समाचारं

अग्रिमः युक्रेन?रूसः चेतावनीम् अयच्छति, आर्मेनियादेशं पूर्वभूलानां पुनरावृत्तिं न कर्तुं आग्रहं करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/जिंगझी

रूसी कोम्सोमोलेट्स् इति वृत्तपत्रस्य उद्धृत्य ग्लोबल टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं जुलैमासस्य २४ दिनाङ्के पुटिन् इत्यस्य प्रेससचिवः पेस्कोव् इत्यनेन उक्तं यत् आर्मेनियादेशः सार्वभौमदेशः रूसस्य मित्रराष्ट्रः भ्रातृदेशः च अस्ति रूसः आर्मेनियादेशस्य सहकार्यस्य प्राथमिकतादिशां चयनस्य स्वतन्त्रस्य अन्वेषणस्य आदरं करोति, परन्तु आर्मेनियादेशः कीवशासनेन चयनितमार्गे प्रविशतु इति न इच्छतिसरलतया वक्तुं शक्यते यत् रूसः आर्मेनियादेशं "स्वस्य पालनं कुर्वन्तु" इति चेतयति, युक्रेनदेशस्य त्रुटयः पुनः न कुर्वन्तु इति ।

(चित्रम् : पेस्कोव)

पेस्कोवस्य वचनं निराधारं नासीत् यत् आर्मेनियादेशस्य अमेरिकादेशेन सह प्रचलति संयुक्तसैन्यअभ्यासः “ईगल पार्टनर २०२४” अस्मिन् मासे समाप्तः भविष्यति। अस्य सैन्यअभ्यासस्य उद्देश्यं मुख्यतया अन्तर्राष्ट्रीयशान्तिरक्षणमिशनेषु भागं गृह्णन्तः सैनिकानाम् समन्वयस्तरस्य उन्नयनं, सामरिकप्रबन्धनसञ्चारक्षेत्रे अनुभवस्य आदानप्रदानं, आर्मेनियासैनिकानाम् युद्धसज्जतायाः स्तरस्य उन्नयनं च अस्ति इति कथ्यतेगतवर्षस्य सेप्टेम्बरमासात् परं द्वयोः देशयोः सेनाभिः आयोजितः एषः द्वितीयः संयुक्तः अभ्यासः अस्ति, आर्मेनिया-पश्चिमयोः सम्बन्धानां तापनस्य लक्षणं च मन्यतेपरन्तु रूसदेशः शताब्दशः आर्मेनियादेशस्य मुख्यः मित्रराष्ट्रः अस्ति, एतेन द्वयोः देशयोः सम्बन्धस्य हानिः भविष्यति इति न संशयः ।

(चित्रे आर्मेनिया-अमेरिका-देशयोः संयुक्तसैन्य-अभ्यासः दृश्यते)

एशिया-अजरबैजान-सङ्घर्षस्य समाप्तेः अनन्तरं आर्मेनिया-प्रधानमन्त्री पशिन्यान् रूस-देशे "अकर्म" इति आरोपं कृतवान्, यस्य परिणामेण अयं प्रदेशः अजरबैजान-देशस्य हस्ते पतितः पाशिन्यान् इत्यनेन अपि दावितं यत् आर्मेनियादेशः रक्षायै रूसदेशे अतिशयेन अवलम्बते, एषा स्थितिः निरन्तरं न भवितुं शक्नोति इति । आर्मेनियादेशः अपि सीएसटीओ-संस्थायाः निवृत्तिम् इच्छति ।एतेषां उपायानां कारणात् काकेशस्-देशे रूसस्य प्रभावः दुर्बलः भविष्यति ।

(चित्रे आर्मेनियादेशस्य प्रधानमन्त्री पशिन्यन् दृश्यते)

