समाचारं

मूल्ययुद्धस्य निवारणाय टेस्ला इत्यस्य कृते तावत्पर्यन्तं कोऽपि उत्तमः समाधानः नास्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्लाधनं प्राप्तुं मन्दं जातम्।

टेस्ला इत्यस्य द्वितीयत्रिमासे २०२४ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य घोषणा अभवत्, यत्र निम्नलिखितविषयाणि सन्ति ।

द्वितीयः त्रैमासिकःराजस्वः २५.५ अब्ज डॉलरः, गतवर्षस्य तस्मिन् एव काले २४.८३ अरब अमेरिकीडॉलर्, वर्षे वर्षे २% वृद्धिः;

शुद्धलाभः १.४९४ अरब अमेरिकीडॉलर्, गतवर्षस्य समानावधिषु २.६१४ अरब अमेरिकीडॉलरस्य शुद्धलाभस्य तुलने महती न्यूनता साधारणभागधारकाणां कृते १.४७८ अरब अमेरिकीडॉलर् आसीत्, यत् साधारणशेयरधारकाणां कृते २.७०३ अरब अमेरिकीडॉलरस्य शुद्धलाभस्य तुलने ४५% न्यूनता अस्ति गतवर्षस्य तस्मिन् एव काले;

द्वितीयः त्रैमासिकःसकललाभमार्जिनम् १८% २., गतवर्षस्य समानकालस्य १८.२% इत्यस्य तुलने किञ्चित् न्यूनता, पूर्वत्रिमासे १७.४% इत्यस्य तुलने च वृद्धिः ।

द्वितीयत्रिमासे टेस्ला इत्यस्य मुक्तनगदप्रवाहः१.३४ अब्ज डॉलर।

यद्यपि टेस्ला-संस्थायाः राजस्वेन एतत् अभिलेखं भङ्गं कृतम् तथापि तस्य शुद्धलाभः तीव्ररूपेण न्यूनीभूतः ।

टेस्ला इत्यस्य द्वितीयत्रिमासे विक्रयदत्तांशतः न्याय्यं चेत्,अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः वैश्विकरूपेण कुलम् ४४४,००० वाहनानां वितरणं कृतम् अस्ति गतवर्षस्य अपि एतादृशी एव अवधिः।अस्मिन् वर्षे वर्षे वर्षे क्रमशः द्वयोः त्रैमासिकयोः न्यूनतायाः अनन्तरं टेस्ला-संस्थायाः वैश्विकवितरणं वर्षे वर्षे ६.६% न्यूनीकृत्य अस्मिन् वर्षे प्रथमार्धे ८३७,७०० वाहनानि अभवन्

वितरणस्य न्यूनता अभवत्, चीनीयविपण्ये, तस्य मुख्यविपण्ये टर्मिनल्-छूटस्य आरम्भः निरन्तरं भवति, येन टेस्ला-संस्थायाः शुद्धलाभप्रदर्शनं प्रत्यक्षतया न्यूनीकृतम्

अर्जन-आह्वानस्य समये मस्कः अपि एतत् स्वीकृतवान् यत्,विद्युत्वाहनविपण्ये स्पर्धा तीव्रताम् अवाप्तवती, प्रतियोगिनः मूल्यक्षयस्य आरम्भं कृतवन्तः, यत् टेस्ला-संस्थायाः कृते एकं आव्हानं वर्तते ।

अस्मिन् वर्षे प्रथमार्धे चीनीयविपण्ये टेस्ला-संस्थायाः विक्रयः वर्षे वर्षे न्यूनः अभवत् स्रोतः : यात्रीकारसङ्घः

तथापि मस्कः अपि काश्चन वार्ताः प्रकाशितवान् यत् -

FSD चीनदेशे 12.6 संस्करणे प्रवेशं करिष्यति, तथा च एकस्मिन् एव समये यूरोपे अन्येषु देशेषु च प्रविष्टवान् सम्प्रति V12.5 इत्येतत् टेस्ला-अन्तर्गतं परीक्षणार्थं प्रक्षेपितम् अस्ति;

