समाचारं

१५० तः अधिकाः अन्तर्राष्ट्रीयकम्पनयः CIIE इत्यनेन सह सप्तवर्षेभ्यः क्रमशः अनुबन्धं कृतवन्तः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्तमस्य चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनस्य प्रेस-ब्रिफिंग्-मध्ये जुलै-मासस्य २४ दिनाङ्के संवाददातारः ज्ञातवन्तः यत् सप्तम-चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो-इत्यनेन चरणबद्ध-परिणामाः प्राप्ताः अधुना यावत् १५० तः अधिकाः अन्तर्राष्ट्रीय-कम्पनयः निगम-व्यापार-प्रदर्शने क्रमशः सप्त-वर्षेभ्यः अनुबन्धं कृतवन्तः |. expo.

चीन अन्तर्राष्ट्रीय आयात एक्स्पो ब्यूरो इत्यस्य उपनिदेशकः सन चेन्घाई इत्यनेन उक्तं यत् अस्य CIIE इत्यस्य व्यावसायिकप्रदर्शने षट् प्रदर्शनक्षेत्राणि निरन्तरं भविष्यन्ति : खाद्यं कृषिजं च उत्पादं, वाहनम्, तकनीकी उपकरणं, उपभोक्तृवस्तूनि, चिकित्सासाधनं तथा च चिकित्सा तथा स्वास्थ्यसेवा, तथा सेवाव्यापारः, तथा च नवीनता-इन्क्यूबेटर्-निर्माणार्थं प्रयतन्ते। अधुना यावत् अनुबन्धितप्रदर्शनक्षेत्रं ३६०,००० वर्गमीटर् अतिक्रान्तम् अस्ति । व्यापारसमूहानां व्यावसायिक आगन्तुकानां च संगठनं त्वरितम् अभवत्, तथा च गतवर्षस्य समानकालस्य अपेक्षया प्रगतिः द्रुततरः अभवत् इति अपेक्षा अस्ति यत् सप्तमे CIIE इत्यस्मिन् अधिकाः व्यावसायिकाः आगन्तुकाः भागं गृह्णन्ति।

सन चेन्घाई इत्यनेन उक्तं यत् सप्तमः चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनी विज्ञान-प्रौद्योगिक्याः अत्याधुनिकक्षेत्रेषु प्रदर्शनीनां क्षमतां गभीररूपेण उपयुज्यते इति अस्मिन् वर्षे निगम-व्यापारिक-प्रदर्शने प्रदर्शनीक्षेत्रस्य संरचनायां केचन नवीनताः सन्ति |. उदाहरणार्थं, नवीनसामग्रीक्षेत्रे अभिनवविकासं प्रवर्धयितुं प्रथमवारं नूतनसामग्रीक्षेत्रं स्थापितं यत् वाहनप्रदर्शनक्षेत्रं स्वायत्तवाहनचालनम्, न्यूनतया इत्यादिषु क्षेत्रेषु प्रदर्शकान् आमन्त्रयितुं केन्द्रीक्रियते ऊर्ध्वता अर्थव्यवस्था, तथा भविष्यस्य यात्रायाः प्रमुखतत्त्वानां प्रदर्शने ध्यानं दातुं नूतन ऊर्जाभण्डारणं (ऑटोमोबाइल) इत्यादि . (सिन्हुआ न्यूज एजेन्सी)