समाचारं

२७ प्रान्तानां अर्धवार्षिक आर्थिकप्रतिवेदनानि विमोचयन्ति : १६ प्रान्ताः "राष्ट्रीयरेखा" इत्यस्मात् अधिकाः सन्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

२५ जुलैपर्यन्तं देशस्य २७ प्रान्तानां २०२४ तमस्य वर्षस्य आर्थिक "अर्धवार्षिकप्रतिवेदनानि" प्रकाशितानि सन्ति ।

आर्थिकसमुच्चयस्य दृष्ट्या गुआङ्गडोङ्ग-जिआङ्गसु-देशयोः "६ खरब-युआन्-क्लबः" प्रविष्टौ, तथा च शाण्डोङ्ग-झेजियांग-योः ४ खरब-युआन्-इत्येतत् अतिक्रान्तौ; दरं ६.२% यावत्, अस्थायीरूपेण प्रथमस्थानं प्राप्तवान् ।


१६ प्रान्तानां सकलराष्ट्रीयउत्पादवृद्धिः तुल्यकालिकरूपेण द्रुतगतिः अस्ति

प्रथमं कुल-आर्थिक-आयतनं पश्यामः सम्प्रति सर्वेषु शीर्ष-दश-आर्थिक-प्रान्तेषु दत्तांशः प्रकाशितः अस्ति । अस्मिन् वर्षे प्रथमार्धे गुआङ्गडोङ्ग, जियांग्सु, शाण्डोङ्ग च शीर्षत्रयेषु स्थानं निरन्तरं गतवन्तः; वर्षस्य प्रथमार्धे १३ प्रान्ताः आसन् येषां सकलराष्ट्रीयउत्पादः २ खरबः अधिकः आसीत् ।

तेषु अर्थव्यवस्थायाः बृहत्तमः प्रान्तः गुआङ्गडोङ्गः वर्षस्य प्रथमार्धे ६.५२४२५ अरब युआन् क्षेत्रीयजीडीपी प्राप्तवान्, वर्षे वर्षे ३.९% वृद्धिः, परन्तु ५% वार्षिक लक्ष्यात् १.१ प्रतिशताङ्कः न्यूनः । .

सकलराष्ट्रीयउत्पादवृद्धिं दृष्ट्वा राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् मम देशस्य सकलराष्ट्रीयउत्पादः वर्षस्य प्रथमार्धे ६१.७ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ५.०% वृद्धिः अभवत् २७ प्रान्तेषु कुलम् १६ प्रान्तेषु सकलराष्ट्रीयउत्पादवृद्धिः "राष्ट्रीयरेखा" इत्यस्मात् अधिका अस्ति, यथा आन्तरिकमङ्गोलिया, चोङ्गकिंग, तिब्बत, जियाङ्गसु, शाण्डोङ्ग, हुबेई, गन्सु, जिलिन्, झेजियांग, फुजियान्, सिचुआन्, बीजिंग, झिन्जियाङ्ग, Anhui, and Guizhou , Ningxia; तेषु ६.२% वृद्धिदरेण आन्तरिकमङ्गोलियादेशः अग्रणीः, चोङ्गकिङ्ग्-तिब्बत-देशः च ६.१% वृद्धि-दरेन द्वितीयस्थाने बद्धौ ।

वर्षस्य प्रथमार्धे आन्तरिकमङ्गोलियादेशस्य क्षेत्रीयजीडीपी १,१६८.३ अरब युआन् आसीत्, यत् वर्षे वर्षे ६.२% वृद्धिः आसीत्, प्रथमत्रिमासे, वास्तविकवृद्धेः तुलने तस्मिन् एव काले राष्ट्रियसरासरीतः १.२ प्रतिशताङ्काधिका दरः ०.३ प्रतिशताङ्केन वर्धितः, द्वितीयत्रिमासे आर्थिकप्रदर्शनं च आश्चर्यजनकम् आसीत् .

यदि वार्षिक आर्थिकवृद्धिलक्ष्यैः सह तुलना क्रियते तर्हि जियाङ्गसु, शाडोङ्ग, झेजियांग, फुजियान्, बीजिंग, तियानजिन्, चोङ्गकिङ्ग्, आन्तरिकमङ्गोलिया इत्यादीनां अष्टप्रान्तानां सकलराष्ट्रीयउत्पादवृद्धिः अपेक्षितापेक्षया उत्तमः आसीत् तेषु जियाङ्गसु-नगरस्य वृद्धि-दरः वार्षिकलक्ष्यं ०.८ प्रतिशताङ्केन अतिक्रान्तवान्, तस्य प्रदर्शनं च उत्कृष्टम् आसीत् ।

