समाचारं

ओलम्पिकसमित्या ई-क्रीडा ओलम्पिकप्रस्तावः पारितः, आरएनजी पुनः स्वस्य रोस्टरं परिवर्तयति स्म, इवाण्डी च गेन्शिन् इम्पैक्ट् इत्यस्य समर्थनार्थं दलं त्यक्तवती

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-क्रीडापरियोजनानां पारम्परिकक्रीडापरियोजनाभिः सह एकीकरणस्य प्रवृत्तिः अन्तिमेषु वर्षेषु अधिकाधिकं तीव्रा अभवत् । अन्तर्राष्ट्रीय-ओलम्पिक-समितेः १४२ तमे पूर्ण-सत्रे, यत् सम्प्रति प्रचलति, ओलम्पिक-क्रीडायां ई-क्रीडायाः समावेशः ऐतिहासिकं पदानि गृहीतवान्

अपरपक्षे एलपीएल-ग्रीष्मकालीनविभाजने केवलमेकं विजयं प्राप्तं आरएनजी-दलेन पुनः कार्मिकसमायोजनं कृतम् । इवाण्डी, यः केवलं ग्रीष्मकालीनविभाजने एव दलस्य सदस्यः अभवत्, सः दलस्य रोस्टरतः अन्तर्धानं जातः... अग्रे विना, LOL वृत्ते अद्यतनं हॉट् स्पॉट् अवलोकयामः।



  ओलम्पिकसमित्या ई-क्रीडा-ओलम्पिक-परियोजनाय अनुमोदनं कृतम्

गतवर्षस्य हाङ्गझौ एशियाईक्रीडायां लीग् आफ् लेजेण्ड्स्, डोटा २ इत्यादीनां क्रीडाणां आधिकारिकपरियोजनारूपेण चयनं कृतम् । बीजिंग-समये जुलै-मासस्य २३ दिनाङ्के अन्तर्राष्ट्रीय-ओलम्पिक-समितेः १४२ तमे पूर्ण-सत्रं फ्रान्स्-राजधानी-पेरिस्-नगरे उद्घाटितम्, ततः ई-क्रीडायाः कृते नूतनं अध्यायं उद्घाटितम्



——समागमे आयोजिते मतदाने ओलम्पिकसमित्या सर्वसम्मत्या ओलम्पिक-ई-क्रीडा-कार्यक्रमस्य स्थापनायाः अनुमोदनं कृतम् ।



२०२५ तमे वर्षे सऊदी अरबदेशे प्रथमः ई-क्रीडा-ओलम्पिकः भविष्यति, तस्य विशिष्टः समयः निर्धारितः भविष्यति इति कथ्यते । अस्मिन् वर्षे ई-क्रीडाविश्वकपस्य आतिथ्यं कर्तुं सऊदी अरबस्य अनुभवं विचार्य ते अन्यस्य अन्तर्राष्ट्रीयस्य आयोजनस्य आतिथ्यं सहजतया कर्तुं शक्नुवन्ति। परन्तु अन्तर्राष्ट्रीय ओलम्पिकसमितेः ई-क्रीडायाः प्रमुखः विन्सेन्ट् परेरा अपि अन्यस्य विषयवस्तुं प्रकाशितवान् यत् "सीएस इत्यादयः एफपीएस-क्रीडाः कदापि ओलम्पिकक्रीडायाः भागः न भविष्यन्ति" इति



ई-क्रीडा ओलम्पिकस्य ई-क्रीडाविश्वकपस्य च समीकरणं कर्तुं न शक्यते इति भासते प्रविष्टीनां दृष्ट्या तस्मिन् समाविष्टाः क्रीडाप्रकाराः मुख्यतया त्रयः प्रकाराः विभक्ताः सन्ति : आभासी भौतिकक्रीडा, ई-क्रीडा अनुकरणकर्तारः, विद्यमानाः क्रीडाः च क स्पर्धा प्रकृति।



प्रथमद्वयं सुलभतया अवगन्तुं शक्यते यत् ते वस्तुतः विभिन्नानां यथार्थक्रीडाणां अनुकरणक्रीडाः सन्ति । परन्तु "क्रीडाः ये स्पर्धां कुर्वन्ति, पूर्वमेव विद्यन्ते" इति तुल्यकालिकः विस्तृतः वर्गः । अद्यापि अज्ञातं यत् एषः नियमः लोकप्रियानाम् ई-क्रीडापरियोजनानां चयनं न करिष्यति वा इति। विशिष्टा स्थितिः ओलम्पिकसमित्याः भविष्यत्सामग्री-अद्यतन-विषये निर्भरं भविष्यति ।

  इवाण्डी आरएनजी रोस्टरं त्यजति

गतसप्ताहे निर्वाणसमूहे आसीत् आरएनजी एलपीएल-दर्शकानां कृते शीर्ष-स्तरीयं कार्यं दत्तवान् । अन्ये क्रीडायाः कृते समग्रं बीपी-नायकं क्रीडन्ति, ते च क्रीडायाः कृते समग्रं बीपी-क्रीडकं क्रीडन्ति । प्रारम्भिकजङ्गलर-प्रतिमानस्य निलम्बनस्य कारणात् इवाण्डी जङ्गलररूपेण अस्थायीरूपेण अतिथिरूपेण उपस्थितः । प्रथमं क्रीडां हारयित्वा विकल्पः मिड् लेनर् Xzz इत्यनेन कार्यभारः स्वीकृतः । जङ्गलर जैक् इत्यस्य क्रमशः द्वयोः क्रीडयोः सह आरएनजी प्रथमं विजयं प्राप्तवान् ।



