समाचारं

चीनीजनैः क्षिप्ताः सेकेण्ड्-हैण्ड्-वस्त्राणि आफ्रिका-देशस्य फैशनं जातम्!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीजनैः परित्यक्ताः पुरातनाः वस्त्राणि आफ्रिकादेशे लुण्ठितानि भवन्ति, ते न केवलं फैशनस्य अलङ्काराः अभवन्, अपितु तेषु व्यसनिनः, स्वं निष्कासयितुं न शक्नुवन्ति, युवाभिः अपि अन्विष्यन्ते आफ्रिकादेशस्य फैशनं द्वितीयकवस्त्रैः समर्थितम् इति वक्तुं अतिशयोक्तिः नास्ति ।

अधुना एव एकः नेटिजनः मेडागास्करदेशं गत्वा मार्गे "झेजिआङ्ग् स्पोर्ट्स् इन्स्टिट्यूट्" "वान किक्सिओङ्ग" इति मुद्रितं जर्सी दृष्टवान् अतः सः तत् ऑनलाइन स्थापितवान्

अप्रत्याशितरूपेण एतत् फोटो वानस्य मित्रेण दृष्टं, स्वयं वान इत्यस्मै च अवदत् । वान इत्यनेन जर्सी तस्य एव इति उक्तं, पूर्वं जर्सी धारयन् तस्य फोटो अपि स्थापितः । एतत् निष्पन्नं यत् वानः जर्सी पुरातनवस्त्रपुनःप्रयोगस्य कूपस्य अन्तः क्षिप्तवान्, परन्तु अप्रत्याशितरूपेण तत् आफ्रिकादेशस्य मेडागास्करदेशं प्रति स्थानान्तरितम् ।

वस्तुतः ८०% आफ्रिकादेशिनः सेकेण्डहैण्ड् वस्त्राणि धारयन्ति, सेकेण्ड् हैण्ड् वस्त्राणां पुनर्विक्रयणं च किमपि नवीनं नास्ति । आफ्रिकादेशे चीनीयवर्णानि मुद्रितानि सेकेण्डहैण्ड् वस्त्राणि भवन्तः श्रुतवन्तः वा न वा, तेषां विद्यालयस्य वर्णानि सर्वाणि कृष्णवर्णीयैः बालकैः धारयन्ति यद्यपि स्थानीयजनाः अर्थं न अवगच्छन्ति विशिष्टाः।रङ्गिणः प्रतिमानाः सर्वाधिकं फैशनयुक्ताः सन्ति!

अस्मिन् विषये नेटिजनानाम् स्वराः अपि द्वयोः समूहयोः विभक्ताः सन्ति यत् एतेन सामग्रीनां सर्वोत्तमः उपयोगः कर्तुं शक्यते, पर्यावरणप्रदूषणं न्यूनीकर्तुं शक्यते, दरिद्राः आफ्रिकादेशिनः वस्त्रं धारयितुं शक्नुवन्ति तथापि केचन नेटिजनाः आक्षेपं कुर्वन्ति यत् एतत् दानसंस्था अस्ति दानं, परन्तु वस्तुतः लाभाय पुनः विक्रयणं भवति अस्मिन् विषये भवतः किं मतम्? !