समाचारं

चतुर्वर्षेषु त्रिवारं !इयं ए-शेयर-कम्पनी पुनः स्वस्य वास्तविकं नियन्त्रकं परिवर्तयितुं प्रवृत्ता अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूज इत्यस्य संवाददाता नान् शेन्

२५ जुलै-दिनाङ्के सायं Qitian Technology इत्यनेन घोषितं यत् “मतदान-न्यास-विमोचनं + मतदान-अधिकार-माफी + विशिष्ट-वस्तुभ्यः शेयर-निर्गमनम्” इति संकुल-व्यवस्थायाः कार्यान्वयनेन कम्पनीयाः नूतन-नियन्त्रण-शेयरधारकत्वेन Colorful Haoyue-इत्यस्य परिचयस्य योजना अस्ति


तस्मिन् एव दिने Qitian Technology इत्यस्य भागधारकाः Xinglu Fund, Big Data Fund, Fei Zhengxiang, Luoyang Yingjie, Liu Tao, Shanghai Zhenyuan तथा Colorful Haoyue इत्यनेन "सहकार्यरूपरेखासमझौते" हस्ताक्षरं कृतम्, येन सहमतिः कृता यत् Fei Zhengxiang तथा Luoyang Yingjie इत्यनेन Xinglu इत्यस्मिन् स्वरुचिः समाप्तः भविष्यति कोषस्य मताधिकारस्य न्यासः, फी झेङ्गक्सियाङ्गस्य मतदानस्य अधिकारस्य त्यागः, तथा च सूचीबद्धकम्पनीभिः कलरफुल् हाओयुए इत्यस्मै शेयर् निर्गमनम् इत्यादयः

लेनदेनस्य समाप्तेः अनन्तरं कम्पनीयाः नियन्त्रकः भागधारकः Xinglu Fund तः Colorful Haoyue इति परिवर्तते, वास्तविकः नियन्त्रकः च Yancheng City Government तः Wanshan इति परिवर्तते यदि एषः लेनदेनः गच्छति तर्हि चतुर्वर्षेषु तृतीयवारं भविष्यति यत् Qitian Technology इत्यनेन स्वस्य वास्तविकं नियन्त्रकं परिवर्तितम्।

सूचीकृतकम्पनीं नियन्त्रयितुं ४० कोटिरूप्यकाणि

योजना त्रिधा विभक्ता अस्ति

Qitian Technology इत्यस्य घोषणायाः आधारेण अस्य नियन्त्रणस्य स्थानान्तरणस्य प्रथमं सोपानं केषाञ्चन भागधारकाणां मध्ये मतदानस्य अधिकारस्य न्यासस्य उत्थापनम् अस्ति

२०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के ज़िंग्लु-कोषः, फी झेङ्गक्सियाङ्ग् च "मतदान-अधिकार-विश्वास-सम्झौते" हस्ताक्षरं कृतवन्तौ, तथा च फी झेङ्गक्सियाङ्ग्-इत्यनेन क्षिंगलु-कोषाय धारितानां ६९.४७ मिलियन-शेयरानाम् अनुरूपं मतदान-अधिकारस्य अन्य-अधिकारस्य च न्यासः समाप्तः कोषः लुओयाङ्ग यिंगजी तथा शङ्घाई झेन्युआन् इत्यनेन सह "मतदानाधिकारस्य समाप्तिसमझौते" हस्ताक्षरं कृतवान्, लुओयाङ्ग यिंगजी इत्यनेन च व्यायामार्थं क्षिंगलु कोषे धारितानां २३.६९ मिलियनं भागानां अनुरूपं मतदानअधिकारस्य अन्याधिकारस्य च न्यासस्य समाप्तिः कृता

द्वितीयं सोपानं भागधारकाणां केचन मतदानाधिकाराः त्यक्तुं भवति। २०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के फी झेङ्गक्सियाङ्ग् इत्यनेन "मतदान-अधिकारं त्यक्तुं प्रतिबद्धतापत्रम्" जारीकृतम् प्रतिबद्धतापत्रे प्रतिज्ञाताः अधिकाराः परहेजकाले भागानां मतदानस्य अधिकारः वर्धितः।

