समाचारं

लामा बृहत् मॉडल् मध्ये शीर्ष मॉडल् भवति, जुकरबर्ग् एकं वादविवादं आरभते: ओपन सोर्स क्रीडन्, समयः परिवर्तितः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



मशीन हृदय रिपोर्ट

सम्पादकः एशिया ओरिओल, बिग पैन चिकन, डु वी

मुक्तस्रोतस्य बन्दस्रोतस्य च विवादः चिरकालात् प्रचलति, अधुना नूतनं पराकाष्ठां प्राप्तवान् स्यात् ।

यदा मुक्तस्रोतबृहत्माडलस्य विषयः आगच्छति तदा लामाश्रृङ्खला जन्मतः एव विशिष्टप्रतिनिधिः अस्ति । कोऽपि शोधकः विकासकः च तस्मात् लाभं प्राप्नुयात्, येन अनुसन्धानं अनुप्रयोगं च अधिकं व्यापकं भवति ।

अधुना, Meta Llama 3.1 405B आधिकारिकतया विमोचितम् अस्ति । आधिकारिकब्लॉग् मध्ये मेटा अवदत् यत् "अद्यपर्यन्तं मुक्तस्रोतबृहत्भाषाप्रतिमानाः कार्यक्षमतायाः कार्यप्रदर्शनस्य च दृष्ट्या अधिकतया बन्दमाडलात् पृष्ठतः एव आसन्। अधुना, वयं मुक्तस्रोतस्य नेतृत्वे नूतनयुगस्य आरम्भं कुर्मः।



तस्मिन् एव काले मेटा संस्थापकः मुख्यकार्यकारी च जुकरबर्ग् इत्यनेन स्वयमेव दीर्घः लेखः लिखितः यस्मिन् सर्वेषां विकासकानां कृते, मेटा इत्यस्य कृते, विश्वस्य कृते च मुक्तस्रोतस्य महत्त्वं व्याख्यातम् एआइ इत्यस्य सकारात्मकविकासाय मुक्तस्रोतः आवश्यकी शर्तः इति सः अवदत्। यूनिक्स-लिनक्स-योः विकासं उदाहरणरूपेण गृहीत्वा मुक्तस्रोत-एआइ-इत्येतत् नवीनतायाः, आँकडा-संरक्षणस्य, व्यय-प्रभावशीलतायाः च कृते अधिकं अनुकूलं भविष्यति ।

सः अपि मन्यते यत् मुक्तस्रोतस्य लामा-प्रतिरूपं प्रौद्योगिकी-प्रगतिः सुनिश्चित्य प्रतिस्पर्धायाः कारणेन लाभं न हातुं सम्पूर्णं पारिस्थितिकीतन्त्रं स्थापयितुं शक्नोति मेटा-संस्थायाः मुक्तस्रोतस्य सफलः इतिहासः अस्ति ।



मूललिङ्कः https://about.fb.com/news/2024/07/open-source-ai-is-the-path-forward/

मूलसामग्री निम्नलिखितम् अस्ति : १.

जुकरबर्ग् मेटा इत्यस्मिन् मुक्तस्रोतजीनानि प्रविशति

उच्च-प्रदर्शन-कम्प्यूटिङ्ग्-इत्यस्य आरम्भिकेषु दिनेषु प्रमुखाः प्रौद्योगिकी-कम्पनयः यूनिक्स-इत्यस्य स्वस्य बन्द-स्रोत-संस्करणस्य विकासे बहु निवेशं कृतवन्तः । तस्मिन् समये एतादृशं उन्नतं सॉफ्टवेयरं विकसितुं अन्यः उपायः कल्पयितुं कठिनम् आसीत् ।

तथापि मुक्तस्रोतलिनक्स क्रमेण लोकप्रियः अभवत्: आरम्भे यतोहि एतत् विकासकान् स्वतन्त्रतया कोडं परिवर्तयितुं शक्नोति स्म तथा च अधिकं किफायती आसीत्, परन्तु पश्चात् एतत् अधिकं उन्नतं, अधिकं सुरक्षितं, तथा च कस्यापि बन्दस्रोतस्य यूनिक्सस्य अपेक्षया व्यापकं पारिस्थितिकीतन्त्रं च आसीत्, यत् अधिकानि अनेककार्यं समर्थयति स्म अद्यत्वे Linux इति क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उद्योगमानकमूलम् अस्ति तथा च अधिकांशं चलयन्त्राणि चालयति इति ऑपरेटिंग् सिस्टम् अस्ति, तस्य उत्तम-उत्पादानाम् लाभः सर्वेषां कृते भवति

