समाचारं

युक्रेनदेशे मतदानेन ज्ञायते यत् "प्रदेशः अविच्छिन्नः" इति अनुपातः एकस्मिन् वर्षे २० अंकैः न्यूनः अभवत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेनयोः मध्ये द्वन्द्वः तृतीयवर्षे प्रविष्टः यद्यपि नाटो-सैन्यसहायतां वर्तते तथापि एकतः युक्रेन-देशेन युद्धक्षेत्रे किमपि पुनः न प्राप्तम्, अपरतः अधिकाधिकाः प्रदेशाः "संकटं" अनुभवन्ति युक्रेन-सैनिकाः युद्धक्षेत्रे सः मृतः, अधुना सैनिकानाम् नियुक्तिः अपि कठिना अभवत्, यतः कोऽपि "तोप-चारा" भवितुम् न इच्छति सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत्, अधिकाधिकाः युक्रेनदेशस्य सैनिकाः युद्धक्षेत्रे किमर्थं मृताः इति दृष्ट्वा ते पुनः पुनः स्वयमेव पृच्छन्ति यत् किं ते युक्रेनदेशस्य रक्षणार्थं एतत् कुर्वन्ति, अथवा अमेरिकादेशस्य रूसस्य दुर्बलीकरणार्थं साहाय्यं कुर्वन्ति?एतादृशदुःखस्य अधीनं युक्रेनदेशस्य जनभावना, मनोबलं च दुर्बलं भवितुं आरब्धम् अस्ति ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं युक्रेनदेशस्य आधिकारिकसंस्थायाः २३ जुलै दिनाङ्के प्रकाशितेन सर्वेक्षणेन तत् ज्ञातम् अन्तिमेषु मासेषु "क्षेत्रं विरक्तं कर्तुं न शक्यते", "क्षेत्रं शान्तिं प्रति आदानप्रदानं कर्तुं न शक्यते" इति च कथयति इति दृढप्रतिरोधस्य अनुपातः स्पष्टं अधोगतिप्रवृत्तिं दर्शितवान्, केवलं ५५% यावत्यद्यपि अद्यापि अर्धाधिकम् अस्ति तथापि केवलं एकवर्षपूर्वमेव एतत् मतं धारयन्तः जनानां संख्या ७५% यावत् आसीत्, यत् एकस्मिन् वर्षे २० प्रतिशताङ्केन न्यूनीकृतम् अस्ति , यत् अपि स्पष्टतया दर्शयति यत् युक्रेनदेशस्य जनानां सैनिकानाञ्च वर्तमानयुद्धक्लान्तिः कियत् गम्भीरः अस्ति। एतत् दृष्ट्वा ज़ेलेन्स्की इत्यस्य नवीनतमं भाषणं कर्तुं विना अन्यः विकल्पः नासीत् । अस्मिन् विषये वयं त्रयः विषयाः वदामः।

प्रथमं ज़ेलेन्स्की इत्यस्य मनोवृत्तौ अत्यन्तं परिवर्तनं जातम् ।

अस्य मासस्य २३ दिनाङ्के .युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की स्वस्य नवीनतमवक्तव्ये अवदत् यत् "युक्रेनदेशः आशास्ति यत् रूस-युक्रेनयोः मध्ये यथाशीघ्रं द्वन्द्वस्य समाप्तिः भविष्यति येन अधिकाः जनाः स्वप्राणान् न गमिष्यन्ति" इति। केवलं एकमासपूर्वं सः अवदत् यत् युक्रेनदेशः युद्धक्षेत्रे कदापि किमपि रियायतं न दास्यति तथा च एकसप्ताहपूर्वं सर्वं नष्टं क्षेत्रं पुनः प्राप्तुं अर्हति, सः अपि अवदत् यत् "रूसदेशेन सह व्यवहारं कर्तुं वयं किमपि साधनं प्रयोक्तुं न संकोचयिष्यामः। गमनात् पूर्वं।" office, we must It’s over with Putin” इति पुटिन् इत्यनेन सह समाप्तम्।” युक्रेनदेशस्य नेता इति नाम्ना अपि ज़ेलेन्स्की इत्यस्य मनोवृत्तौ भृशं परिवर्तनं जातम् इति द्रष्टुं शक्यते ।