तस्मिन् एव दिने फी झेङ्गक्सियाङ्ग इत्यनेन "सूचीकृतकम्पनीनां नियन्त्रणं न प्राप्तुं प्रतिबद्धतापत्रम्" अपि जारीकृतम्, यत्र प्रतिबद्धतापत्रस्य निर्गमनदिनात् आरभ्य सूचीकृतकम्पनीनां नियन्त्रणं न याचयितुम् प्रतिज्ञा कृता

तृतीयं सोपानं विशिष्टवस्तूनाम् भागं निर्गन्तुम् अस्ति । २०२४ तमे वर्षे जुलैमासस्य २५ दिनाङ्के किटियन टेक्नोलॉजी तथा कलरफुल् हाओयुए इत्यनेन "शर्तैः सह शेयरसदस्यतासमझौता" इति हस्ताक्षरं कृतम् । अस्य निजीस्थापनस्य मूल्यं ३.३३ युआन/शेयर (Qitian प्रौद्योगिक्याः नवीनतमं मूल्यं ४.२ युआन/शेयर अस्ति), तथा च निर्गमनव्ययस्य कटौतीं कृत्वा कुलधनं ४० कोटि युआन् अधिकं न भविष्यति कार्यपुञ्जस्य पूरकत्वेन तथा बैंकऋणानां परिशोधनार्थम्।

उपर्युक्तविषयाणां समाप्तेः अनन्तरं, जारीकरणराशिस्य उपरितनसीमायाः आधारेण, कलरफुल् हाओयुए Qitian Technology इत्यस्य कुल जारीकरणोत्तरभागस्य १५.४२% भागं धारयिष्यति, यस्य मतदानस्य अधिकारस्य अनुपातः १६.९३% भविष्यति Qitian Technology, Colorful Haoyue इत्यस्य वास्तविकः नियन्त्रकः, कम्पनीयाः वास्तविकः नियन्त्रकः भविष्यति।


नूतनस्य नियन्त्रकस्य भागधारकस्य शुद्धसम्पत्तिः केवलं ३२ लक्षं युआन् अस्ति

Qitian Technology इत्यनेन चतुर्वर्षेषु त्रिवारं स्वस्य वास्तविकं नियन्त्रकं परिवर्तितम्

घोषणायाः अनुसारं अस्मिन् समये कार्यभारं ग्रहीतुं योजनां कृत्वा कलरफुल् हाओयुए इत्यस्य मुख्यव्यापारः ग्राफिक्स् कार्ड् इत्यस्य अनुसन्धानं विकासं च, उत्पादनं विक्रयं च, तथैव प्रौद्योगिकीविकाससेवानां प्रावधानं च अस्ति

वित्तीयदत्तांशतः न्याय्यं चेत्, कलरफुल् हाओयुए इत्यस्य सामर्थ्यं तुल्यकालिकरूपेण "दुर्बलम्" इति वक्तुं शक्यते । २०२३ तमे वर्षे कलरफुल् हाओयुए इत्यस्य राजस्वं २२.३ मिलियन युआन् आसीत्, तस्य शुद्धलाभः केवलं २.८ मिलियन युआन् आसीत् ।


रङ्गिणः हाओयुए इत्यनेन उक्तं यत् अस्मिन् समये सूचीकृतस्य कम्पनीयाः भागानां सदस्यतां प्राप्तुं धनं सर्वं स्वस्य वा स्वयमेव संगृहीतनिधिभ्यः अस्ति, तथा च तया प्रतिज्ञातं यत् "बाह्यधनसङ्ग्रहः, न्यस्तधारणा, संरचितव्यवस्था वा न भविष्यति, भविष्यति च" इति निर्गन्तुकस्य प्रत्यक्षं परोक्षं वा उपयोगः न भवतु।" तस्य सम्बन्धितपक्षेभ्यः धनं अस्य सदस्यतायाः कृते उपयुज्यते, धनस्य स्रोतः च कानूनी अनुरूपः च भवति।

