समाचारं

राजा तले स्लाइस् ! "अन्तःस्थ" निर्देशकः ह्युन् बिन् ली ब्युङ्ग-हुन् इत्यस्य मार्गं गृह्णाति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Top Cinema तः Miss Understanding (Top Cinema द्वारा मूल, पुनर्मुद्रणं सख्तं निषिद्धम्)

पूर्णदाढ्यं, अव्यवस्थितकेशाः, अशुद्धरूपमपि।
किं भवन्तः ज्ञायन्ते यत् एषः कोरियादेशेन ज्ञातः सुन्दरः वयस्कः अस्ति?ह्यून बिन?

दक्षिणकोरियादेशस्य नवीनतमः जापानविरोधी ब्लॉकबस्टरः "हारबिन्" प्रथमवारं स्वस्य ट्रेलरं प्रकाशितवान्, एतत् च ह्यून् बिन् इत्यस्य चलच्चित्रे उपस्थितिः अस्ति।





अस्य चलच्चित्रस्य निर्देशकः "द इन्साइडर", "द मिनिस्टर्स् आफ् नामसान" इत्येतयोः उच्च-अङ्क-प्राप्त-चलच्चित्रयोः निर्देशकः वु मिन्-हो अस्ति ।दक्षिणकोरियादेशस्य वर्षस्य सर्वाधिकं लोकप्रियं चलच्चित्रम्।

१९०९ तमे वर्षे कोरियाद्वीपसमूहस्य आधुनिक-इतिहासस्य प्रसिद्धः स्वातन्त्र्यकार्यकर्ता आह्न् जङ्ग-गेउन् इत्यनेन जापानस्य प्राइवी काउन्सिलस्य अध्यक्षः प्रथमः "कोरिया-राज्यपालः" च हिरोबुमी इटो इत्यस्य हत्या कृता तदा एतत् चलच्चित्रं पुनः सृजति

ह्युन् बिन् अह्न् जङ्ग-गेउन् इत्यस्य भूमिकां निर्वहति ।



अस्मिन् वर्षे सेप्टेम्बरमासे विश्वप्रीमियरार्थं टोरोन्टो-चलच्चित्रमहोत्सवे भागं ग्रहीतुं निश्चितम् अस्ति, वर्षस्य उत्तरार्धे दक्षिणकोरियादेशे च प्रदर्शितं भविष्यति विशिष्टं कार्यक्रमम् अद्यापि अन्तिमरूपेण न निर्धारितम्।

राजनैतिकविषयाणि बृहत्पटले आनीतानि, निर्देशकः वु मिन्-हो च गुरुः अस्ति ।



पूर्वं अपराध-एक्शन्-चलच्चित्रं "द इन्साइडर" इति सफलतया चलच्चित्रं कृतवान् वु मिन्-हो इत्यनेन एकहस्तेन ली ब्युङ्ग्-हुन् इत्यस्य पदोन्नतिः, यः तस्मिन् समये मूर्तिः अपि आसीत्, तस्य अभिनेतुः पदं प्राप्तवान्



तदनन्तरं पुनः "Ministers of Nanshan" इति राजनैतिकचलच्चित्रे तौ सफलतया सहकार्यं कृतवन्तौ ।

अस्य चलच्चित्रस्य कथा १९७९ तमे वर्षे स्थापिता अस्ति, तत्र हत्यायाः कथा अस्ति, चलच्चित्रे केवलं वृत्तचित्रस्य एकः भागः एव उद्धृतः अस्ति तथा च घटनायाः पूर्वं ४० दिवसानां कथा अस्ति तथापि चलच्चित्रस्य पात्राणां नामानि अभवन् changed.

ली ब्युङ्ग्-हुन् इत्यनेन चलच्चित्रे मन्त्री किम इत्यस्य भूमिका कृता अस्याः भूमिकायाः ​​कारणात् सः पुनः सर्वोत्तम-अभिनेता इति उपाधिं प्राप्तवान् ।



यदा ह्यून् बिन् इदं चलच्चित्रं एतत् भूमिकां च स्वीकृतवान् तदा सः सम्भवतः ली ब्युङ्ग्-हुन् इत्यस्य परिवर्तनमार्गस्य अनुसरणं अपि कर्तुम् इच्छति स्म नटः ।



"हारबिन्" इति चलच्चित्रे स्वतन्त्रशहीदानां समूहस्य जापानविरोधि-कथा कथ्यते ये १९०९ तमे वर्षे स्वगृहनगरं त्यक्त्वा जापानीसाम्राज्यस्य हस्ते पतितुं प्रवृत्ता स्वमातृभूमिं पुनः प्राप्तुं युद्धं कर्तुं हार्बिन्-नगरं गतवन्तः