जियाङ्गसु प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे अस्य प्रान्ते ६.३३२६३ अरब युआन् इत्यस्य क्षेत्रीयजीडीपी प्राप्ता, यत् नित्यमूल्येषु वर्षे वर्षे ५.८% वृद्धिः अभवत् अस्मिन् वर्षे जियाङ्गसु-प्रान्तीयसर्वकारस्य कार्यप्रतिवेदने ५% अधिकं वार्षिकं सकलराष्ट्रीयउत्पादवृद्धेः लक्ष्यं प्रस्तावितं । अपेक्षितापेक्षया अधिकवृद्ध्या जियाङ्गसु-गुआङ्गडोङ्ग-योः मध्ये अन्तरं अधिकं संकुचितं जातम् । वर्षस्य प्रथमार्धे द्वयोः प्रान्तयोः सकलराष्ट्रीयउत्पादस्य अन्तरं १९१.६२ अरब युआन् आसीत् ।

नवीन उत्पादकतायां विकासस्य गतिः प्रबलः अस्ति

वर्तमान समये अस्माकं देशः स्वस्य विकासस्य प्रतिरूपस्य परिवर्तनस्य, स्वस्य आर्थिकसंरचनायाः अनुकूलनस्य, स्वस्य विकासस्य गतिस्य परिवर्तनस्य च महत्त्वपूर्णकालस्य मध्ये अस्ति चीनस्य आर्थिकविकासस्य अवलोकनार्थं अस्माभिः न केवलं आर्थिकवृद्धेः "मात्रा" अपि द्रष्टव्या परिवर्तनस्य "प्रभावशीलता" विकासस्य "गुणवत्ता" च।

वर्षस्य प्रथमार्धे विभिन्नप्रान्तानां औद्योगिकसंरचनायाः अनुकूलनं निरन्तरं भवति स्म, "नवतः" "हरित" इति परिवर्तनस्य गतिः अपि महत्त्वपूर्णतया त्वरिता अभवत्

"निर्माण-उद्योगस्य" प्रकाशनस्य सन्दर्भे आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणस्य प्रचारस्य च सन्दर्भे अस्मिन् वर्षे गुआङ्गडोङ्ग-नगरस्य "अर्धवार्षिक-प्रतिवेदने" नूतन-गति-ऊर्जा-उद्योगेषु महती वृद्धिः अभवत्

गुआङ्गडोङ्गस्य उन्नतविनिर्माण-उच्चप्रौद्योगिकी-निर्माण-उद्योगानाम् अतिरिक्त-मूल्यं क्रमशः ८.१%, १३.०% च वर्धितम्, यस्मिन् उच्च-स्तरीय-इलेक्ट्रॉनिक-सूचना-निर्माण-उद्योगे १६.३% वृद्धिः अभवत्, तथा च विमानन-अन्तरिक्षयान-उपकरण-निर्माण-उद्योगे २०.९% वृद्धिः अभवत् . उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् अपि उत्पादनं तीव्रगत्या वर्धितम्, यत्र नूतनानां ऊर्जावाहनानां, स्मार्टफोनानां, एकीकृतपरिपथानाम्, औद्योगिकरोबोट्-इत्यस्य च उत्पादनं क्रमशः २५.७%, २३.४%, ३१.१%, ३७.६% च वर्धितम्

जियाङ्गसु-अर्थव्यवस्थायाः प्रभावशालिनः "रिपोर्ट्-कार्ड्"-मध्ये उदयमानाः चालकशक्तयः अपि उत्तमं प्रदर्शनं कृतवन्तः, संरचनात्मक-उन्नयनस्य गतिः च स्थिरः आसीत्

वर्षस्य प्रथमार्धे जियांग्सु-नगरस्य उच्चप्रौद्योगिकी-उद्योगानाम् औद्योगिक-रणनीतिक-उदयमानानाम् उद्योगानां च उत्पादनमूल्यं क्रमशः निर्दिष्ट-उद्योगानाम् ५०.६%, ४१.३% च अभवत्, यत् प्रथमत्रिमासे ०.४ प्रतिशताङ्कस्य वृद्धिः अभवत् निर्दिष्टाकारात् उपरि उच्चप्रौद्योगिकीनिर्माणस्य अतिरिक्तमूल्यं वर्षे वर्षे ८.९% वर्धितम्, प्रथमत्रिमासे अपेक्षया ०.९ प्रतिशताङ्कं द्रुततरम्। निर्दिष्टाकारात् उपरि डिजिटल-उत्पादानाम् मूल-निर्माण-उद्योगस्य तथा नूतन-प्रौद्योगिकी-विशेषज्ञानाम् "लघु-विशाल"-उद्यमानां अतिरिक्त-मूल्यं क्रमशः ११.४%, ९.५% च वर्धितम्, तथा च, निर्दिष्ट-आकारात् उपरि सर्वेषां उद्योगानां अपेक्षया वृद्धि-दराः अधिकाः आसन् तस्मिन् एव काले पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च त्वरितम् अस्ति, औद्योगिक-प्रौद्योगिकी-परिवर्तने निवेशः ८.९% वर्धितः