कृत्रिमबुद्धेः विकासः अपि तथैव मार्गम् अनुसृत्य भविष्यति इति मम मतम् ।अद्यत्वे केचन प्रौद्योगिकीकम्पनयः प्रमुखाणि बन्द-स्रोत-प्रतिरूपाणि विकसयन्ति, परन्तु मुक्त-स्रोतः शीघ्रमेव अन्तरं निरुद्धं करोति ।

गतवर्षे लामा २ केवलं पीढीप्राचीनमाडलेन सह तुलनीयम् आसीत् । अस्मिन् वर्षे च लामा ३ पूर्वमेव केषुचित् क्षेत्रेषु उद्योगे प्रमुखैः मॉडलैः सह स्पर्धां कुर्वन् अस्ति वा अग्रे अपि अस्ति । आगामिवर्षात् आरभ्य वयं अपेक्षामहे यत् भविष्ये लामा-माडलाः उद्योगे सर्वाधिकं उन्नताः बृहत्-माडलाः भविष्यन्ति | ल्लामा मुक्ततायां, परिवर्तनीयतायां, व्यय-प्रभावशीलतायां च अग्रणीः अस्ति ।

अद्य वयं अग्रिमपदं गृह्णामः - मुक्तस्रोत-एआइ-इत्येतत् उद्योगस्य मानकं कृत्वा । वयं प्रथमं अत्याधुनिकं मुक्तस्रोत-AI मॉडलं Llama 3.1 405B, तथैव Llama 3.1 70B तथा 8B मॉडल् इत्यस्य उन्नतसंस्करणं विमोचितवन्तः । बन्द-स्रोत-प्रतिरूपैः सह तुलने एते मुक्त-स्रोत-प्रतिमानाः महत्त्वपूर्णतया अधिकं व्यय-प्रभाविणः सन्ति, विशेषतः 405B-प्रतिरूपस्य मुक्त-स्रोत-प्रकृतिः, येन लघु-माडलस्य सूक्ष्म-समायोजनाय, आसवनाय च सर्वोत्तमः विकल्पः भवति

एतानि आदर्शानि विमोचयितुं अतिरिक्तं वयं व्यापकपारिस्थितिकीतन्त्रस्य विस्तारार्थं बहुभिः कम्पनीभिः सह अपि कार्यं कुर्मः। अमेजन, डाटाब्रिक्स्, एनविडिया च सेवानां पूर्णसूट् प्रारभन्ते येन विकासकाः स्वस्य मॉडल् सूक्ष्मरूपेण ट्यून् कर्तुं, आसुतयितुं च शक्नुवन्ति । Groq इत्यादिभिः नवीनकारैः सर्वेषां नूतनानां मॉडल्-कृते न्यून-विलम्ब-युक्ताः, न्यून-लाभ-अनुमान-सेवाः निर्मिताः सन्ति ।

एते मॉडल् एडब्ल्यूएस, एजुर्, गूगल, ओरेकल इत्यादिषु सर्वेषु प्रमुखेषु मेघमञ्चेषु उपलभ्यन्ते । Scale.AI, Dell, Deloitte इत्यादयः पूर्वमेव उद्यमानाम् Llama-अनुमोदनार्थं सहायतां कर्तुं सज्जाः सन्ति तथा च स्वस्य आँकडानां उपयोगेन कस्टम् मॉडल् प्रशिक्षितुं सज्जाः सन्ति। यथा यथा समुदायः वर्धते, अधिकाः कम्पनयः नूतनाः सेवाः विकसयन्ति तथा तथा वयं मिलित्वा ल्लामाम् उद्योगस्य मानकं कर्तुं शक्नुमः तथा च एआइ इत्यस्य लाभं सर्वेषां कृते आनेतुं शक्नुमः।

मेटा मुक्तस्रोतस्य एआइ प्रति प्रतिबद्धः अस्ति अत्र कारणानि सन्ति यत् मम विचारेण मुक्तस्रोतः सर्वोत्तमः विकासमञ्चः अस्ति, मुक्तस्रोतस्य ल्लामा मेटा कृते उत्तमः अस्ति, तथा च मुक्तस्रोतस्य एआइ विश्वस्य कृते उत्तमः अस्ति तथा च दीर्घकालं यावत् भविष्यति .