परन्तु यथा यथा प्रतिमानस्य निलम्बनं समाप्तं तथा तथा आरएनजी पुनः एकवारं दलस्य पङ्क्तिं समायोजितवान् । अप्रत्याशितम् यत् इवाण्डी प्रथमं दुःखं प्राप्नोत् । अद्य आरएनजी इत्यस्य आधिकारिकजालस्थले इवाण्डी इत्यस्य नाम रोस्टरतः निष्कासितम्। अद्य ये क्षेत्रे तिष्ठन्ति ते मूलतः नवीनमुखाः एव सन्ति।



यद्यपि अद्यापि आधिकारिकघोषणा न कृता तथापि एतत् पूर्वमेव संकेतः एव। आरएनजी-सङ्घस्य आधिकारिकजालस्थले रोस्टरं त्यक्त्वा अन्तिमः खिलाडी अधुना लीगस्य सर्वोत्तम-अभिलेख-युक्तस्य दलस्य आरम्भिक-जङ्गलर-रूपेण कार्यं कुर्वन् अस्ति । परन्तु अस्मिन् समये इवाण्डी इत्यस्य दलं त्यक्त्वा नूतनं गृहं प्राप्तुं कठिनं भवेत् । WE तः RNG पर्यन्तं वास्तवतः तस्य चयनार्थं बहवः दलाः न अवशिष्टाः सन्ति।



सम्प्रति आरएनजी केवलं एकं विजयं प्राप्तवान् यदि अन्यत् किमपि न तर्हि आरएनजी-दलस्य स्थापनायाः अनन्तरं अयं ऋतुः लघुतमः ऋतुः भविष्यति । आरएनजी प्रशंसकवर्गस्य अनुसारं Xzz Jianghe Tangyuan अनन्तरं क्रीडासु समर्थनरूपेण परिभ्रमति ।तथा च यदि आरएनजी नूतने ऋतौ पुनः उदयं कर्तुम् इच्छति तर्हि केवलं "Fighting Xixi" इति पङ्क्तिषु अवलम्बनं पर्याप्तं न भवेत्।



  व्यावसायिकक्रीडायाः वर्तमानसंस्करणे प्रतिक्रीडायां सप्त एडीसी औसतं बीपी भवति ।

एकदा एडीसी सर्वदा एकं अस्तित्वं गण्यते स्म यत् हत्यारैः तोपरूपेण उपयोक्तुं शक्यते स्म । राहगीरक्रीडायां एडी चिरकालात् आहारशृङ्खलायाः तले अस्ति। परन्तु संस्करणसमायोजनस्य कारणात् प्रतियोगितासर्वरस्य वर्तमानः एडीसी-नायकः स्वस्य उल्लासस्य आरम्भं करोति । आँकडानुसारं अद्यतनलीग आफ् लेजेण्ड्स् क्रीडासु औसतेन ७ एडीसी नायकाः प्रतिबन्धिताः सन्ति ।



विगतकेषु संस्करणेषु लीग् आफ् लेजेण्ड्स् इत्यस्मिन् प्रत्येकस्य प्रमुखलीगस्य मध्यमार्गे एडीसी-नायकानां वर्चस्वं वर्तते । तोपाः विमानानि च प्रायः एकत्र दृश्यन्ते योङ्गेन् मध्ये एकमात्रः मेली नायकः अस्ति, परन्तु सः मूलतः पिग् गर्ल् इत्यनेन सह युग्मितः अस्ति । तथा च विचित्रं यत् अस्याः स्थितिः कारणं वस्तुतः एपी-उपकरणस्य [Dark Flame Torch] इत्यस्य प्रक्षेपणम् एव ।



पूर्वस्मिन् मध्यऋतुसंस्करणे अत्यन्तं व्यय-प्रभावी [डार्क फ्लेम् टॉर्च] एपी जङ्गलरं प्रकाशयति स्म । तदनुरूपं मध्यमार्गः केवलं एडी-नायकानां पूरकं भवितुम् अर्हति । तदतिरिक्तं नूतनस्य रक्तचूषकप्रतिभायाः उत्कृष्टं प्रदर्शनमपि एडीसी-नायकस्य सशक्तप्रदर्शनस्य एकं कारणम् अस्ति ।



१४.१४ संस्करणे डिजाइनरः विमानस्य तोपं दुर्बलं कृतवान्, परन्तु विद्यमानं स्पर्धासर्वरस्य स्थितिं न परिवर्तयति स्म । ततः जेली, लुसियान् च पूरितवन्तौ, मिड् लेनर् ड्रेवेन् इत्यस्य अपि उपस्थितिः इति अभिलेखः आसीत् । यदि डिजाइनरः mages पुनः आनेतुं इच्छन्ति तर्हि तदनन्तरं परिवर्तनं अद्यापि एपी जङ्गलरस्य कार्यक्षमतां दुर्बलं कर्तुं वा एडीसी उपकरणं शीतलं कर्तुं वा प्रवृत्तं भवेत् ।





अतः वर्तमानप्रतियोगितासर्वरवातावरणस्य विषये भवतः किं मतम्?