रोबोटाक्सि इत्यस्य विमोचनदिनम् अगस्तमासात् १० अक्टोबर् यावत् स्थगितम्, कारणं यत् मस्कः रोबोटाक्सी इत्यस्य अग्रे महत्त्वपूर्णं डिजाइनपरिवर्तनं अनुरोधितवान्, तथा च विमोचनदिनाङ्के विलम्बेन प्राप्तः अतिरिक्तसमयः कम्पनीं अन्यं काञ्चन सामग्रीं दर्शयितुं अवसरं दास्यति

टेस्ला २०२५ तमस्य वर्षस्य प्रथमार्धे सस्ते मॉडल् प्रक्षेपयिष्यति;

टेस्ला-संस्थायाः द्वितीयपीढीयाः मानवरूपः रोबोट् ऑप्टिमस् इत्ययं कारखाने बैटरी-सम्बद्धानि कार्याणि पूर्वमेव कुर्वन् अस्ति, तथा च २०२५ तमस्य वर्षस्य अन्ते यावत् सहस्राणि ऑप्टिमस्-इत्येतत् टेस्ला-कारखानेषु कार्याणि करिष्यन्ति इति अपेक्षा अस्ति

स्रोतः - टेस्ला अधिकारी

यद्यपि एतानि वित्तीयप्रतिवेदनानि सुसमाचाराः इति मन्यन्ते तथापि एताः वार्ताः बहुवारं स्थगिताः सन्ति, येन टेस्ला-संस्थायाः अमेरिकी-शेयर-मूल्यं अपि विपण्यस्य पतनस्य अनन्तरं ८% यावत् विस्तारितम् अभवत्

सदैव व्ययस्य नियन्त्रणार्थं प्रतिबद्धः टेस्ला अपि अद्यतनस्य प्रचण्डमूल्ययुद्धस्य निवारणं कृत्वा श्रान्तः इति द्रष्टुं न कठिनम्, टेस्ला च कदापि पारम्परिककारकम्पनीरूपेण स्वस्थानं न स्थापितवान्

अर्जन-आह्वानस्य समये मस्कः बोधितवान् यत्,टेस्ला इत्यस्य मूल्यं स्वायत्तवाहनचालनस्य उपरि अत्यन्तं निर्भरं भवति ।FSD तथा Robotaxi इत्येतयोः आगमनेन वास्तवतः टेस्ला इत्यस्य पुनरागमनस्य सम्भावनाः निर्धारिताः भवितुम् अर्हन्ति ।

स्रोतः - अन्तर्जालः

मस्क इत्यनेन अस्मिन् समये टेस्ला इत्यस्य साझायात्रामञ्चस्य अपि परिचयः कृतः, तस्य लाभः अस्ति यत् वाहनस्य उपयोगः घण्टायाः परितः कर्तुं शक्यते तथा च बेडानां पूर्णकालिकः सदस्यः अथवा अंशकालिकः योगदानदाता भवितुम् अर्हति इति वाहनस्य स्वामी प्रत्यक्षतया आयं साझां करिष्यति टेस्ला ।

एकतः टेस्ला इत्यनेन कृत्रिमबुद्धिप्रौद्योगिक्यां निवेशः वर्धितः, परन्तु तस्मिन् एव काले लाभप्रदतायाः समस्याः अभवन्;

जुलैमासस्य २३ दिनाङ्के टेस्ला चीनस्य आधिकारिकजालस्थलात् सूचना अभवत् यत् -आदर्शः ३तथामॉडल Yकेषाञ्चन मॉडलानां कृते सीमितसमयस्य ५ वर्षीयस्य ०-व्याज-अभियानस्य समयसीमा ३१ जुलैतः अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं विस्तारिता अस्ति ।

स्रोतः : टेस्ला चीनस्य आधिकारिकजालस्थलम्

मोक्षबिन्दुस्य आगमनात् पूर्वं टेस्ला इत्यस्य उत्तमः उपायः नास्ति ।


· लेखस्य प्रतिलिपिधर्मः पिञ्जिया इत्यस्य अस्ति, तस्य पुनरुत्पादनं विना प्राधिकरणं न कर्तुं शक्यते ।