विकासकानां कृते मुक्तस्रोतस्य AI

यदा अहं विश्वस्य विकासकैः, मुख्यकार्यकारीभिः, सर्वकारीयैः अधिकारिभिः च सह वार्तालापं करोमि तदा प्रायः कतिपयान् विषयान् शृणोमि-

  • अस्माकं स्वस्य मॉडल्-प्रशिक्षणं, सूक्ष्म-समायोजनं, आस्वादनं च आवश्यकम् । प्रत्येकस्य संस्थायाः भिन्नाः आवश्यकताः सन्ति येषां सेवां सर्वोत्तमरूपेण भवति यत् भिन्न-भिन्न-परिमाणेषु विशिष्ट-दत्तांशैः सह प्रशिक्षितानि वा सूक्ष्म-समायोजनानि वा आदर्शानां उपयोगेन भवन्ति । उपकरणे कार्याणि वर्गीकरणकार्यं च लघुप्रतिरूपस्य आवश्यकता भवति, यदा तु अधिकजटिलकार्यस्य बृहत्प्रतिरूपस्य आवश्यकता भवति । इदानीं भवान् अत्याधुनिक-लामा-माडल-ग्रहणं कर्तुं शक्नोति, स्वस्य दत्तांशेषु तान् प्रशिक्षितुं निरन्तरं शक्नोति, ततः तान् भवतः आवश्यकतानुसारं आदर्श-आकारं यावत् आस्वादयितुं शक्नोति - अस्मान् वा अन्यः कोऽपि वा भवतः दत्तांशं न दृष्ट्वा।
  • अस्माकं स्वस्य भाग्यं नियन्त्रयितुं आवश्यकं न तु बन्दस्रोतविक्रेतृभिः "लॉक् इन" भवितव्यम् । अनेकाः संस्थाः एतादृशे प्रतिरूपे अवलम्बितुं न इच्छन्ति यत् ते स्वयमेव चालयितुं नियन्त्रयितुं च न शक्नुवन्ति । ते न इच्छन्ति यत् बन्दस्रोतप्रतिरूपविक्रेतारः प्रतिरूपं परिवर्तयितुं, उपयोगस्य शर्ताः परिवर्तयितुं, सेवां पूर्णतया स्थगयितुं वा समर्थाः भवेयुः । ते अपि स्वमाडलस्य अनन्यअधिकारयुक्ते एकस्मिन् मेघमञ्चे निरुद्धाः भवितुम् न इच्छन्ति । मुक्तस्रोतः संगतसाधनशृङ्खलानां विस्तृतं पारिस्थितिकीतन्त्रं सक्षमं करोति यस्य मध्ये भवान् सहजतया स्विच् कर्तुं शक्नोति ।
  • अस्माभिः अस्माकं दत्तांशस्य रक्षणं करणीयम्। अनेकाः संस्थाः संवेदनशीलदत्तांशं सम्पादयन्ति येषां रक्षणं आवश्यकं भवति तथा च मेघ-एपिआइ-माध्यमेन बन्द-स्रोत-प्रतिरूपं प्रति प्रेषयितुं न शक्यते । केचन संस्थाः केवलं स्वदत्तांशैः सह बन्द-स्रोत-प्रतिरूप-विक्रेतृषु विश्वासं न कुर्वन्ति । मुक्तस्रोतः एतासां समस्यानां समाधानं करोति यतोहि एतेन भवन्तः यत्र इच्छन्ति तत्र मॉडल् चालयितुं शक्नुवन्ति । विकासप्रक्रिया अधिका पारदर्शी भवति इति कारणेन मुक्तस्रोतसॉफ्टवेयरं अधिकं सुरक्षितं भवति इति प्रसिद्धम् ।
  • अस्माकं कृते एकं प्रतिरूपं आवश्यकं यत् कुशलं किफायती च भवति।विकासकाः अनुमानार्थं स्वस्य आधारभूतसंरचनायाः उपरि Llama 3.1 405B चालयितुं शक्नुवन्ति, यत् बन्द-स्रोत-प्रतिरूपस्य (यथा GPT-4) उपयोगस्य प्रायः 50% व्ययेन, उपयोक्तृपक्षीय-अफलाइन-अनुमान-कार्यस्य कृते उपयुक्तम्
  • वयं तादृशेषु पारिस्थितिकीतन्त्रेषु निवेशं कर्तुम् इच्छामः ये दीर्घकालीनमानकाः भविष्यन्ति।बहवः बन्दमाडलानाम् अपेक्षया मुक्तस्रोतस्य शीघ्रं विकासं पश्यन्ति, ते च दीर्घकालं यावत् सर्वाधिकं लाभं प्रदातुं शक्नुवन्तः वास्तुकलायां स्वप्रणालीं निर्मातुम् इच्छन्ति