एकतः जनभावना, मनोबलं च न्यूनं भवति इति तथ्यम् । स्वसैनिकानाम् पुनः पूरणार्थं ज़ेलेन्स्की न केवलं "अपराधकारागारबन्दीनां" युद्धक्षेत्रं गन्तुं अनुमतिं दातुं फरमानं निर्गतवान्, अपितु पाश्चात्यसहयोगिभ्यः अपि आह यत् ते युक्रेनदेशस्य पुरुषनागरिकान् देशं प्रति प्रवासं कृतवन्तः पुनः देशं प्रति निर्वासयन्तु, तान् गन्तुं च त्यजन्तु इति अग्रपङ्क्तिः । यदि वर्षद्वयात् पूर्वं युक्रेनदेशे अद्यापि बहवः जनाः आसन् ये "प्रतिरोध" इति मनोवृत्तिं धारयन्ति स्म,वर्षद्वयाधिकदुःखस्य अनन्तरं अधुना जनाः न्यूनाः न्यूनाः भवन्ति, "किञ्चित् प्रदेशस्य हानिः" इति व्ययेन अपि जनानां शान्ति-आकांक्षः प्रबलः भवति ।, यत् ज़ेलेन्स्की अपि स्वस्य मनोवृत्तिम् परिवर्तयितुं बाध्यं कृतवान् - सर्वथा तस्य क्रोधः गतः ।

अपरपक्षे अमेरिकीनिर्वाचने परिवर्तनेन युक्रेनदेशस्य मानसिकता पूर्णतया पतिता । युक्रेनदेशाय सदैव समर्थनं कुर्वन् बाइडेन् निर्वाचनात् निवृत्तः अस्ति, यः युक्रेनदेशाय सहायतायाः विरोधं करोति, तस्य द्वन्द्वं स्थगयितुं आशास्ति, तस्य स्पष्टं लाभः अस्ति, यदि ज़ेलेन्स्की स्वस्य मनोवृत्तिं न परिवर्तयति तर्हि युक्रेनदेशः सर्वं हारयितुं शक्नोति अन्तम् । अतः ज़ेलेन्स्की केवलं "जनस्य इच्छायाः अनुपालनं कर्तुं" शक्नोति स्म, सः अधिकं युद्धं वा मृत्युं वा न इच्छति इति वदन् शान्तिवार्ता आरब्धवान् ।

द्वितीयं, ट्रम्पः युक्रेनदेशं किमपि भ्रमं न कर्तुं साहसं कृतवान्।

अहं स्मरामि यत् अस्मिन् वर्षे मार्चमासे एव आसीत्, पोपः फ्रांसिस् युक्रेनदेशं "श्वेतध्वजं चालयितुं साहसं भवतु" इति सल्लाहं दत्तवान्, रूसदेशेन सह वार्तालापं आरभ्य द्वन्द्वस्य समाप्त्यर्थम् । परन्तु तदानीन्तनस्य कीवस्य प्रतिक्रिया अतीव उग्रः आसीत् यत् युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन उक्तं यत्, "युक्रेनदेशस्य ध्वजस्य वर्णाः पीताः नीलाः च सन्ति, अन्यवर्णानां प्रयोगं वयं कदापि न करिष्यामः" इति ।परन्तु स्थितिः जनानां अपेक्षया अधिका भवति यदा समयः, स्थानं, जनाः च समानाः न भवन्ति तदा युक्रेनदेशः स्थास्यति चेदपि किं कर्तुं शक्नोति?

