समाचारं

द्वय-कार्बन-युगस्य सम्मुखे हुवावे-संस्थायाः "ऑप्टिकल-भण्डारणं चार्जिंग् च" परिसरानाम् "हरित-विद्युत्-स्वतन्त्रतां" प्राप्तुं कथं साहाय्यं कर्तुं शक्नोति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षे चीनदेशेन ७५ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां "द्वयकार्बन" लक्ष्यं प्रस्तावितं, यस्य अर्थः अस्ति यत् २०३० तमे वर्षात् पूर्वं कार्बन उत्सर्जनस्य शिखरं प्राप्तुं प्रयत्नः करणीयः, २०६० तमे वर्षात् पूर्वं कार्बनतटस्थतां प्राप्तुं प्रयत्नः करणीयः इति "द्वयकार्बन" लक्ष्यस्य प्रस्तावः "द्वैधकार्बन" युगस्य आगमनस्य सूचयति मम देशस्य ऊर्जासंरचना, ऊर्जाप्रौद्योगिकी, सहस्राणां उद्योगानां न्यूनकार्बनरूपान्तरणं च गहनं परिवर्तनं आरब्धवन्तः।

२३ जुलै दिनाङ्के हुवावे डिजिटल ऊर्जायाः "कार्बनमार्गः चीनं·एकः आशाजनकः मार्गः" डोङ्गगुआन् हरित-कम-कार्बन-विकासः "ऑप्टिकल-भण्डारणं चार्जिंग् च" एकीकृतनिर्माण-शिखरसम्मेलनं डोङ्गगुआन्-नगरे आयोजितम्, यत्र अतिथयः, सर्वकाराणां, उद्यमानाम्, उद्योगसङ्गठनानां च प्रतिनिधिभिः सह... अन्यक्षेत्रेषु , संयुक्तरूपेण अर्थव्यवस्थायाः समाजस्य च हरितरूपान्तरणस्य अन्वेषणं कुर्वन्ति।



बैठके पार्टी नेतृत्वसमूहस्य सदस्यः गुआंगडोङ्ग प्रान्तीय ऊर्जा ब्यूरो इत्यस्य उपनिदेशकः च हुआङ्ग जियाङ्गजियाङ्ग इत्यनेन सूचितं यत् एकीकृतप्रकाश-भण्डारण-चार्जिंग-परियोजनानां, स्रोत-ग्रिड-भार-भण्डारण-एकीकरण-परियोजनानां सक्रियरूपेण विकासः आवश्यकः अस्ति यत् उद्याने विद्युत्-भारं ​​दम्पती, तथा च प्रकाश-भण्डारणं, चार्जिंग-निर्वाहः तथा वाहन-जाल-अन्तर्क्रियाशीलाः परियोजनाः इत्यादयः एतत् न केवलं ऊर्जायाः कुशल-उपयोगं सुधारयितुम् अनुकूलं भवति तथा च हरितं, कुशलं, अनुभव-अनुकूलं न्यून-कार्बन-उद्यानं निर्मातुं अनुकूलम् अस्ति प्रदर्शनं करोति, परन्तु सम्पूर्णे समाजे ऊर्जासंरक्षणाय कार्बननिवृत्त्यै च अनुकूलं भवति तथा च व्यापकं हरितरूपान्तरणं प्रवर्धयति।

"द्वयकार्बन" परिनियोजनं कार्यान्वितं कृत्वा ग्वाङ्गडोङ्गः एकीकृतस्य ऑप्टिकलभण्डारणस्य चार्जिंगपरियोजनानां च विकासं त्वरयति

कार्बन-शिखरं कार्बन-तटस्थतां च प्राप्तुं व्यापकः गहनः च आर्थिक-सामाजिक-प्रणालीगतः परिवर्तनः अस्ति, अस्माभिः सक्रियरूपेण निरन्तरं च कार्बन-शिखर-करणं कार्बन-तटस्थतां च प्रवर्तनीयं, तथा च कार्बन-शिखर-क्रियाः नियोजित-पद-चरण-प्रकारेण कार्यान्वितव्याः |.एकीकृत-आप्टिकल-भण्डारणस्य चार्जिंग-परियोजनानां च विकासं त्वरयितुं ग्वाङ्गडोङ्ग-प्रान्तस्य कृते केन्द्रसर्वकारस्य "द्वैधकार्बन"-श्रृङ्खलायाः परिनियोजनानां, प्रान्तीयदलसमितेः "१३१०"विशिष्टनियोजनानां, निर्माणनेतृत्वरणनीतिः च पूर्णतया कार्यान्वितुं महत्त्वपूर्णः उपायः अस्ति