मेटा यावत् मुक्तस्रोतः एआइ

मेटा इत्यस्य व्यापारप्रतिरूपं जनानां कृते उत्तमानाम् अनुभवानां सेवानां च निर्माणम् अस्ति। एतत् प्राप्तुं अस्माभिः सुनिश्चितं कर्तव्यं यत् अस्माकं सदैव उत्तमप्रौद्योगिक्याः प्रवेशः भवति तथा च प्रतियोगिनां बन्दपारिस्थितिकीतन्त्रे न ताडिताः भवेयुः येन ते वयं यत् विकसयामः तत् सीमितुं न शक्नुवन्ति।

अहं महत्त्वपूर्णं अनुभवं साझां कर्तुम् इच्छामि : यद्यपि एप्पल् अस्मान् स्वस्य मञ्चे सामग्रीं निर्मातुं अनुमतिं ददाति तथापि सेवानिर्माणस्य विषये वयं अद्यापि सीमिताः स्मः। भवेत् तत् विकासकानाम् उपरि तेषां करः आरोपितः, तेषां मनमानानि नियमाः, अथवा तेषां निवारितं सर्वं उत्पादनवीनीकरणं वा, स्पष्टं यत् यदि वयं अस्माकं उत्पादस्य उत्तमं संस्करणं निर्मातुं शक्नुमः तथा च प्रतियोगिनः वयं यत् निर्मामः तत् सीमितं कर्तुं न शक्नुवन्ति, मेटा इत्यादयः बहवः कम्पनयः जनानां कृते उत्तमसेवाः दातुं समर्थाः भविष्यन्ति। दार्शनिकस्तरस्य एतत् महत् कारणं यत् अहं एआइ तथा एआर/वीआर इत्येतयोः क्षेत्रेषु अग्रिमपीढीयाः सङ्गणकानां कृते मुक्तपारिस्थितिकीतन्त्रस्य निर्माणे एतावत् दृढतया विश्वसिमि।

जनाः प्रायः मां पृच्छन्ति यत् अहं ल्लामा इत्यस्य मुक्तस्रोतस्य कृते तान्त्रिकलाभं हातुं चिन्तितः अस्मि वा, परन्तु अहं मन्ये एतत् कतिपयेभ्यः कारणेभ्यः बृहत्तरं चित्रं त्यजति:

प्रथमं, एतत् सुनिश्चितं कर्तुं यत् वयं दीर्घकालं यावत् प्रौद्योगिकी-नेतृत्वं निर्वाहयितुं शक्नुमः तथा च बन्द-स्रोत-पारिस्थितिकीतन्त्रे ताडिताः न भवेयुः, ल्लामा-महोदयाय टूलिंग्, दक्षतासुधारः, हार्डवेयर-अनुकूलनम्, अन्ये च एकीकरणं च समाविष्टं सम्पूर्ण-पारिस्थितिकीतन्त्रे विकसितुं आवश्यकम् अस्ति यदि अस्माकं कम्पनी एव एकमात्रं कम्पनी Llama इत्यस्य उपयोगं करोति स्म तर्हि पारिस्थितिकीतन्त्रं न वर्धते स्म तथा च Unix इत्यस्य बन्द-स्रोत-रूपान्तरेभ्यः अपेक्षया अस्माकं स्थितिः श्रेष्ठा न स्यात् ।