ज्ञातव्यं यत् यदि वास्तविकनियन्त्रकस्य परिवर्तनं सम्पन्नं भवति तर्हि चतुर्वर्षेषु Qitian Technology इत्यनेन वास्तविकनियन्त्रकस्य परिवर्तनं तृतीयवारं भविष्यति।

२०२१ तमस्य वर्षस्य मार्चमासस्य ४ दिनाङ्के किटियन-प्रौद्योगिक्याः तत्कालीनः वास्तविकः नियन्त्रकः फी झेङ्गक्सियाङ्गः स्टॉक-प्रतिज्ञा-वित्तपोषण-ऋणं प्रत्यागन्तुं, स्टॉक-प्रतिज्ञा-अनुपातं न्यूनीकर्तुं च काओ-शेङ्ग-हुआजिन-प्रतिभूति-कम्पनी-लिमिटेड्-इत्यनेन सह "इक्विटी-हस्तांतरण-समझौते" हस्ताक्षरं कृतवान् . क्षियाङ्ग इत्यस्य कृते २०.१२% तः १७.०८% यावत् परिवर्तनं जातम्, यत् लियू ताओ इत्यस्य तस्य समन्वितपक्षेभ्यः च १७.५५% भागेभ्यः किञ्चित् न्यूनम् आसीत्, तस्मात् सः सूचीकृतकम्पनीयाः नियन्त्रणं त्यक्तवान्

प्रायः अर्धवर्षेण अनन्तरं २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के सायं कितियन्-प्रौद्योगिक्याः घोषणां कृतवती यत् ज़िंग्लु-निधिः नान्पिङ्ग् यिंगजी च "मतदान-अधिकार-निवेश-सम्झौते" हस्ताक्षरं कृतवन्तौ, उत्तरार्धेन च स्वस्य मतदान-अधिकारं कम्पनीयाः कुल-शेयरस्य ५.०३% भागं यावत् स्थानान्तरितम् . तस्मिन् एव काले चेङ्गनन् बिग् डाटा फण्ड्, ज़िंग्लु फण्ड् च "समन्वितकार्याणि सम्झौते" हस्ताक्षरं कृतवन्तौ ।

लेनदेनस्य समाप्तेः अनन्तरं क्षिंगलु-निधिः तस्य व्यक्तिभिः सह मिलित्वा कार्यं कुर्वन्तः चेङ्गनन्-बिग्डाटा-निधिः कम्पनीयाः कुल-शेयर-पुञ्जस्य १९.८९% मतदान-अधिकारं धारयिष्यति, यत् लियू-ताओ-इत्यस्य कार्यकर्तृणां च १७.५५% मतदान-अधिकारं अतिक्रमति in concert.The upper controlling shareholder, Xinglu Fund इत्यस्य वास्तविकः नियन्त्रकः Yancheng नगरसर्वकारः अस्ति।

अधुना वर्षत्रयात् न्यूनेन समये Qitian Technology इत्यनेन स्वस्य वास्तविकं नियन्त्रकं परिवर्तयितव्यम् अस्ति ।

सार्वजनिकसूचनाः दर्शयति यत् Qitian Technology इति प्रौद्योगिकी २०१० तमे वर्षे Shenzhen Stock Exchange इत्यत्र सूचीबद्धा आसीत् ।मूलतः अस्य नाम "Connet" इति आसीत् तथा च अस्य मुख्यव्यापारः लेन्सस्य उत्पादनं विक्रयणं च अस्ति सूचीकरणानन्तरं बहुविधविलयस्य अधिग्रहणस्य च अनन्तरं वर्तमानस्य मुख्यव्यापारस्य प्रायः ८०% भागः डिजिटलजीवनविपणनात् आगच्छति ।

Qitian Technology इत्यनेन अन्तिमेषु वर्षेषु दुर्बलं प्रदर्शनं कृतम्, प्रायः २५ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः नवीनतमं विपण्यमूल्यं केवलं २.७६८ अरब युआन् आसीत् । अस्मिन् वर्षे प्रथमत्रिमासे अन्ते यावत् कम्पनीयाः प्रायः ४०,००० भागधारकाः आसन् ।


सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)