समाचारं

म्यान्मारदेशस्य मोगोक्-नाओक्यु-नगरयोः सैन्यसैनिकानाम् सशस्त्रसङ्घटनस्य च मध्ये युद्धं निरन्तरं वर्तते ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

म्यान्मार-माध्यमेन ज्ञापितं यत् जुलै-मासस्य २२ दिनाङ्के सायं ता’आङ्ग-राष्ट्रिय-मुक्ति-सेना (TNLA) इत्यनेन सूचना प्रकाशिता यत् १०२७ तमे वर्षे सैन्यकार्यक्रमस्य द्वितीयचरणस्य मध्ये नाओकिउ-मोगोक्-नगरयोः सैन्यसैनिकानाम् टीएनएलए-गठबन्धनसेनानां च मध्ये युद्धं निरन्तरं जातम्

टीएनएलए, मोगोक् वॉर फिङ्गर् (पीडीएफ) च संयुक्तरूपेण पूर्वीमोगोक्-नगरस्य बनमत-ग्रामस्य कारागारस्य च समीपे सैन्यदुर्गेषु आक्रमणं कृत्वा बन्दुकं, गोलाबारूदं, २० सैन्यसैनिकानाम् शवः च जप्तवन्तः जप्ताः अग्निबाणः गोलाबारूदः च ५ बन्दुकाः, सैन्यशस्त्राणि, १ ड्रोन् च आसीत् ।

२२ जुलै दिनाङ्के मध्याह्न १:०० वादने टीएनएलए तथा एमडीवाई पीडीएफ इत्यनेन नाओकिउ नगरस्य डेकुओ ग्रामे सैन्यदुर्गे आक्रमणं कृतम् ।

तदतिरिक्तं क्याउक्मेई-नगरस्य शुल्कस्थानके, नान् ज़िलिन्-मन्दिरस्य च सैन्यसैनिकानाम् टीएनएलए-सङ्घस्य च मध्ये युद्धं प्रारब्धम् ।