समाचारं

शङ्घाईनगरे एकः २१ वर्षीयः बालकः स्वपितरं उद्धारयितुं डुबत् स्थानीयः : सः एव परिवारे एकमात्रः पुत्रः आसीत् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै दिनाङ्के शङ्घाई-नगरस्य चोङ्गमिङ्ग्-मण्डले नान्हेङ्ग्-नहरसेतुः अधः जले २१ वर्षीयः पुरुषः डुबत् । जिमु न्यूजस्य संवाददातारः स्थानीयग्रामसमित्याः ज्ञातवन्तः यत् सः पुरुषः एकमात्रः पुत्रः अस्ति, पितरं उद्धारयितुं प्रयतमानोऽपि डुबत्।



अग्नि-उद्धारकर्मचारिणः उद्धार-कार्यक्रमं कुर्वन्ति (ऑनलाइन-वीडियोतः स्क्रीनशॉट्)

२५ जुलै दिनाङ्के जिमु न्यूज-पत्रकाराः शङ्घाई-नगरस्य चोङ्गमिङ्ग्-मण्डलस्य चेन्जिया-नगरसर्वकारात् ज्ञातवन्तः यत् २४ दिनाङ्के एकः युवकः स्वपितरं उद्धारयितुं नान्हेङ्ग-नहरसेतुः अधः जले डुबत् यः पुरुषः डुबति स्म सः २१ वर्षीयः आसीत्, अस्मिन् नगरस्य बालीग्रामस्य निवासी च आसीत् ।

उद्धारकार्य्ये भागं गृहीतवन्तः स्थानीयाग्निशामकस्थानकस्य कर्मचारीः जिमु न्यूजस्य संवाददातृभ्यः अवदन् यत् पितुः पुत्रस्य च पुत्रः खलु डुबितः अस्ति।

बालीग्रामसमितेः एकः कर्मचारी पत्रकारैः सह अवदत् यत् २४ दिनाङ्के सायंकाले यदा पिता पुत्रौ च नान्हेङ्ग् नहरसेतुना अधः जलस्य समीपे सक्रियौ आस्ताम् तदा पिता जले पतितः, पुत्रः च तं उद्धारयन् डुबत्। मग्नः पुरुषः एकमात्रः पुत्रः आसीत्, सम्प्रति तस्य गृहे अन्त्येष्टिः क्रियते ।

स्रोतः- जिमु न्यूजस्य संवाददाता झाङ्ग क्यूई