समाचारं

ली डाक्सियाओ "निवृत्ति" प्रति प्रतिक्रियाम् अददात् - सः किञ्चित्कालं यावत् दूरः अस्ति, "विपण्यभावनायाः उतार-चढावः" न कर्तुम् इच्छति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली डाक्सियाओ "निवृत्ति" प्रति प्रतिक्रियाम् अददात् - सः किञ्चित्कालं यावत् दूरः अस्ति, "विपण्यभावनायाः उतार-चढावः" न कर्तुम् इच्छति ।

टेन्सेन्ट् फाइनेन्शियल न्यूज् इत्यनेन २६ जुलै दिनाङ्के प्रकाशितं यत् यिंगडा सिक्योरिटीजस्य पूर्वमुख्य अर्थशास्त्री वित्तीयब्लॉगरः च ली डाक्सियाओ इत्यनेनवेइबो खातेः प्रोफाइलं "एकस्य दलाली-संस्थायाः पूर्वमुख्य-अर्थशास्त्रज्ञः" इति अद्यतनं कृतम् अस्ति । अस्मिन् विषये ली डाक्सियाओ टेन्सेन्ट् फाइनेन्स इत्यस्मै अवदत् यत् सः किञ्चित्कालं यावत् दूरः अस्ति, मूलतः सः मौनं कर्तुम् इच्छति, सः सम्प्रति "उद्धारकाले" अस्ति, विपण्यभावनायां उतार-चढावः न कर्तुम् इच्छति

ली डाक्सियाओ इत्यनेन एकः नवीनतमः लेखः अपि प्रेषितः, यस्मिन् लिखितम् आसीत् यत् "यदा विपण्यं निराशावादी भवति तदा निवेशकसंरक्षणं सुदृढं कर्तुं अतीव महत्त्वपूर्णम् अस्ति! निराशं मा कुरुत! विश्वासः भवतु यत् न्यायः अन्ते विजयं प्राप्स्यति! चीनस्य उच्चतमगुणवत्तायुक्तानां सम्पत्तिनां वसन्तः आगतः स्यात्! " " .

ली डाक्सियाओ इत्यनेन उक्तं यत् मम देशे खुदरानिवेशकानां संख्या २१ कोटिभ्यः अधिका अस्ति तथा च निधिनिवेशकानां संख्या ७० कोटिभ्यः अधिका अस्ति, यत्र सहस्राणि गृहाणि सम्मिलिताः सन्ति यदा विपण्यं निराशावादी भवति तदा अस्माकं कृते निवेशकानां विशेषतः लघुमध्यमानां च रक्षणं कथं करणीयम् इति विषये वक्तुं सार्थकं भवति -आकारस्य निवेशकाः।

३४ वर्षाणां तीव्रविकासस्य अनन्तरं चीनस्य शेयरबजारः विश्वस्य द्वितीयः बृहत्तमः विपण्यः अभवत् शेन्झेन्-शङ्घाई-शेयर-बजारः बहुवर्षेभ्यः वित्तपोषण-मात्रायाः दृष्ट्या विश्वस्य शीर्षस्थाने अस्ति, विश्वप्रसिद्धानि परिणामानि च प्राप्तवन्तः चीनस्य शेयरबजारस्य विकासे विशालसङ्ख्यायाः खुदरानिवेशकानां महत् योगदानम् अस्ति सः सुयोग्यः नायकः अस्ति। अस्माभिः तेषां रक्षणं कर्तव्यम्, निवेशकसंरक्षणकार्यं च सुदृढं कर्तव्यं यत् चीनीय-शेयर-बजारस्य दीर्घकालीन-स्वस्थ-विकासाय खुदरा-निवेशकानां रक्षणमेव एकमात्रं मार्गं भवेत् |.

यद्यपि अधिकांशजना: अद्यापि अतीव निराशावादी: सन्ति तथापि भवतः स्वास्थ्यं, प्रियजनाः, परिवार: च स्टॉक् इत्यस्मात् अधिकं महत्त्वपूर्णाः सन्ति! चीनस्य उच्चगुणवत्तायुक्तानां सम्पत्तिनां वसन्तः आगतः स्यात्। चीनस्य अर्थव्यवस्था यथा यथा क्रमेण पुनः स्वस्थतां प्राप्नोति तथा तथा वैश्विक आर्थिकवृद्धौ तस्य योगदानं निरन्तरं वर्धते लाभांशवर्धननीतेः आगमनेन, निवेशक-उन्मुख-अवधारणानां परिवर्तनेन, तथा च सकारात्मक-शेयर-बजार-नीतेन सह वर्धमान-प्रयत्नाः,... चीनस्य उच्चतमगुणवत्तायुक्तानां सम्पत्तिनां कृते समयः, येषां विरुद्धं चिरकालात् भेदभावः, तिरस्कृतः, मन्दी, अल्पविक्रयः, अल्पविक्रयः च आगतः स्यात् प्रथमं हाङ्गकाङ्गस्य स्टॉक्स् उच्च-उत्पादन-वृषभान् उत्तेजितुं आरभेत, ततः ए-। shares will strengthen high-yield bulls.This is A bull market that no one believes in. मम दृढं विश्वासः अस्ति यत् न्यायः धर्मः च अन्ते प्रबलः भविष्यति उत्तमं स्टॉकं क्रीत्वा उत्तमं फलं प्राप्स्यति। मातृभूमिं विश्वासं कुरुत भविष्ये विश्वासं कुरुत।