तदनुरूपं आर्मेनिया-देशः अमेरिका-देशः च अन्तिमेषु वर्षेषु समीपं समीपं गतवन्तौ, येन रूसदेशः अत्यन्तं असन्तुष्टः अस्ति । संयुक्तसैन्यव्यायामानां वर्धमानसङ्ख्यायाः अतिरिक्तं आर्मेनियादेशः काकेशसदेशे संयुक्तराज्यसंस्थायाः अग्रे आधारः भवितुम् अर्हति ।आर्मेनियादेशस्य उपयोगेन अमेरिकादेशः इरान्-देशं अधिकं दमनं कर्तुं, तुर्किये-देशस्य नियन्त्रणं कर्तुं, काकेशस्-देशात् रूस-देशस्य धमकीम् अपि दातुं शक्नोति ।महत्त्वपूर्णस्य भू-रणनीतिक-मूल्यस्य अतिरिक्तं काकेशस-प्रदेशः तैल-गैस-खनिज-सम्पदां च समृद्धः अस्ति, येषां नियन्त्रणं अमेरिका-देशः कर्तुम् इच्छति

(चित्रे काकेशसप्रदेशः दृश्यते)

मूलतः सोवियतसङ्घस्य विघटनानन्तरं भूमिस्वामित्वस्य विषयेषु जॉर्जिया-रूस-देशयोः क्रमेण पृथक्त्वं जातम् । इदानीं चिरकालात् रूसदेशेन समर्थितः आर्मेनियादेशः अपि पश्चिमस्य समीपं गन्तुम् इच्छति अवश्यं रूसदेशः असन्तुष्टः अस्ति। पश्चिमस्य समीपं गमनस्य किं किं परिणामाः भवन्ति इति पाठः। युक्रेनदेशस्य नाटो-सङ्घस्य सामीप्यम् एकं मुख्यकारणम् अस्ति यत् रूस-देशेन तस्य विरुद्धं सैन्यकार्याणि कर्तुं निर्णयः कृतः । वर्षाणां युद्धानन्तरं युक्रेनदेशस्य महती हानिः अभवत् । जनसंख्यायाः महती हानिः अभवत्, पूर्वप्रदेशस्य नगरानां च भृशं क्षतिः अभवत् ।युक्रेनदेशस्य आर्थिकस्थितिः पूर्वमेव दुर्बलः आसीत्, युद्धस्य आगमनेन युद्धं अधिकं दुर्बलं जातम् ।

(चित्रे युद्धेन प्रभावितानि युक्रेनदेशस्य नगराणि दृश्यन्ते)

नाटो-सङ्घस्य समर्थनेन अपि यथा यथा युद्धं प्रचलति तथा तथा युक्रेन-देशस्य अधिकाधिकं क्षेत्रं नष्टं भवति । तथा च ट्रम्पस्य पुनरागमनेन युक्रेनदेशाय सैन्यसाहाय्यं कटितुं शक्यते। नाटो-सङ्घस्य समर्थनं विना युक्रेन-देशः रूस-देशस्य सम्मुखीकरणे अपि न्यूनः भविष्यति । वर्तमानस्थितेः कारणात् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की, विदेशमन्त्री च कुलेबा च अद्यैव शान्तिवार्तायाः विषये स्वस्य रुखं शिथिलं कृतवन्तौ। अस्य अर्थः अस्ति यत् युक्रेनदेशस्य कृते स्वस्य आकर्षणं त्यक्त्वा शान्तिार्थं क्षेत्रस्य आदानप्रदानं कर्तुं वास्तवमेव सम्भवति।किन्तु युक्रेनदेशः अद्यापि नाटो-समीपस्थः यूरोपीयदेशः अस्ति तदपेक्षया काकेशस-देशे स्थितः आर्मेनिया-देशः अधिकं सीमितं पाश्चात्य-सैन्य-सहायतां प्राप्तुं शक्नोति, रूस-युद्धस्य व्ययः अपि अधिकः भवितुम् अर्हति

न केवलं रूसदेशः, अपितु तुर्की-देशः, अजरबैजान-देशः, इरान्-देशः च काकेशस्-देशे अन्यं अमेरिकन-समर्थकं देशं दृष्ट्वा प्रसन्नाः न भवेयुः ।अतः आर्मेनिया-अमेरिका-देशयोः सम्बन्धः यथा यथा उत्तमः भवति तथा तथा अस्मिन् क्षेत्रे एकान्तवासः भविष्यति तथा च बाह्य-धमकीः अधिकं वर्धन्ते |.अतः पश्चिमस्य समीपं गन्तुं प्रयतमानायाः आर्मेनियादेशस्य कृते युद्धे मग्नः युक्रेनदेशः पूर्वकालात् ज्ञातः पाठः अस्ति, अतः काकेशसस्य युक्रेनदेशः न भवितुम् अर्हति