समाचारं

ब्रिटिशसेनाप्रमुखः दावान् अकरोत् यत् चीन, रूस, इरान् इत्यादिभिः देशैः सह व्यवहारं कर्तुं ब्रिटिशसेनायाः युद्धस्य सज्जतायै अद्यापि वर्षत्रयं वर्तते

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/किया कियान्, पर्यवेक्षकजालम्] अस्मिन् वर्षे जूनमासे कार्यभारं स्वीकृत्य ब्रिटिशसेनाप्रमुखः रोलाण्ड् वाकरः "चीनधमकी" इत्यस्य प्रचारं बहुवारं कृतवान् तथा च वकालतम् अकरोत् यत् ब्रिटिशसेना चीनदेशात्, रूसदेशात् "भूराजनीतिकधमकीन्" निरन्तरं वर्धयति , इरान् इत्यादयः देशाः सेना युद्धसज्जतां सुदृढां कृतवती । ब्रिटिश-प्रसारण-निगमस्य (BBC), द गार्जियन-इत्यस्य च इत्यादीनां ब्रिटिश-माध्यमानां समाचारानुसारं जुलै-मासस्य २३ दिनाङ्के स्थानीयसमये वाकरः पुनः घोषितवान् यत् यूनाइटेड् किङ्ग्डम्-देशेन वर्षत्रयेण अन्तः युद्धस्य सज्जता कर्तव्या इति

तस्मिन् दिने लण्डन्नगरे ब्रिटिशसेनायाः सभायां भागं गृहीत्वा वाकरः सैन्यस्य महत्त्वाकांक्षी आधुनिकीकरणयोजनां घोषितवान् ।

सः दावान् अकरोत् यत् चीन, रूस, इरान् इत्यादिदेशेभ्यः "भूराजनैतिकधमकीनां निरन्तरसमागमस्य" कारणात् ब्रिटिशसेनायाः युद्धस्य सज्जतायै वर्षत्रयं वर्तते, आधुनिकीकरणस्य तत्कालीनावश्यकता च अस्ति सः अपि अवदत् यत् युद्धं "अपरिहार्यं नास्ति" तथा च "अयुद्धयोजनासु" सुधारः करणीयः, परन्तु ब्रिटिशसेना निवारणं सुनिश्चितं कृत्वा प्रतिद्वन्द्विनः द्विवारं चिन्तयितुं प्रेरयितव्याः इति।

वाकरस्य मते त्रिवर्षीयः समयरेखा कारकसंयोजने आधारिता आसीत् । स्वभाषणे सः रूसस्य विषये वदन् अवदत् यत् रूस-युक्रेन-सङ्घर्षस्य परिणामः किमपि न भवतु, "इतिहासेन सिद्धं जातं यत् रूसः अन्ते पुनः स्वस्थः भविष्यति, प्रतिशोधं च याचयिष्यति" इति ताइवानजलसन्धिः, मुख्यभूमिचीनदेशः "आशां करोति यत् २०२७-२८ तः पूर्वं ताइवानदेशाय सैन्यविकल्पान् प्रदातुं" इति दावान् करोति । सः इराणस्य परमाणुविषये अपि उल्लेखं कृतवान् ।

तदनन्तरं वाकरः अवदत् यत् ब्रिटिशसेनायाः कृते तस्य "साहसिकाः महत्त्वाकांक्षाः" सन्ति तथा च "२०३० तमे वर्षे ब्रिटिशसेनायाः युद्धप्रभावशीलतां दुगुणं कृत्वा वर्तमानस्तरं त्रिगुणं करिष्यामि" इति आशास्ति एतत् कर्तुं सः अवदत् यत् सेना "सैनिकानाम् संख्या युद्धप्रभावशीलतां निर्धारयति इति चिन्तनात् मुक्तिं प्राप्नुयात्", "सैन्य-वस्तूनाम् अन्तर्जालं" निर्मातव्यं, ड्रोन्, कृत्रिमबुद्धिः इत्यादिभिः क्षेत्रैः चालितानि नूतनानि प्रौद्योगिकीनि आलिंगितव्या।

