समाचारं

ताइवान जलडमरूमध्यस्य पारं तनावानां मध्ये ताइवान-अधिकारिणः पलायन-योजनायाः अनुकरणं कृतवन्तः, ताइवान-सैन्यस्य निरीक्षणं कृत्वा युद्धक्षमतासु सुधारस्य आह्वानं कृतवन्तः ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव ताइवानदेशे वार्षिकः वान'आन् व्यायामः, हान कुआङ्ग् सैन्यव्यायामः च प्रारब्धः । तेषु उत्तरीयप्रान्ताः नगराणि च मुख्यभूमिचीनदेशे "सैन्यपुनर्मिलनस्य" सन्दर्भे निवासिनः "पलायनयोजनायाः" अनुकरणं कृतवन्तः ।

समाचारानुसारं अभ्यासस्य आरम्भस्य किञ्चित्कालानन्तरं सायरन-ध्वनिः अभवत्, ततः पुलिस-नागरिक-रक्षा-कर्मचारिणां आज्ञानुसारं वाहनानि, पदयात्रिकाः च समीपस्थे वायु-रक्षा-आश्रये शरणं गतवन्तः वीथिदुकानानि व्यापारिणश्च लक्ष्यत्वस्य जोखिमं न्यूनीकर्तुं स्वद्वाराणि पिधाय स्वप्रकाशं निष्क्रियं कृतवन्तः। अस्य अभ्यासस्य परिणामः अभवत् यत् उत्तरताइवानदेशस्य काउण्टीनगरेषु च अर्धघण्टापर्यन्तं आभासी बन्दीकरणं जातम् ।

वान'आन् इति ताइवानस्य मुख्यद्वीपं, बहिःस्थद्वीपान् च आच्छादयति इति नियमितः नागरिकरक्षाव्यायामः इति अवगम्यते । अस्मिन् वर्षे वानन्-अभ्यासः क्रमेण मध्य-उत्तर-पूर्व-बहिर्ग-द्वीप-दक्षिण-प्रदेशेभ्यः आरभ्य अञ्चल-प्रकारेण क्रियते |.

अभ्यासस्य समये ताइवानस्य अधिकारिणः अलार्म-प्रणाल्याः माध्यमेन मोबाईल-फोनेषु पाठसन्देशान् प्रेषयिष्यन्ति पाठस्य विषयवस्तु अस्ति यत् "Wan'an exercise air defense alert, missiles/rockets are attacking northern Taiwan, please take shelter nearby." तस्मिन् सन्देशे वायुरक्षा-निष्कासन-आश्रयस्य स्थानस्य URL, ताइवान-देशस्य रक्षा-विभागस्य सम्पर्क-सङ्ख्या च अन्तर्भवति स्म । ये नियन्त्रण-अभ्यास-आदेशयोः सहकार्यं न कुर्वन्ति तेषां कृते १५०,००० एनटी-डॉलर्-पर्यन्तं दण्डः भवितुम् अर्हति ।

मुख्यभूमिसैन्यपुनर्मिलनस्य अनुकरणस्य एतस्याः स्थितिः विषये बहिः जगत् चिन्तयितुं न शक्नोति यत् ताइवानजलसन्धिस्य पारं तनावपूर्णस्थित्या सह एतत् सम्बद्धम् अस्ति वा इति। अस्मिन् विषये ताइपे-नगरस्य मेयरः चियाङ्ग-वानान् व्याख्यातवान् यत् पूर्ववर्षेषु वानान्-व्यायामानां तुलने एतत् परिदृश्य-अनुकरणं खलु "बृहत् सुधारः" अस्ति ताइपे-नगरसर्वकारः राष्ट्रियरक्षाजागरूकतां कार्यान्वितुं आशास्ति, अतः "शत्रुस्य न आगमनस्य उपरि अवलम्बं मा कुरुत, तस्य प्रतीक्षां कर्तुं अस्माकं उपरि अवलम्ब्यताम्", "पूर्णतया सज्जाः" भवेयुः, "नमन्दाः भवन्तु" इति प्रयोगः करणीयः इति बहुवारं बोधितवान् शत्रुस्य पूर्वानुमानं कुर्वन्, शत्रुविरुद्धं रक्षणं कुर्वन् कठोरः भवतु।" attitude to face the occurrence of various "disasters".

केवलं कतिपयेषु वाक्येषु मेयर चियाङ्गः कुलेन त्रिवारं "शत्रु" इति शब्दस्य प्रयोगं कृतवान्, यत् दर्शयति यत् सः अवचेतनतया जलसन्धि-पार-सम्बन्धान् कथं पश्यति । तदतिरिक्तं अस्य अभ्यासस्य मुख्यभूमिस्य कृते प्रबलाः प्रभावाः सन्ति, येन पूर्वमेव निराशावादीनां पार-जलसन्धि-सम्बन्धेषु किञ्चित् विषादं योजयितुं शक्यते ।