द्वितीयं, अहं अपेक्षां करोमि यत् एआइ विकासः निरन्तरं अत्यन्तं प्रतिस्पर्धात्मकः भविष्यति, अर्थात् कस्मिन् अपि क्षणे एकस्य मॉडलस्य मुक्तस्रोतः करणं अग्रिमस्य उत्तमस्य मॉडलस्य विरुद्धं स्पर्धायां अस्मान् महत् लाभं न व्यययति।ल्लामा इत्यस्य उद्योगमानकत्वस्य मार्गः पीढीपरं प्रतिस्पर्धात्मकं, कुशलं, मुक्तं च भवितुं भवति ।

तृतीयम्, मेटा-बन्द-स्रोत-प्रतिरूप-प्रदातृणां मध्ये एकः प्रमुखः अन्तरः अस्ति यत् एआइ-माडल-प्रवेशस्य विक्रयणं अस्माकं व्यापार-प्रतिरूपं नास्ति । अस्य अर्थः अस्ति यत् ल्लामा इत्यस्य सार्वजनिकरूपेण विमोचनेन अस्माकं राजस्वं, स्थायित्वं वा शोधकार्य्ये निवेशस्य क्षमता वा न क्षतिः भविष्यति, यदा तु बन्दस्रोतप्रदातारः करिष्यन्ति। (एतत् एकं कारणं यत् केचन बन्द-स्रोत-प्रदातारः मुक्तस्रोतस्य विरुद्धं सार्वजनिकप्रशासकानाम् आग्रहं कुर्वन्ति स्म ।)

अन्ते मेटा इत्यस्य मुक्तस्रोतपरियोजनानां सफलानुभवस्य धनम् अस्ति । वयं Open Compute Project इत्यनेन सह अस्माकं सर्वर, नेटवर्क्, डाटा सेण्टर् च डिजाइनं साझां कृत्वा आपूर्तिशृङ्खलायाः मानकीकरणं कृत्वा अरबौ डॉलरस्य रक्षणं कृतवन्तः। PyTorch, React, इत्यादीनां प्रमुखसाधनानाम् मुक्त-स्रोत-निर्धारणेन वयं पारिस्थितिकीतन्त्रे नवीनतायाः बहु लाभं प्राप्नुमः । एषः उपायः चिरकालात् अत्यन्तं प्रभावी अस्ति ।

विश्वस्य कृते मुक्तस्रोतस्य एआइ

अहं मन्ये एआइ इत्यस्य भविष्याय मुक्तस्रोतः आवश्यकः अस्ति। एआइ इत्यस्य मानवस्य उत्पादकताम्, सृजनशीलतां, जीवनस्य गुणवत्तां च वर्धयितुं, आर्थिकवृद्धिं त्वरयन् चिकित्सावैज्ञानिकसंशोधनं च उन्नतयितुं अन्येभ्यः आधुनिकप्रौद्योगिक्याः अपेक्षया अधिका क्षमता अस्तिमुक्तस्रोतः एतत् सुनिश्चितं करिष्यति यत् विश्वे अधिकाः जनाः एआइ-विकासात् लाभं अवसरं च प्राप्तुं शक्नुवन्ति, शक्तिः कतिपयानां कम्पनीनां हस्तेषु केन्द्रीकृता नास्ति, तथा च समाजे प्रौद्योगिकी अधिकसमरूपेण सुरक्षिततया च परिनियोजितुं शक्यते इति।

मुक्तस्रोतस्य एआइ-माडलस्य सुरक्षाविषये बहसः प्रचलति । मम भावः अस्ति यत् विकल्पानां अपेक्षया मुक्तस्रोतस्य AI सुरक्षितः भविष्यति। अहं मन्ये सर्वकाराणि अन्ते अस्मिन् निष्कर्षे आगमिष्यन्ति यत् ते मुक्तस्रोतस्य समर्थनं कुर्वन्ति यतोहि एतेन विश्वं अधिकं समृद्धं सुरक्षितं च भविष्यति।

अहं यत् सुरक्षारूपरेखां अवगच्छामि तस्मिन् अस्माभिः द्वयोः प्रकारयोः हानिकारकयोः रक्षणं करणीयम् : अनभिप्रेतः इच्छितश्च ।