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासपर्यन्तं ग्वाङ्गडोङ्गप्रान्ते स्थापिता पवनशक्तिः प्रकाशविद्युत्क्षमता च ५ कोटिकिलोवाट् यावत् अभवत्, यस्मिन् वितरिता स्थापिता क्षमता २ कोटिभ्यः अधिका अस्ति, यत् "१३ तमे पञ्चवर्षस्य" अन्ते पञ्चगुणं भवति योजना". नूतन ऊर्जावाहनानां कृते ४९०,००० तः अधिकाः सार्वजनिकचार्जिंग-ढेराः सन्ति, ६१०,००० तः अधिकाः निजीचार्जिंग-ढेराः च सन्ति

डोङ्गगुआन्-नगरे केन्द्रीकृत्य, नगरस्य नूतन-ऊर्जा-उद्योगस्य समुच्चय-आयः २०२३ तमे वर्षे ७४.८ अरबं यावत् भविष्यति, यत् विगत-वर्षद्वये वर्षे वर्षे ९% अधिकं वृद्धिः अस्ति कुलम् १५.२ मिलियन किलोवाट् निर्मितम्, "योजना निर्माणं च लक्ष्याणि; ३०० तः अधिकानि नवीनसार्वजनिकचार्जिंगस्थानकानि ५,००० तः अधिकानि सार्वजनिकचार्जिंग-ढेराणि च योजयित्वा" समयात् पूर्वं "१४ तमे पञ्चवर्षीययोजना" सम्पन्नवती

डोङ्गगुआन नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, नगरपालिकासर्वकारस्य उपमेयरः, गुआङ्गडोङ्गप्रान्तस्य डोङ्गगुआननगरस्य पार्टीनेतृत्वसमूहस्य सदस्यः च लियू गुआङ्गबिन् विशेषतया एतत् बोधयति यत् नूतन ऊर्जाभण्डारणस्य विकासेन त्वरकस्य बटनं दबावितम् अस्ति . Huawei Digital Energy इत्यनेन अनेकेषां स्थानीयोद्यमानां, उद्यानानां, अनुप्रयोगपरिदृश्यानां च कृते निरन्तरं नवीनाः प्रदर्शनपरियोजनानि विकसितानि सन्ति, येन 100 अरबस्य स्तरं यावत् त्वरितता भवति।

सभायां डोङ्गगुआन नगरपालिकानिवेशप्रवर्धनब्यूरो इत्यस्य उपनिदेशकः माई वेइलिन् "कमकार्बन औद्योगिकपरिवर्तनस्य सह-प्रवर्धनं तथा च डोङ्गगुआनस्य कृते हरितभविष्यस्य संयुक्तरूपेण आकर्षणं" इति विषये स्वस्य मुख्यभाषणे बलं दत्तवान् यत् डोङ्गगुआन् अन्तर्राष्ट्रीयविनिर्माणनगरत्वेन is actively responding to the national "dual carbon" strategy and joining hands in Huawei Digital Energy इत्यादीनि प्रमुखकम्पनयः हरितस्य न्यूनकार्बनरूपान्तरणस्य च प्रबलतया प्रचारं कुर्वन्ति। स्वस्य सशक्त औद्योगिक आधारेण, व्यापकबाजारसंभावनाभिः, हरित-निम्न-कार्बन-उद्योगानाम् समर्थननीतीनां श्रृङ्खलायाम् च, डोङ्गगुआन् गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे तैनाती उद्यमानाम् आदर्शः विकल्पः अभवत्

प्रकाशस्य, भण्डारणस्य, चार्जिंगस्य च एकीकरणेन उद्यानं विद्युत् ऊर्जायाः उपभोक्तृतः “प्रोज्यूमर” इति परिणमयति ।

"कम-कार्बन-पार्कस्य नूतनयुगस्य" सम्मुखे हुवावे-डिजिटल-ऊर्जा ३० वर्षाणाम् अधिककालात् संचितां डिजिटल-प्रौद्योगिकीम् एकीकृत्य प्रकाश-विद्युत्, ऊर्जा-भण्डारणं, चार्जिंग्, तथा च ताप-प्रबन्धन-प्रौद्योगिकी-नवीनीकरणैः सह एक-विरामं "इष्टतमं प्रकाशं" निर्मातुं अग्रणीः भवति storage and charging network cloud" industry green electricity सहस्राणां उद्योगानां हरित-निम्न-कार्बन-रूपान्तरणस्य सहायतायै समाधानम्।