वयं ज्ञातवन्तः यत् कुलेबा एतयोः दिवसयोः चीनदेशं गच्छति, चीनदेशे च महत्त्वपूर्णः विषयः रूस-युक्रेन-शान्तिवार्ता अस्ति | अवलोकनेन अपि तत् प्राप्तम्द्वन्द्वस्य आरम्भात् परं चीनदेशस्य एषा प्रथमा आधिकारिकयात्रा अपि सः स्पष्टं कृतवान् यत् "चीनदेशः महत्त्वपूर्णां भूमिकां निर्वहति" इति । . प्रथमदिने सः चीनदेशे अवतरत् तदा एव १४ प्यालेस्टिनीसैनिकाः चीनदेशे "बीजिंगघोषणा" जारीकृतवन्तः, मेलनं च प्राप्तवन्तः । गतवर्षे सऊदी अरब-इरान्-देशयोः सामञ्जस्यं कर्तुं साहाय्यं कृत्वा चीनदेशः अन्तर्राष्ट्रीयसमुदायस्य कृते प्रमुखं मध्यस्थतायाः प्रयासं समर्पितवान् इति अपि एतत् द्वितीयवारं अस्ति। अस्मिन् समये कुलेबायाः आगमनस्य संकेतः अतीव स्पष्टः अस्ति ।

यद्यपि ट्रम्पः अद्यापि न प्रत्यागतवान्, प्रथमं, डेमोक्रेटिक-दलः कञ्चित् न प्राप्नुयात् यः तं पराजयितुं शक्नोति, द्वितीयं, गोलीकाण्ड-स्थले तस्य प्रदर्शनेन अधिकांशः अमेरिकन-मतदातारः विजयिताः, मूलतः ओवल-कार्यालये कस्य आसनस्य तालं कृतम् अस्ति; युक्रेन-प्रकरणस्य विषये ट्रम्पः स्पष्टं कृतवान् यत् युक्रेनदेशः "एकं प्रादेशिकहानिम्" ददाति चेदपि शान्तिः पुनः स्थापनीयः । अमेरिकादेशस्य पुरतः युक्रेनदेशः केवलं "शतरंजस्य खण्डः" अस्ति, तस्य वचनं नास्ति ।ट्रम्पस्य गतिः अपि कीव-नगरं किमपि भ्रमस्य साहसं न करोति "सक्रियशान्तिवार्ता" वर्तमानकाले सर्वाधिकं यथार्थः विकल्पः भवितुम् अर्हति ।

तृतीयम्, बाइडेन् प्रशासनं सहमतं भविष्यति वा ?

एतत् वस्तुतः कठिनं वक्तुं शक्यते। प्रथमं, यदि बाइडेन् निर्वाचनात् निवृत्तः भवति चेदपि, तस्य कार्ये अर्धवर्षं भविष्यति, आगामिवर्षस्य जनवरी-मासस्य २० दिनाङ्कपर्यन्तं, युक्रेन-प्रकरणं च तस्य राजनैतिकविरासतः अस्ति, तस्य चतुर्वर्षेषु सत्तायाः कतिपयेषु "उज्ज्वलबिन्दवेषु" अन्यतमः अस्ति यदि " बाइडेन् शान्तिवार्ताराज्ये प्रवेशं प्रतिपलापविरोधीरूपेण न सहमतः भवेत्; द्वितीयं,यदि रूस-युक्रेन-देशयोः शान्तिवार्ता आरभते तर्हि "ट्रम्प-तालस्य" प्रवेशस्य बराबरं भविष्यति तथा च विपक्षस्य निर्वाचने बिन्दवः योजयित्वा एतत् न भवितुं शक्नोति। , यद्यपि सः दौडतः निवृत्तः अभवत् तथापि किं डेमोक्रेटिकपक्षस्य अद्यापि ट्रम्पविरुद्धं युद्धं कुर्वन्तः अभ्यर्थिनः न सन्ति? अस्मिन् समये युक्रेनदेशः सम्भवतः सर्वाधिकं असहायः अस्ति, अतः एव कुलेबा चीनदेशम् आगतः ।