समाचारं

रूसदेशेन आक्रमणं भविष्यति इति चिन्तितः पश्चिमे युक्रेनदेशस्य एकं लघुनगरं एफ-१६ विमानानाम् स्थापनस्य विरोधं करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


विदेशीयमाध्यमेन ज्ञातं यत् एफ-१६ आधिकारिकतया कतिपयेषु सप्ताहेषु युक्रेनदेशे युद्धसज्जतामिशनेषु भागं गृह्णीयात् तथा च पश्चिमे युक्रेनदेशस्य लघुनगरे स्टारी कोन्स्टन्टिनोव् इत्यस्मिन् वायुसेनास्थानके नियोजितः भवितुम् अर्हति। स्थानीयजनाः अस्य प्रबलविरोधं कृतवन्तः ।

एजेन्स फ्रांस्-प्रेस् : पुरातन-कोन्स्टन्टिनोव-वायुसेना-अड्डे एफ-१६-विमानानाम् तैनाती भवितुं शक्नोति


एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं एफ-१६ युद्धविमानाः कतिपयेषु सप्ताहेषु युक्रेनदेशे युद्धसज्जतामिशनेषु आधिकारिकतया भागं गृह्णन्ति, पश्चिमे युक्रेनदेशस्य स्टारी कोन्स्टन्टिनोव्-नगरे वायुसेनास्थानके नियोजिताः भवितुम् अर्हन्ति सूत्रेषु उक्तं यत् एतत् सोवियतयुगस्य वायुसेनास्थानकं भूमिगतबङ्करैः सुसज्जितम् आसीत्, अतः अयं आदर्शः अस्ति ।


रूसीसेनायाः प्रमुखं लक्ष्यं भवितुं स्थानीयनिवासिनः चिन्तिताः सन्ति

वार्ता बहिः आगता एव स्थानीयजनाः तस्य प्रबलविरोधं कृतवन्तः । तेषां चिन्ता अस्ति यत् एफ-१६ विमानानाम् आगमनेन एतत् नगरं रूसस्य प्रमुखं लक्ष्यं भवितुम् अर्हति इति । समाचारानुसारम् अस्मिन् मासे प्रारम्भे रूसीसैन्येन युक्रेनदेशस्य त्रीणि विमानस्थानकानि लक्ष्यं कृतवन्तः, यत्र स्टारी कोन्स्टन्टिनोवः अपि अस्ति ।


युक्रेनियन निवासी

अवश्यं वयं कस्यापि साहाय्यस्य स्वागतं कुर्मः, युक्रेनदेशः कदा F-16 युद्धविमानं वा अन्यसहायतां प्राप्नोति इति वयं अवगच्छामः। परन्तु यदि एतानि शस्त्राणि अस्माकं भूमिषु अस्माकं नगरेषु च नियोजितानि सन्ति तर्हि वयं निवासिनः इति तर्जनं प्राप्नुमः अस्य अर्थः अस्ति यत् एतानि शस्त्राणि नाशयितुं शत्रुः अस्मान् प्रति ध्यानं दातुं शक्नोति |.

युक्रेन-सेनायाः मुख्यसेनापतिः : एफ-१६ युद्धविमानानाम् युद्धक्षेत्रस्य भूमिका सीमितं भवति


परन्तु अन्यतरे युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की २४ तमे दिनाङ्के ब्रिटिश-"गार्डियन" इत्यनेन सह साक्षात्कारे अवदत् यत् यदि स्थाने नियोजिताः अपि एफ-१६ युद्धविमानानाम् युद्धक्षेत्रे सीमितः प्रभावः भवितुम् अर्हति पातितस्य जोखिमं विचार्य एफ-१६ युद्धविमानानाम् उपयोगः अग्ररेखातः ४० किलोमीटर् वा अधिकं दूरे एव कर्तुं शक्यते अतः युक्रेनदेशः ड्रोन्-यानेषु अधिकं अवलम्बते ।


चीन केन्द्रीय रेडियो तथा दूरदर्शन स्टेशन चीनी वैश्विक कार्यक्रम केन्द्र नवीन मीडिया

निर्माता/यांग फेंगताओ

सम्पादक/वांग रण

सम्पादक/ली झेंग

स्रोतः - CCTV4 "एशिया टुडे"।

स्तम्भ सम्पादक: किन हांग पाठ सम्पादक: ली लिनवेई शीर्षक चित्रस्य स्रोतः: सिन्हुआ न्यूज एजेन्सी (डेटा नक्शा) झाओ हानरोंग द्वारा फोटो चित्र सम्पादक: सु वी

स्रोतः लेखकः CCTV4