समाचारं

S1mple ऑनलाइन पाठ्यक्रमाः निलम्बिताः भवन्ति, धनं च प्रत्यागच्छन्ति: खिलाडयः शिकायतुं शक्नुवन्ति यत् मूल्यं महत् अस्ति तथा च उपयोगी सूचना नास्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे "CS2" इत्यस्य आधिकारिकप्रक्षेपणात् आरभ्य "CSGO" युगस्य GOAT खिलाडी S1mple धीरे धीरे व्यावसायिकक्षेत्रात् बहिः फीका अभवत् तथा च ESL FACEIT इत्यनेन सह "Play Like S1mple" इति ई-क्रीडाशिक्षापरियोजनां प्रारब्धवान्, विक्रयणं च पाठ्यक्रमाः अन्यसामग्री च, यस्य उद्देश्यं भवति खिलाडयः स्वक्रीडां सुधारयितुम् सहायतां कर्तुं।

dexerto इत्यस्य मते पाठ्यक्रमस्य क्रयणेन खिलाडयः ७० तः अधिकानि ऑनलाइन-शिक्षण-वीडियो द्रष्टुं, मासिक-प्रतियोगितासु भागं ग्रहीतुं, निज-डिस्कॉर्ड-चैनल-पर्यन्तं प्रवेशं प्राप्तुं, s1mple-सहितं "व्यक्तिगत-सञ्चारं" कर्तुं, एकवर्षपर्यन्तं निजी-सजीव-प्रसारणं प्राप्तुं च शक्नुवन्ति s1mple एकदा सामाजिकमाध्यमेषु अवदत् यत् "पाठ्यक्रमस्य शैक्षिकभागस्य सङ्गमेन अहं मम प्रशंसकैः सह वास्तविकं सम्पर्कं अपि निर्मातुम् इच्छामि, यस्य अर्थः अस्ति यत् सदस्यानां कृते भिन्नानां ऑनलाइन-अफलाइन-क्रियाकलापानाम् प्रतीक्षां कर्तुं शक्नुवन्ति।


परन्तु तस्य प्रारम्भस्य प्रायः मासद्वयानन्तरं कार्यक्रमः पाठ्यक्रमाः च निरुद्धाः अभवन् । केचन क्रेतारः पूर्वं सूचनां विना धनवापसीं प्राप्तवन्तः इति अवदन्, केचन निःशुल्कपाठ्यक्रमस्य भिडियाः निजीवीडियोरूपेण परिवर्तिताः आसन् । केचन उपयोक्तारः अपि दावान् कृतवन्तः यत् तेषां कृते s1mple इत्यस्य निजस्य Discord चैनलस्य आमन्त्रणं कदापि न प्राप्तम्। तदतिरिक्तं पाठ्यक्रमस्य एव आलोचना अपि क्रीडकैः कृता अस्ति यत् पाठ्यक्रमस्य मूल्यं १४९ अमेरिकीडॉलरपर्यन्तं नास्ति इति यूट्यूब इत्यादिषु मञ्चेषु बहवः तथाकथिताः शिक्षणसामग्रीः उपलभ्यन्ते, सामग्री अपि अस्ति सरलं।


अस्मिन् वर्षे मेमासे "Play Like S1mple" इत्यस्य प्रायः ८०,००० उपयोक्तारः पञ्जीकरणं कृत्वा तस्य निःशुल्कपाठ्यक्रमं दृष्टवन्तः इति अवगम्यते । प्रेससमयपर्यन्तं s1mple इत्यनेन स्वस्य पाठ्यक्रमस्य समापनविषये किमपि टिप्पणीं न कृता।