अस्मिन् समये भूमिकातः रूपपर्यन्तं ह्युन् बिन् पूर्णतया पुनर्जन्म प्राप्तवान् इति वक्तुं शक्यते ।





ट्रेलरे ह्युन् बिन् निरपेक्षनायकः अस्ति, तस्य सम्बद्धाः बहवः दृश्याः शॉट् च सन्ति:

हिमे हिमे च एकाकी आकृतिः, गम्भीरव्यञ्जना सह रेलयाने शीर्षटोपीं धारयन्, सैनिकानाम् मध्ये निगूढः च, क्रियायाः पूर्वं राज्यम्...







अहं जङ्ग-गेउन् इत्यस्य भूमिकां निर्वहति ह्युन् बिन् इत्यस्य अतिरिक्तं अन्ये अभिनेतृषु पार्क जङ्ग-मिन्, जो वु-जिन्, जेओन् यू-युन्, जङ्ग वु-सुङ्ग्, ली डोङ्ग-वूक्, पार्क हून्, किम हाए-सूक् इत्यादयः सन्ति । , प्रसिद्धानां अभिनेतानां समूहं एकत्र आनयन् ।

लाट्विया-मङ्गोलिया-देशयोः स्थाने एव अस्य चलच्चित्रस्य शूटिंग् अभवत् ट्रेलरे हिमस्य हिमस्य च बहूनां शॉट्-आदयः अपि सन्ति चलच्चित्रस्य छायाचित्रणस्य निर्देशकः हाङ्ग वेइ अस्ति, यः "पैरासाइट्" "स्नोपियर्सर्" च चलच्चित्रं कृतवान् ।







प्रासंगिकसूचनानुसारं इतिहासे १९०९ तमे वर्षे अक्टोबर्-मासस्य २६ दिनाङ्के एन् जङ्ग-गेउन् (अधः चित्रं १) हार्बिन्-नगरं लुब्धतया गत्वा जापानी-वेषं कृत्वा रेलस्थानकं लुब्धतया प्रविष्टवान्, हिरोबुमी इटो ( चित्रं २ अधः) हार्बिन् रेलस्थानकं प्राप्तुं ।

तदनन्तरं स्वागतजनसमूहात् बहिः त्वरितरूपेण आगत्य इटो हिरोबुमी इत्यस्य उपरि आन् जङ्ग-जेन् इत्यस्य पिस्तौले ८ गोलिकाः आसन्, तेषु ७ गोलिकाः प्रहारिताः इटो हिरोबुमी इत्यस्य उपरि ३ गोलानि, यस्य परिणामेण उत्तरस्य मृत्युः अभवत् ।





एकः जङ्ग-जेन् स्थले एव गृहीतः, अनन्तरं रूसीपक्षेण जापानदेशाय समर्पितः सः परवर्षे जापानी-न्यायालयेन फाँसी-दण्डः दत्तः । अहं जङ्ग-गेउन् क्रमशः उत्तरकोरिया-दक्षिणकोरियादेशयोः "देशभक्तः शहीदः" "शहीदः" च इति उक्तवान् ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २०१४ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के चीनदेशस्य हार्बिन्-रेलस्थानके अहं चुङ्ग्-गेन्-स्मारकभवनस्य उद्घाटनसमारोहः अभवत् ।



कोरियादेशस्य चलच्चित्रं सर्वदा तीक्ष्णं साहसिकं च भवति अन्तिमेषु वर्षेषु ते राजनैतिकविषयेषु उत्सुकाः सन्ति, अनेकानि ऐतिहासिकघटनानि च बृहत्पर्दे स्थापितानि सन्ति ।

एतत् जापानीविरोधी विषयगतं चलच्चित्रं "हारबिन्" अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे अपि प्रीमियरं करिष्यति इति चिन्तयामि यत् ह्यून बिन् इत्यस्य परिवर्तनं मान्यतां प्राप्स्यति वा?



ट्रेलरतः रेखां पश्यन्तु - "मया वृद्धं वृकं मारयितव्यम्"।

यदि भवन्तः शूटिंग् कर्तुं साहसं कुर्वन्ति तर्हि भवन्तः सफलतायाः प्रथमं सोपानं पूर्वमेव कृतवन्तः।



उत्तमचलच्चित्रं, नाटकं, अभिनेतारं च अनुशंसितुं व्याख्यां च कर्तुं प्रथमः भवतु जीवनं "नम्बर वन सिनेमा" क्लिक् कृत्वा अनुसरणं कर्तुं स्वागतम्।