  • अनभिप्रेतहानिः एआइ-प्रणाली कार्यं कुर्वन् अनभिप्रेतं हानिं कर्तुं शक्नोति इति संभावनां निर्दिशति । यथा, आधुनिकाः एआइ-माडलाः अप्रमादेन अशुद्धस्वास्थ्यसल्लाहं दातुं शक्नुवन्ति । अथवा, भविष्येषु परिदृश्येषु, आदर्शाः अप्रमादेन स्वस्य प्रतिकृतिं कर्तुं वा लक्ष्याणां अति-अनुकूलतां वा कर्तुं शक्नुवन्ति, मनुष्याणां हानिम् इति चिन्ता वर्तते ।
  • इच्छितहानिः तदा भवति यदा दुष्टाः अभिनेतारः हानिं कर्तुं अभिप्रायेन एआइ-प्रतिरूपस्य उपयोगं कुर्वन्ति ।

इदं ज्ञातव्यं यत् अनभिप्रेतहानिः एआइ विषये जनानां अधिकांशचिन्तानां आच्छादनं करोति-एआइ-प्रणालीनां प्रभावात् अरब-अरब-उपयोक्तृणां उपरि अत्यन्तं यथार्थतया विनाशकारी-विज्ञान-कथा-परिदृश्यानि यावत् अस्मिन् विषये मुक्तस्रोतेन प्रदत्ता सुरक्षा अपि अधिका महत्त्वपूर्णा अस्ति यतोहि प्रणाली अधिका पारदर्शी अस्ति, व्यापकरूपेण च परीक्षितुं शक्यते ।

ऐतिहासिकदृष्ट्या मुक्तस्रोतसॉफ्टवेयरम् अस्य कारणात् अधिकं सुरक्षितम् अस्ति । तथैव लामा-नगरस्य तस्य सुरक्षा-प्रणालीनां च उपयोगः यथा लामा-गार्ड्-इत्यस्य उपयोगः बन्द-स्रोत-प्रतिरूपस्य अपेक्षया सुरक्षितः अधिकविश्वसनीयः च भवितुम् अर्हति । फलतः मुक्तस्रोत-एआइ-सुरक्षाविषये अधिकांशचर्चा इच्छितहानिविषये केन्द्रीक्रियते ।

अस्माकं सुरक्षाप्रक्रियायां कठोरपरीक्षणं, रक्तदलमूल्यांकनं च समाविष्टं भवति यत् अस्माकं मॉडल्-मध्ये भौतिक-हानि-करणस्य क्षमता अस्ति वा इति सत्यापयितुं शक्यते, यस्य लक्ष्यं विमोचनात् पूर्वं जोखिमान् न्यूनीकर्तुं भवति यतः एते आदर्शाः मुक्तस्रोतः सन्ति, अतः कोऽपि स्वयमेव परीक्षितुं शक्नोति । अस्माभिः मनसि स्थापनीयं यत् एते आदर्शाः अन्तर्जालस्य पूर्वमेव उपलब्धसूचनया प्रशिक्षिताः सन्ति, अतः हानिविषये विचारं कुर्वन् आरम्भबिन्दुः भवितुमर्हति यत् गूगलतः अन्येभ्यः अन्वेषणपरिणामेभ्यः शीघ्रं प्राप्तसूचनायाः अपेक्षया आदर्शः अधिकं हानिं कर्तुं शक्नोति वा इति।

इच्छितहानिविषये तर्कः व्यक्तिगतः लघुः वा अभिनेतारः किं कर्तुं शक्नुवन्ति इति भेदं कृत्वा सहायकं भविष्यति, राज्यादिविशालसंसाधनयुक्ताः बृहत्परिमाणस्य अभिनेतारः किं कर्तुं शक्नुवन्ति इति

भविष्ये कस्मिन्चित् समये व्यक्तिगतदुर्भावनापूर्णाः अभिनेतारः अन्तर्जालस्य पूर्वमेव उपलब्धसूचनया नूतनप्रकारस्य हानिकारकस्य निर्माणार्थं एआइ-माडलस्य बुद्धिमत्स्य उपयोगं कर्तुं शक्नुवन्ति अस्मिन् क्षणे एआइ-सुरक्षायाः कृते शक्तिसन्तुलनं महत्त्वपूर्णम् अस्ति ।

