्ट्या सः प्रस्थानम् अपि अस्ति । अस्मात् दृष्ट्या भ्रामरीयां स्थितस्य डोङ्ग युहुई इत्यस्य कृते स्वस्य सामञ्जस्यं कर्तुं कठिनम् अस्ति ।

डोङ्ग युहुई इत्यस्य त्यागपत्रं द्वयोः पक्षयोः कृते विजय-विजय-स्थितिः अस्ति आधुनिक-निगम-शासनस्य दृष्ट्या यदि निगम-सञ्चालनं ब्राण्ड्-प्रतिबिम्बं च एकेन लंगरेन सह गभीररूपेण बद्धं भवति तर्हि तस्य परिणामः अनिवार्यतया समृद्धिः, हानिः च भविष्यति ली जिकी-हाङ्गझौ-वेनियनयोः मध्ये न्यायालयस्य युद्धं "अतीतस्य पाठस्य" कार्यं करोति । कम्पनीयाः दीर्घकालीनविकासस्य दृष्ट्या "सर्वं अण्डानि एकस्मिन् टोपले स्थापयित्वा" अत्यन्तं खतरनाकं भवति, "यातायातविकेन्द्रीकरणं" च अनिवार्यप्रवृत्तिः अस्ति यू मिन्होङ्ग् इत्यनेन डोङ्ग युहुई इत्यस्मै "हुई इत्यनेन सह चलनम्" इति उपहारस्य पद्धतिः स्वीकृता, यत् यू मिन्होङ्ग् अथवा डोङ्गफाङ्ग चयनस्य कृते हानिः न भवति, एतत् न केवलं डोङ्ग युहुई इत्यस्य व्यक्तिगतप्रयत्नानाम् मान्यतां प्रतिबिम्बयति, अपितु प्रबन्धनदलस्य भूमिकां अपि प्रतिबिम्बयति बृहत्कम्पनीनां प्रबन्धनं कृत्वा बुद्धिः, संरचना, दृष्टिः च धारयन्।

न कदाचन भोजः । सुस्थापितः एंकर-मञ्चः "यी हुई गोङ्ग" स्वतन्त्रतया बहिः गतः, यत् लाइव-प्रसारण-ई-वाणिज्य-उद्योगस्य विकासाय नूतनं सन्दर्भं प्रदाति न्यायालये विच्छेदः अथवा शिष्टतया विच्छेदः श्रेयस्करः आसीत्, डोङ्ग युहुई च उत्तरं चयनं कृतवन्तौ । डोङ्ग युहुई इत्यस्य "एकलवृत्तेः" अनन्तरं तस्य अधिकसमस्यानां सामना कर्तव्यः भवेत् । यथा, आपूर्तिश्रृङ्खलापुनर्निर्माणं, कार्मिकप्रेरणा, ब्राण्डप्रबन्धनं, सरकारीसम्बन्धनिर्वाहः इत्यादयः। बन्दरगाहस्य रक्षणं विना अस्माभिः प्रतीक्षितव्यं भविष्यति यत् "फाई सह चलति" इति नौका विशाले खतरनाके च समुद्रे अधिकं गन्तुं शक्नोति वा इति।