हुवावे-संस्थायाः निदेशकः हुवावे-डिजिटल-ऊर्जा-संस्थायाः अध्यक्षः च होउ जिन्लोङ्गः स्वभाषणे अवदत् यत् सम्प्रति विभिन्नाः औद्योगिक-उद्यमाः उद्यानानि च स्थानीय-आर्थिक-विकासस्य मुख्य-मञ्चः, ऊर्जा-उपभोग-क्रियाकलापानाम् एकत्रीकरणस्थानं, एकीकरणस्य मुख्यं युद्धक्षेत्रं च अभवन् ऑप्टिकल भण्डारणस्य चार्जिंग परिदृश्यानां च। तदपि सः बोधयति स्मप्रकाशिकभण्डारणस्य चार्जिंगस्य च एकीकरणेन विविधाः कार्याणि मूल्यानि च सन्ति, येन प्रत्येकं उद्योगः, उद्यमः, उद्यानं च विद्युत् ऊर्जायाः उपभोक्तृतः विद्युत् ऊर्जायाः "उपभोक्तृ" इति परिणतुं शक्नोति

राज्यस्य ग्रिड् ऊर्जासंशोधनसंस्थायाः नवीनऊर्जासांख्यिकीयसंस्थायाः पूर्वनिदेशिका ली कियोङ्गहुई इत्यनेन स्वभाषणे न्यूनकार्बनपार्कस्य निर्माणे निर्माणे च "ऑप्टिकलभण्डारणस्य चार्जिंगस्य च" एकीकरणस्य प्रमुखभूमिकायाः ​​विषये विस्तरेण उक्तम् हरितमूल्यस्य । सा अवदत् यत् वितरित-प्रकाश-विद्युत्-विज्ञानस्य द्रुत-विकासः, केन्द्रीकृत-प्रकाश-विद्युत्-विद्युत्-विज्ञानस्य च युगपत् विकासः प्रारम्भे आकारं गृहीतवान्, येन "प्रकाश-भण्डारणस्य, चार्जिंग्-इत्यस्य च" एकीकरणाय अनुकूलाः परिस्थितयः निर्मिताःतथा"ऑप्टिकल स्टोरेज एण्ड् चार्जिंग" इत्यस्य एकीकरणं न्यून-कार्बन-उद्याने बहुविधं हरित-मूल्यं आनयति, संयुक्तरूपेण पार्कस्य परिवर्तनं न्यून-कार्बन-कुशल-हरित-दिशायां प्रवर्धयति, तथा च "द्विगुणं" प्राप्तुं ठोस-आधारं स्थापयति carbon" लक्ष्यं स्थायिविकासं च।

अन्तिमेषु वर्षेषु घरेलुनिकुञ्जानां न्यूनकार्बनीकरणप्रक्रिया त्वरिता अभवत्, प्रकाशीयभण्डारणस्य, चार्जिंगस्य च एकीकरणेन अधिकेषु उद्यानेषु प्रवेशः कृतः परन्तु यद्यपि उद्याने सर्वत्र प्रकाशिकभण्डारणं चार्जिंग् च भवति तथापि तेषां समक्षं प्रणालीसुरक्षा, सहकारिलाभाः, पूर्णजीवनचक्रबुद्धिः इत्यादीनां बहूनां आव्हानानां सामना भवति अनेकचुनौत्यस्य समाधानार्थं Huawei इत्यनेन उद्योगस्य हरितशक्तिसमाधानं 2.0 इति प्रक्षेपणं कृतम्, सॉफ्टवेयर-उत्पादैः सह मिलित्वा, ग्राहकानाम् समाधानस्य डिजाइनं, प्रबन्धनं, संचालनं च पूर्णं कर्तुं साहाय्यं करोति समाधानस्य सीमां विस्तारयितुं समाधानसाझेदारैः सह सहकार्यं करोति विभिन्नेषु परिदृश्येषु ग्राहकानाम् अनुकूलितआवश्यकतानां पूर्तये उत्तमरीत्या।

हुवावे इत्यस्य डिजिटल ऊर्जा औद्योगिकस्य वाणिज्यिकस्य च बुद्धिमान् फोटोवोल्टिकव्यापारस्य अध्यक्षः Zhong Mingming इत्यनेन परिचयः कृतः यत् Huawei इत्यनेन उद्योगस्य वाणिज्यस्य च कृते "U-Optics Storage and Charging Network Cloud" इति एकस्थानात्मकं समाधानं प्रकाशितम् अस्ति तेषु यू-Optics समाधानं अधिकं आनयति सुरक्षा, अधिकं राजस्वं, सरलतरं संचालनं, अनुरक्षणं च मूल्यं, यत् विपण्यमागधाः आर्थिकचालकैः च चालितं भवति, चीनदेशे औद्योगिकव्यापारिक ऊर्जाभण्डारणस्य विपण्यस्थानं निरन्तरं वर्धते। विश्वस्य प्रथमः नूतनः पवन-तरल-स्मार्ट-शीत-ऊर्जा-भण्डारण-उत्पादः सुरक्षा, लाभप्रदता, न्यूनतम-वितरणस्य च त्रयोः प्रमुख-मॉड्यूलेषु सफलतापूर्वकं नवीनताः कृतवान्, येन औद्योगिक-व्यापारिक-परिदृश्यानां अनुकूलतया अधिकलचीलतया, विभिन्न-उद्योगानाम् विभेदित-आवश्यकतानां पूर्तये च अभवत्