"एतत् विज्ञानकथा नास्ति" इति सः अपि अवदत्, "यदि वयं अस्माकं युद्धप्रभावशीलतां दुगुणं वा त्रिगुणं वा कर्तुं शक्नुमः तर्हि ब्रिटिशसेना न्यूनातिन्यूनं तस्य परिमाणस्य त्रिगुणं सेनायाः नाशं कर्तुं शक्नोति, तथैव कर्तुं च शक्नोति" इति ।

वाकरः प्रथमवारं न भवति यत् ब्रिटिशसेनायाः युद्धसज्जतां सुदृढां कर्तुं वकालतम् अकरोत् । जूनमासस्य २७ दिनाङ्के सः वर्षत्रयेण अन्तः अस्य बलस्य "घातकत्वं द्विगुणं" कृत्वा २०३० तमस्य वर्षस्य अन्ते त्रिगुणं कर्तुं लक्ष्यं कृतवान् । सेनायाः आवश्यकतानां विषये चर्चां कुर्वन् सः अवदत् यत् इलेक्ट्रॉनिकयुद्धं, ड्रोन्, वायुरक्षाप्रणाली, रॉकेट् इत्यादीनि दीर्घदूरपर्यन्तं शस्त्राणि च, रसदस्य, भण्डारस्य च सह "मार्गस्य मार्गदर्शनं कुर्वन्तः तारकाः एव तिष्ठन्ति" इति

गार्जियनपत्रिकायाः ​​उल्लेखः अस्ति यत् बहुकालपूर्वं ब्रिटिशसर्वकारः रक्षाव्ययस्य वर्तमानस्य सकलराष्ट्रीयउत्पादस्य २.३२% तः २.५% यावत् वर्धयितुं सहमतः आसीत्, परन्तु अद्यापि विशिष्टा समयसूची न निर्धारिता यद्यपि वाकरः तत्क्षणमेव सैन्यव्ययवृद्धेः आह्वानं न कृतवान् तथापि तस्य प्रमुखः रक्षाप्रमुखः टोनी राडाकिन् पूर्वं "सशक्ततरं, अधिकसक्षमतरं" सेनानिर्माणार्थं सैन्यक्षेत्रे अतिरिक्तनिवेशस्य आह्वानं कृतवान् आसीत्

अस्मिन् वर्षे एप्रिलमासे ब्रिटिश-रक्षामन्त्रालयस्य नवीनतम-आँकडानां अनुसारं ब्रिटिश-नियमितसेनायाः सदस्याः ७५,००० तः अधिकाः सन्ति, येन १९ शताब्द्याः मध्यभागात् यूके-देशस्य लघुतमा सेना अस्ति अन्तिमेषु वर्षेषु सेवानिवृत्तानां ब्रिटिशसैनिकानाम् संख्या नूतनानां नियुक्तानां संख्यायाः अपेक्षया अधिका अभवत् अतः कुलसैनिकानाम् संख्या न्यूना जाता

अस्मिन् वर्षे मार्चमासे एव ब्रिटिश-रक्षामन्त्रालयस्य उप-प्रमुखः रोब मगोवान् ब्रिटिश-हाउस्-ऑफ्-कॉमन्स्-इत्यस्य रक्षा-समितेः सुनवायीम् अगच्छत्, सः अवदत् यत् यदि सा रूस-देशेन सह युद्धं करोति तर्हि वर्तमान-ब्रिटिश-देशेन सह युद्धं करोति इति सेना मासद्वयाधिकं न स्थास्यति स्म।

जूनमासस्य २७ दिनाङ्के ब्रिटिश-"टाइम्स्"-पत्रिकायाः ​​प्रतिवेदनानुसारं यूरोपे नाटो-सङ्घस्य पूर्व-उप-सेनापतिः रिचर्ड-हिलिफ् एकदा ब्रिटिश-सेनायाः गोलाबारूदस्य "गम्भीर-अभावः" इति दर्शितवान् किञ्चित्कालं यावत् विदेशेषु युद्धं निरन्तरं कर्तुं ब्रिटिशसेनायाः कृते ६,००० जनानां ब्रिगेड् प्रेषयितुं कठिनम् इति विशेषज्ञाः मन्यन्ते । रक्षाविश्लेषकः फ्रांसिस् तुसा अवदत् यत् - "विगतदशवर्षेषु सेना युद्धे समर्थस्य युद्धबलात् अक्षमयुद्धबलं प्रति गता अस्ति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।