शाण्डोङ्गः "हरितस्य न्यूनकार्बनस्य च" वृद्धेः साक्षात्कारं त्वरयति तथा च "गुणवत्ता" प्रभावीरूपेण सुधारयति ।

अस्मिन् वर्षे प्रथमार्धे शाण्डोङ्गप्रान्ते निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् अतिरिक्तमूल्यं वर्षे वर्षे ८.५% वर्धितम् उद्योगस्य दृष्ट्या ४१ प्रमुखेषु औद्योगिकक्षेत्रेषु ३९ सकारात्मकवृद्धिः प्राप्ता प्रान्ते निर्दिष्टाकारात् उपरि उच्चप्रौद्योगिकीविनिर्माणउद्योगेषु वर्षे वर्षे ८.१% वृद्धिः अभवत् । तस्मिन् एव काले शाण्डोङ्ग् ऊर्जारूपान्तरणं, परमाणु, पवन, सौर, भूतापी ऊर्जायाः विकासस्य समन्वयनं, पञ्च प्रमुखस्वच्छ ऊर्जा आधाराणां निर्माणं त्वरयितुं च केन्द्रीक्रियते स्थापितक्षमतायाः दृष्ट्या शाडोङ्गप्रान्ते विद्युत् उत्पादनस्य कुलस्थापिता क्षमता वर्षस्य प्रथमार्धे २२ कोटि किलोवाट् यावत् अभवत्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत् तेषु नूतन ऊर्जायाः नवीकरणीय ऊर्जायाः च विद्युत् उत्पादनस्य स्थापितक्षमतायां २०.२% वृद्धिः अभवत्, यत् कुलस्थापनक्षमतायाः ४६.८% भागं भवति, यत् वर्षे वर्षे ४.४ प्रतिशताङ्कस्य वृद्धिः अभवत्

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य औद्योगिकसांख्यिकीयविभागस्य निदेशकः तांग् वेइवेइ इत्यस्य मतं यत् अस्मिन् वर्षे आरम्भात् एव विभिन्नैः क्षेत्रैः विभागैः च सक्रियरूपेण नूतन औद्योगिकीकरणस्य प्रचारः कृतः यत् राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि औद्योगिकं उत्पादनं चतुर्थे त्रैमासिके आरभ्य तीव्रगत्या वर्धमानम् अस्ति गतवर्षस्य, तथा च विनिर्माण-उद्योगः उच्चस्तरीयः, बुद्धिमान्, हरितः च विकसितः अस्ति गतिः त्वरिता अस्ति तथा च उच्चगुणवत्तायुक्तः विकासः निरन्तरं प्रवर्तते।

नीतिसंयोजनेन दीर्घकालीनगतिः निर्मीयते

"स्थितौ उतार-चढावः अस्ति, परन्तु प्रवृत्तिः अद्यापि सुधरति।" वर्षस्य मध्यभागे चीनदेशस्य आर्थिकविकासस्य स्थितिः बहु ध्यानं आकर्षितवती अस्ति ।

वर्षस्य प्रथमार्धे स्थितिविश्लेषणं कुर्वन् राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता अवदत् यत् द्वितीयत्रिमासे आर्थिकवृद्धेः न्यूनता वर्तमान आर्थिकसञ्चालने कठिनतानां, आव्हानानां च वृद्धिं प्रतिबिम्बयति अपर्याप्त घरेलु प्रभावी माङ्गल्याः अधिकं प्रमुखं भवति तथा च घरेलुचक्रं पर्याप्तं सुचारु न भवति।

एतानि कठिनतानि, आव्हानानि च प्रत्येकस्य प्रान्तस्य "उच्चविद्यालयप्रवेशपरीक्षा" इति रिपोर्ट् कार्ड्-मध्ये प्रतिबिम्बितानि सन्ति, निवेशस्य गतिस्य अभावः च सर्वाधिकं स्पष्टं सामान्यं प्रकटीकरणं जातम्