Huawei इत्यस्य हरितशक्तिसमाधानाः परिसरेषु स्वस्य परिचयं त्वरयन्ति, येन सहस्राणि उद्यमाः परिसराः च “हरितशक्तिस्वतन्त्रतां” प्राप्तुं साहाय्यं कुर्वन्ति ।

व्यावहारिकस्तरस्य हुवावे इत्यस्य डिजिटल ऊर्जा संयुक्तसाझेदाराः न्यूनकार्बनपार्कप्रदर्शनपरियोजनानां सङ्ख्यां सम्पन्नवन्तः । डोङ्गगुआन्-नगरे वयं चाङ्ग'आन् सिक्सियाङ्ग् ग्रीन तथा लो कार्बन पार्क, झाङ्गमुटौ अन्झोङ्ग ग्रीन तथा लो कार्बन पार्क, झांगमुटौ हैवु ग्रीन तथा लो कार्बन पार्क, शिजी वुझू ग्रीन तथा लो कार्बन पार्क, तथा लिआओबू होंगमेङ्ग झिक्सिंग ग्रीन इत्यत्र पञ्च प्रदर्शनस्थलानि सफलतया स्थापितवन्तः तथा लो कार्बन पार्क आवेदन।

विशेषतः, हुवावे इत्यनेन अन्झोङ्ग औद्योगिकस्य कृते "उत्कृष्टः ऑप्टिकल स्टोरेज एण्ड् चार्जिंग क्लाउड्" इति कार्यालयपार्कः निर्मितः, येन बहुसंस्थापनानाम् अनेकसंप्रेषकाणां च माध्यमेन अन्झोङ्गस्य समग्रराजस्वं वर्धितम् सिलिकन क्षियाङ्गस्य द्वितीयकारखानस्य कृते निर्मितस्य चार्जिंगस्थानकस्य मासिकं चार्जिंगक्षमता १२०,००० किलोवाट्-घण्टा अस्ति, तथैव ग्राहकानाम् अन्तिमचार्जिंग-अनुभवः अपि प्राप्यते निर्माणपरिदृश्ये हुवावे ऊर्जादक्षतां अधिकतमं कर्तुं बहुकार्यात्मकं एकीकरणसमाधानं Wuzhu Electronics इत्यस्मै प्रदाति । नगरेषु हुवावे शेन्झेन् लॉन्गगैङ्ग न्यूनकार्बननगरेन प्रतिनिधित्वं कृत्वा न्यूनकार्बनस्थलानां निर्माणार्थं ऑप्टिकल-भण्डारणं च एकीकृत्य समाधानस्य उपयोगं करोति ।

Dongguan Communications Investment Group Co., Ltd तथा चार्जिंगं द्रुतगतिना वर्धमानं चार्जिंगमागधां पूर्तयितुं, अनुकूलितस्थलचयनस्य, संसाधनसमायोजनस्य, प्रबन्धनसशक्तिकरणस्य च माध्यमेन चार्जिंग-अनुभवं अपि सुधरति, तथा च डोङ्गगुआन्-नगरे तथा सम्पूर्णे खाड़ीक्षेत्रे नवीन-ऊर्जा-वाहन-उद्योगस्य समृद्धौ विकासे च सहायकं भवति



अस्मिन् शिखरसम्मेलने Huawei डिजिटल ऊर्जा Dongguan संचारनिवेशसमूह कं, लिमिटेड, Dongguan ऊर्जा निवेश समूह कं, लिमिटेड, PetroChina Guangdong Dongguan विक्रय शाखा, Dongguan Songshan झील होल्डिंग्स कं, लिमिटेड एकं व्यापकसहकार्यं प्रविष्टवान् सहमति। तया "डोङ्गगुआन् सहस्रं उद्यमाः दशसहस्राणि उद्यानानि च हरित-कम्-कार्बन-योजना" इति अपि अनेकैः कम्पनीभिः सह प्रारब्धम्, यस्य उद्देश्यं उद्यानेषु हुवावे-उद्योगस्य हरित-शक्ति-समाधानस्य प्रचारं त्वरितुं भवति, येन सहस्राणि उद्यमाः दशसहस्राणि च उद्यानानि च अनुमन्यन्ते ऊर्जाव्ययस्य न्यूनीकरणाय, विद्युत्सुरक्षां सुनिश्चित्य, कार्बनसंक्रमणं “हरितविद्युत्स्वतन्त्रता” च प्राप्तुं ।

नन्दुवान फाइनेंशियल न्यूज रिपोर्टर चेङ्ग याङ्ग इत्यनेन साक्षात्कारः लिखितः च