अहं मन्ये यस्मिन् जगति एआइ व्यापकरूपेण नियोजितः अस्ति, यत्र बृहत् अभिनेतारः लघु दुर्भावनापूर्णानां अभिनेतानां प्रतिसन्तुलनं कर्तुं शक्नुवन्ति, तस्मिन् जगति जीवितुं श्रेयस्करं भविष्यति। सामाजिकजालपुटेषु वयं सुरक्षां प्रबन्धयामः अपि एतत् एव, अधिकशक्तिशालिनः एआइ-प्रणाल्याः न्यूनपरिष्कृतानां अभिनेतानां पहिचानं अवरुद्ध्य च ये प्रायः लघु-परिमाणस्य एआइ-प्रणालीनां उपयोगं कुर्वन्ति

अधिकव्यापकरूपेण बृहत्संस्थाः यदा एआइ-परिमाणे परिनियोजनं कुर्वन्ति तदा समाजस्य सुरक्षायां स्थिरतायां च योगदानं करिष्यन्ति। यावत् सर्वेषां कृते पीढीसदृशं प्रतिरूपं भवति तावत् अधिकगणनासंसाधनयुक्ताः सर्वकाराः संस्थाश्च न्यूनगणनासंसाधनैः दुर्भावनापूर्णानां अभिनेतानां प्रतिसन्तुलनं कर्तुं समर्थाः भविष्यन्ति

भविष्यस्य अवसरानां विषये विचारं कुर्वन् स्मर्यतां यत् अद्यतनस्य अधिकांशः प्रमुखाः प्रौद्योगिकीकम्पनयः वैज्ञानिकसंशोधनं च मुक्तस्रोतसॉफ्टवेयरद्वारा निर्मिताः सन्ति । यदि वयं मिलित्वा मुक्तस्रोत-एआइ-मध्ये निवेशं कुर्मः तर्हि अग्रिम-पीढीयाः कम्पनीनां, अनुसन्धानस्य च तस्य प्रवेशः भविष्यति । अस्मिन् स्टार्टअप-संस्थाः सन्ति ये अधुना एव आरब्धाः सन्ति, तथैव विश्वविद्यालयेषु देशेषु च जनाः येषां कृते SOTA AI इत्यस्य विकासाय शुद्धतः एव संसाधनं न स्यात्

एकत्र गृहीत्वा, मुक्तस्रोत-एआइ सर्वेषां कृते आर्थिक-अवसरं सुरक्षां च निर्मातुं अस्य प्रौद्योगिक्याः अधिकतमं सम्भाव्यं वैश्विकं उपयोगं प्रतिनिधियति ।

सहकार्यं स्थिरं भवति, मुक्तस्रोतः दूरगामी अस्ति

पूर्वस्मिन् लामा-माडल-मध्ये मेटा-संस्थायाः व्यापक-पारिस्थितिकीतन्त्रस्य निर्माणे ध्यानं न दत्त्वा स्वस्य विकासाय एतानि आदर्शानि विमोचितानि । अस्य प्रक्षेपणार्थं वयं भिन्नं दृष्टिकोणं स्वीकृतवन्तः । वयं आन्तरिकरूपेण दलं निर्मामः यत् ल्लामा यथासम्भवं अधिकाधिकविकासकानाम् भागिनानां च कृते उपलब्धं भवतु, तथा च सक्रियरूपेण साझेदारीनिर्माणं कुर्मः येन पारिस्थितिकीतन्त्रे अधिकाः कम्पनयः स्वग्राहिभ्यः अद्वितीयक्षमताम् प्रदातुं शक्नुवन्ति।

मम विश्वासः अस्ति यत् Llama 3.1 इत्यस्य विमोचनं उद्योगे एकः मोक्षबिन्दुः भविष्यति, अधिकांशः विकासकाः च मुक्तस्रोतप्रौद्योगिक्याः उपयोगं आरभन्ते, अस्माकं मुक्तस्रोतात् च एषः उपायः आरभ्यते इति अहं भविष्यामि

आशासे यत् वयं मिलित्वा एआइ इत्यस्य लाभं विश्वे आनेतुं शक्नुमः।

एतानि मॉडल् इदानीं llama.meta.com इत्यत्र प्राप्तुं शक्नुवन्ति ।

मार्क जुकरबर्ग् इति