तेषु निवेशस्य दृष्ट्या संवाददाता ज्ञातवान् यत् २७ प्रान्तेषु १२ प्रान्तेषु स्थिरसम्पत्तिनिवेशस्य वृद्धिदरः समग्रराष्ट्रीयस्तरस्य ३.९% अपेक्षया न्यूना अस्ति, यत्र गुआङ्गडोङ्ग, जियांगसु च, द्वौ प्रमुखौ आर्थिकप्रान्तौ शीर्ष सकलराष्ट्रीयउत्पादयुक्तौ क्रमाङ्कनम्। अचलसम्पत्विकासनिवेशे वर्षे वर्षे १६.८% न्यूनतायाः प्रभावेण प्रभावितः ग्वाङ्गडोङ्गस्य स्थिरसम्पत्तिनिवेशः वर्षस्य प्रथमार्धे वर्षे वर्षे १.५% न्यूनः अभवत्, यत् जनवरीतः मेमासपर्यन्तं न्यूनतायाः अपेक्षया ०.९ प्रतिशताङ्कं संकीर्णम् अस्ति

हुआचुआङ्ग सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य मुख्यः मैक्रो विश्लेषकः झाङ्ग यू इत्यनेन उक्तं यत् जूनमासे द्वितीयत्रिमासे च आर्थिकप्रदर्शने अद्यापि सशक्तस्य उत्पादनस्य, दुर्बलमागधास्य, मूल्यदबावस्य च लक्षणं दृश्यते। वर्तमान समये बाह्यमाङ्गं घरेलुमागधापेक्षया उत्तमं प्रदर्शनं करोति, तथा च सर्वकारीयक्षेत्रस्य व्ययः (मूलसंरचना) तथा च गृहक्षेत्रस्य व्ययः (उपभोगः, अचलसम्पत् च) दुर्बलः अस्ति

चीनीय अर्थव्यवस्थां अवलोकयन्ते सति अस्माभिः अल्पकालिकस्य उतार-चढावस्य “आकारं” अपि च महत्त्वपूर्णं दीर्घकालीनवृद्धेः “प्रवृत्तिः” अवश्यं द्रष्टव्या ।

वर्षस्य प्रथमार्धे उद्भूतानाम् आव्हानानां कठिनतानां च सम्मुखे संवाददातृभिः ज्ञातं यत् स्थानीयसरकाराः अग्रणीः भूत्वा घरेलुमाङ्गस्य विस्तारं, आत्मविश्वासस्य सुधारणं, जनानां आजीविकायाः ​​लाभं, जोखिमनिवारणं च केन्द्रीकृत्य नीति"संयोजनानां" श्रृङ्खलां प्रवर्तयन्ति आर्थिकस्थिरतां पुनर्प्राप्त्यर्थं च दीर्घकालीनविकासाय गतिं सञ्चयति।

अस्मिन् वर्षे एप्रिलमासे गुआङ्गडोङ्ग-नगरेण "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणाय, व्यापार-प्रवर्धनार्थं च गुआङ्गडोङ्ग-प्रान्तस्य कार्यान्वयनयोजना" जारीकृता, यत्र उद्योगः, ऊर्जा, निर्माणं, नगरपालिकायाः ​​आधारभूतसंरचना, परिवहनं, कृषिः, ग्रामीणक्षेत्राणि, शिक्षा, शिक्षणं च केन्द्रितम् अस्ति , सांस्कृतिकपर्यटनं, चिकित्सासाधनं अन्ये च क्षेत्राणि उपकरणानि अद्यतनं उपभोक्तृउत्पादव्यापारं च।

अस्मिन् वर्षे गुआङ्गडोङ्ग-प्रान्तस्य "अर्धवार्षिकप्रतिवेदने" बृहत्-परिमाणस्य उपकरणनवीनीकरणनीतीनां चालकभूमिका क्रमेण उद्भवति वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-नगरस्य औद्योगिकनिवेशः वर्षे वर्षे १५.५% वर्धितः, यस्मिन् औद्योगिकप्रौद्योगिकीपरिवर्तने निवेशः १८.१% वर्धितः उच्चप्रौद्योगिकी-उद्योगेषु निवेशः १९.६% वर्धितः, उन्नत-निर्माण-उच्च-प्रौद्योगिकी-निर्माणेषु च निवेशः क्रमशः १८.६%, २३.९% च वर्धितः

ग्वाङ्गडोङ्ग-प्रान्तीय-सांख्यिकीय-ब्यूरो-निदेशकः याङ्ग-झिन्होङ्ग-महोदयः अवदत् यत् वर्षस्य उत्तरार्धे द्वितीयक-उद्योगः समग्रतया स्थिरः एव तिष्ठति इति अपेक्षा अस्ति, प्रथमार्धे अपेक्षया अपि अधिकः सशक्तः भविष्यति उपभोगस्य दृष्ट्या तुल्यकालिकरूपेण स्थिरः, विशेषतः नीतीनां मार्गदर्शनेन केषाञ्चन वस्तूनाम् उपभोगः सुदृढः, सुधारः च भविष्यति।

स्रोतः - सिक्योरिटीज टाइम्स्

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : लिन लिफङ्गः

प्रूफरीडिंग : राजवंश क्वान

दत्तांशनिधिः