समाचारं

ली डाक्सियाओ, सहसा !

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार अम्मान

२६ जुलै दिनाङ्के ली डाक्सियाओ इत्यस्य वेइबो-प्रोफाइलं अद्यतनं कृत्वा “प्रतिभूति-संस्थायाः पूर्वमुख्य-अर्थशास्त्रज्ञम्” इति परिवर्तितम् । पूर्वं ली डाक्सियाओ यिंगडा सिक्योरिटीज इत्यस्य मुख्य अर्थशास्त्रीरूपेण कार्यं कृतवान् । अधुना ली डाक्सियाओ इत्यस्य व्यक्तिगतवेइबो इत्यस्य ६.२३ मिलियनं प्रशंसकाः सन्ति ।

अनेके मीडिया ली डाक्सियाओ इत्यनेन पुष्टिं याचितवन्तः, ली डाक्सियाओ इत्यनेन सः निवृत्तः इति प्रतिवदति स्म ।

यिंगडा सिक्योरिटीजस्य कर्मचारिणः अवदन् यत् ली डाक्सियाओ खलु राजीनामा दत्तवान् अस्ति, सम्प्रति सः निवृत्तः अस्ति। भविष्ये कोऽपि तस्य कार्यं स्वीकुर्यात् वा इति कम्पनी अद्यापि विशिष्टं नियुक्तिं न कृतवती।

सार्वजनिकजीवनवृत्तं दर्शयति यत् ली डाक्सियाओ १९८० तमे दशके दक्षिणचीनप्रौद्योगिकीविश्वविद्यालयात् अभियांत्रिकीपृष्ठभूमिं प्राप्तवान् सः १९९० तमे दशके ए-शेयरस्य प्रारम्भिकनिवेशकः अभवत् तथा च शेन्झेन्-नम्बर-१ शेयरधारकसङ्केतः अस्ति १९९७ तमे वर्षे ली डाक्सियाओ मुख्यविश्लेषकरूपेण डोङ्गगुआन् सिक्योरिटीज इत्यत्र प्रवेशं कृतवान् । २००८ तमे वर्षे ली डाक्सियाओ यिंगडा सिक्योरिटीज इत्यत्र सम्मिलितः अभवत्, यिंगडा सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः मुख्यः अर्थशास्त्री च क्रमशः कार्यं कृतवान् ।

विगतकेषु वर्षेषु यदा ए-शेयर-विपण्यस्य मन्दता आसीत्, निवेशकानां भावना निराशावादी आसीत् तदा ली डाक्सियाओ सर्वदा आशावादीं दृष्टिकोणं धारयति स्म । सः दृढतया मन्यते यत् चीनस्य उच्चगुणवत्तायुक्तानां सम्पत्तिनां वसन्तकालः आगतः, "यदा विपण्यं निराशावादी भवति तदा निवेशकानां रक्षणं सुदृढं कर्तुं अतीव महत्त्वपूर्णं भवति तथापि सः जनान् स्मारयति यत् स्वास्थ्यं, परिवारं, गृहं च स्टॉक् इत्यस्मात् अधिकं महत्त्वपूर्णम् अस्ति!

ए-शेयर-प्रवृत्तिः परिवर्तिता अस्ति

२६ जुलै दिनाङ्के प्रारम्भिकव्यापारे बाजारः न्यूनतया उद्घाटितः ततः तस्मिन् एव दिशि पुनः उच्छ्रितः बृहत्भाराः सामूहिकरूपेण सत्रस्य समये हानिः क्षतिपूर्तिं कृतवन्तः, येन शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः दुर्बलः अभवत्, यत्र जन-उद्यम-नवाचार-सूचकाङ्कः सक्रियरूपेण अग्रणीः अभवत् लाभः ।

विपण्यां नीतिप्रवर्धनस्य अन्तर्गतं यन्त्राणां गृहोपकरणानाञ्च युक्तानां उपकरणानां अद्यतनीकरणस्य अवधारणा तीव्ररूपेण अधिकं उद्घाटिता, ततः सूचकाङ्कः उतार-चढावम् अकरोत्, मध्याह्नात् पूर्वं बङ्कानां दूरसञ्चारस्य च भारीभारस्य अधीनं पुनः पतितः, टीएमटी-विषयः स्वस्य जीवनशक्तिं पुनः प्राप्तवान्, वाणिज्यिक-वायु-अन्तरिक्षस्य अवधारणा विस्फोटिता, चिप् तथा कम्प्यूटिङ्ग्-शक्तिक्षेत्राणि अपि प्रत्येकं प्रदर्शनं करोति ।


मध्याह्नसमाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कः ०.१९% न्यूनः भूत्वा २८८१.२३ अंकाः, शेन्झेन्-समष्टिसूचकाङ्कः १.२८%, चिनेक्स्ट्-सूचकाङ्कः ०.९९% च वर्धितः अर्धदिने ४४०० तः अधिकाः स्टॉक्स् वर्धिताः, स्टॉक् वातावरणे च सीसा प्रभावः स्पष्टः अस्ति ।


ज्ञातव्यं यत् सामान्यतया दलाली-समूहाः ५ दिवसेषु ४ बोर्ड्-मध्ये सूचीकृताः, झेशाङ्ग-प्रतिभूति-समूहेषु ५% अधिकं वृद्धिः अभवत् । पवनदलालीसूचकाङ्कस्य सर्वे घटकाः वर्धिताः ।


बैंकस्य स्टॉक्-मध्ये उतार-चढावः अभवत्, न्यूनता च अभवत्, यत्र बैंक् आफ् कम्युनिकेशन्स् तथा च इण्डस्ट्रियल् एण्ड् कमर्शियल् बैंक् आफ् चाइना इत्यस्य ३% अधिकं न्यूनता अभवत् । समाचारस्य दृष्ट्या एतावता षट् प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः, चाइना मर्चन्ट्स् बैंक्, पिंग एन् ब्यान्क् च सर्वेऽपि निक्षेपव्याजदरेषु न्यूनीकरणस्य घोषणां कृतवन्तः।


बृहत्भाराः क्रमेण पश्चात्तापं कृतवन्तः, त्रयः प्रमुखाः संचालकाः क्षयस्य अग्रणीः आसन् । सत्रस्य कालखण्डे चाइना मोबाईल् इत्यस्य न्यूनता प्रायः ६%, चाइना टेलिकॉम इत्यस्य ४% अधिकं न्यूनता, चाइना यूनिकॉम इत्यस्य २% अधिकं न्यूनता अभवत् ।


तदतिरिक्तं अन्ये लाभांशसम्पत्तयः यथा विद्युत्, राजमार्गाः, बन्दरगाहाः च सर्वाणि प्रवृत्तिं प्रतिकारं कृत्वा पतितवन्तः । मद्यस्य भण्डारः पुनः क्षीणः अभवत्, जिन्शियुआन्, यिंगजिया गोङ्गजिउ च १% अधिकं पतित्वा, क्वेइचो मौटाई च एकदा १% अधिकं पतित्वा पुनः पूर्वस्य निम्नतमस्य समीपं गतः


सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)