अपरपक्षे वानन-अभ्यासः हन्कुआङ्ग-अभ्यासस्य समये एव आयोजितः आसीत् तथापि "केमी"-तूफानस्य समीपगमनस्य कारणात् तस्य स्केलः न्यूनीकर्तुं बाध्यः अभवत् the Airforce's anti-aircraft landing, counterattack Landing इत्यादीनि अभ्यासाः स्थगिताः सन्ति ।

ताइवानस्य मीडिया-समाचारस्य अनुसारं यदा ताइवान-देशस्य नेता लाई चिङ्ग्-ते हान-कुआङ्ग-व्यायाम-वायुसेना-एककानां वास्तविक-सैन्य-अभ्यासानां निरीक्षणार्थं हुआलिएन्-क्षेत्रं गतः तदा सः अवदत् यत् सः अभ्यासानां परिणामान्, सहभागिनां उच्च-मनोबलं च दृष्टवान् इति अधिकारिणः सैनिकाः च, तथा च यत् सः शान्तिकाले ताइवान-सैन्यस्य ठोसरूपेण प्रशिक्षणं करिष्यति, कदापि च उत्तमं कार्यं करिष्यति इति वयं ताइवानस्य रक्षणार्थं स्वस्य तत्परतां पुष्टयामः, अग्रिम-अभ्यासस्य समये विविध-अभ्यास-प्रशिक्षणयोः निरन्तरं ध्यानं दातुं प्रतीक्षामहे |.

लाई किङ्ग्डे इत्यनेन उक्तं यत् ताइवानस्य सुरक्षायाः रक्षणे सर्वे ताइवानस्य सैनिकाः महत्त्वपूर्णाः युद्धबलाः सन्ति सः आशास्ति यत् अधिकारिणः सैनिकाः च "स्वयुद्धक्षमतासु सुधारं" निरन्तरं कर्तुं शक्नुवन्ति तथा च ताइवानस्य सैन्यस्य "ताइवानस्य रक्षणस्य दृढनिश्चयं" विश्वं द्रष्टुं शक्नुवन्ति।

वस्तुतः हान कुआङ्ग-अभ्यासात् बहुपूर्वं लाई चिंग-ते-कार्यालयेन एकं वक्तव्यं प्रकाशितम् यत् ताइवान-सैन्येन असममित-युद्धक्षमतां वर्धयितुं, ताइवान-जलसन्धिस्य परितः जलडमरूमध्यस्य भौगोलिक-वातावरणस्य च उपयोगेन बहुस्तरीय-रक्षा-गहनतायाः निर्माणार्थं, निर्माणं च करणीयम् इति रक्षात्मकं रक्षां तथा निवारणस्य बहुस्तराः।" "ताइवानसुरक्षा" सुनिश्चित्य रणनीतिः।

पश्चात् लोकतान्त्रिकप्रगतिशीलपक्षस्य आन्तरिकसभायाः समये लाई किङ्ग्डे इत्यनेन "ताइवानस्य विषयगततायाः पहिचानम्" स्थापयितुं "आत्मिकताइवानं, लोकतान्त्रिकं ताइवानं" निर्मातुं च आवश्यकतां मुक्ततया आह्वयत्

अस्मिन् विषये राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन सूचितं यत् लाई किङ्ग्डे इत्यस्य तथाकथितेन "ताइवानस्य विषयगततायाः पहिचानेन" एकवारं पुनः तस्य हठपूर्णस्य "ताइवानस्य स्वातन्त्र्यस्य" वृत्तिः उजागरिता, ताइवानस्य बहुमतस्य देशवासिनां आह्वानं कृतम् राष्ट्रीयन्यायस्य, ताइवानस्य भविष्यस्य, स्वकल्याणस्य च हितात् अग्रे गन्तुं, ताइवानजलडमरूमध्यस्य उभयपक्षस्य शान्तिपूर्णविकासस्य संयुक्तरूपेण प्रवर्धनार्थं लाइ किङ्ग्डे तथा "ताइवानस्वतन्त्रतायाः" कृते लोकतान्त्रिकप्रगतिशीलपक्षस्य अधिकारिणां उत्तेजककार्याणां दृढतया विरोधं कर्तुं।

लाइ किङ्ग्डे इत्यस्य उपरि उक्तप्रवृत्तिः क्रमिकप्रक्रिया इति द्रष्टुं न कठिनम् । "ताइवानस्य विषयत्वस्य परिचयस्य" तथाकथितस्थापनं वस्तुतः "ताइवानस्य स्वातन्त्र्यस्य" कथनम् अस्ति यत् "ताइवानजलसन्धिस्य पक्षद्वयं परस्परं न सम्बद्धम्" इत्यस्मात् अपि अधिकं गच्छति। परन्तु अधिकं स्पष्टं भवति, येन जलसन्धि-पार-सम्बन्धाः दुर्गताः भवन्ति ।

लाई चिंग-ते ताइवानस्य सैन्यं नागरिकं च धनं स्वस्य "ताइवानस्य स्वातन्त्र्यस्य" भ्रमस्य उपरि दावं कर्तुम् इच्छति आत्मघाती "ताइवान स्वातन्त्र्य" कट्टरपंथी ".