समाचारं

चीनदेशस्य युद्धपोतं भ्रमणार्थं सेण्ट् पीटर्स्बर्ग्-नगरम् आगच्छति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २४ जुलै दिनाङ्के वृत्तान्तः चीनसमीक्षासमाचारसंस्थायाः २४ जुलैदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयनौसेनायाः ४६ तमे अनुरक्षणकार्यदलस्य जिओजुओ-जहाजः आगामिषु रूसी-नौसेना-दिवस-उत्सवे भागं ग्रहीतुं २२ तमे दिनाङ्के रूस-देशस्य सेण्ट्-पीटर्स्बर्ग्-नगरम् आगतः २३ तमे स्थानीयसमये प्रातःकाले जियाओजुओ-जहाजः सेण्ट्-पीटर्स्बर्ग्-नगरस्य नेवा-नद्यां प्रविश्य रूसीजनैः, स्थानीयचीनीभिः च तस्य हार्दिकं स्वागतं कृतम्

२८ जुलै दिनाङ्के स्थानीयसमये जियाओजुओ-जहाजः रूसी-नौसेना-जहाजैः सह मिलित्वा जल-परेड-मध्ये भागं गृह्णीयात् इति पञ्चवर्षेभ्यः परं प्रथमवारं चीन-नौसेना रूसी-नौसेना-दिवसस्य उत्सवे भागं ग्रहीतुं युद्धपोताः प्रेषितवती अस्ति

रूसी उपग्रहसमाचारसंस्थायाः २३ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सेण्ट् पीटर्स्बर्ग् विदेशसम्बन्धपरिषद् इत्यनेन उक्तं यत् चीनस्य नौसेना...विनाशकःजियाओजुओ-नौका सेण्ट्-पीटर्स्बर्ग्-नगरम् आगतं ।

सेण्ट् पीटर्स्बर्ग् विदेशसम्बन्धपरिषद् घोषितवती यत् "सेण्ट् पीटर्स्बर्ग् चीनस्य नौसेनायाः जियाओजुओ जहाजस्य स्वागतं करोति।"

वार्तायां सूचितं यत् लेनिनग्राड् नौसेनास्थानकस्य सेनापतिः आन्द्रेई सलोशिन्, सेण्ट् पीटर्स्बर्ग् विदेशसम्बन्धपरिषदः अध्यक्षः येवगेनी ग्रिगोरिएवः, चीनीयनौसेनायाः कर्मचारिणः च क्रूजर-वाहने अरोरा-वाहने दरबान-सहितं सभां कृतवन्तः तस्य प्रतिक्रियारूपेण सलोशिन्, ग्रिगोरियव च चीनस्य नौसैनिकनौकायाः ​​सौजन्ययात्राम् अकरोत् ।