समाचारं

अमेरिकीमाध्यमाः : ट्रम्पस्य उपरि आक्रमणस्य नवीनतमः भिडियो उद्भूतः, बन्दुकधारकस्य गोलीकाण्डस्य अनन्तरं छतस्य दृश्यस्य दृश्यानि उजागरितानि

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] ट्रम्पस्य गोलीकाण्डस्य घटनायाः विषये नूतनः भिडियो प्रकाशितः अस्ति। २३ तमे स्थानीयसमये सीबीएस-संस्थायाः प्रतिवेदनानुसारं नूतनं भिडियो दर्शयति यत् ट्रम्पस्य हत्यायाः प्रयासं कृतवान् बन्दुकधारिणः गोलिकाभिः मारितस्य अनन्तरं बहुविधाः कानूनप्रवर्तकाः गुप्तसेवाएजेण्ट् च बन्दुकधारकस्य शरीरस्य पार्श्वे स्थित्वा वार्तालापं कृतवन्तः। वार्तालापेन पुष्टिः अभवत् यत् सुरक्षाकर्मचारिणः बन्दुकधारकं दृष्ट्वा तस्य गोलीकाण्डस्य निमेषपूर्वं चेतावनीम् अयच्छत्।

२३ दिनाङ्के नवीनतया प्रकाशितस्य ट्रम्पस्य गोलीकाण्डस्य घटनायाः लाइव्-वीडियोस्य स्क्रीनशॉट्।अमेरिकीमाध्यमेभ्यः चित्रम्

रिपब्लिकनपक्षस्य सिनेटरः चक ग्रास्ले इत्यनेन एतत् भिडियो विमोचितं यत् एतत् स्थानीयपुलिसपदाधिकारिणः कैमरे गृहीतम् इति। हतस्य बन्दुकधारिणः शवस्य पार्श्वे छतौ बहुविधाः कानूनप्रवर्तकाः, गुप्तसेवाएजेण्ट् च वार्तालापं कुर्वन्तः दृश्यन्ते स्म । बन्दुकधारकस्य शरीरं दर्शयन् गुप्तसेवा एजेण्टः अवदत् यत्, "एकः बीवर काउण्टी (कानूनप्रवर्तनविभागस्य) स्नाइपरः (बन्दूकधारकं) दृष्ट्वा एकं फोटो प्रेषितवान् तदा सः एव आसीत्।

पश्चात् कानूनप्रवर्तकः गुप्तसेवाएजेण्टं पृष्टवान्, "किं भवता प्राप्तः फोटो मम समानः अस्ति वा?" यत्र सः स्थगितवान्।समीपस्थं वाहनम् शूटरस्य अस्ति वा इति, कानूनप्रवर्तकाः "न जानीमः" इति प्रतिवदति स्म ।

गतसप्ताहे अस्य विषयस्य ज्ञानं विद्यमानः एकः स्थानीयः कानूनप्रवर्तकः अधिकारी CBS इत्यस्मै अवदत् यत् सभायां गुप्तसेवायाः सहायार्थं नियोजितः एकः स्नाइपरः बन्दुकधारी ट्रम्पं मारयितुं प्रयत्नस्य निमेषपूर्वं रेन्जफाइण्डरस्य उपयोगं कृत्वा तं अवलोकयितुं चलच्चित्रं च दृष्टवान् A photo of the shooter इति डाउनलोड् कृतम् आसीत् । भिडियायां यत् वार्तालापं भवति तत् एतस्य दावस्य समर्थनं करोति इति भासते।

सीबीएस तथा सीएनएन इत्येतयोः समाचारानुसारं पेन्सिल्वेनियाराज्यस्य पुलिसप्रमुखः क्रिस्टोफर पेरिस् इत्यनेन २३ तमे स्थानीयसमये काङ्ग्रेसस्य समक्षं साक्ष्यं दत्तं तथा च १३ तमे स्थानीयसमये ट्रम्पस्य उपरि आक्रमणस्य विषये अधिकविवरणं प्रकाशितम्। सः अवदत् यत् बन्दुकधारी प्रायः त्रयः निमेषाः यावत् छतौ एव स्थितवान्। तस्मिन् समये द्वौ अधिकारिणौ छतौ शूटरस्य स्थानं ज्ञात्वा उपरि आरुह्य शूटरस्य सम्मुखीकरणस्य प्रयासं कृतवन्तौ । संक्षिप्तसङ्घर्षे बन्दुकधारकः स्वस्य बन्दुकं अधिकारीं प्रति निदर्शितवान्, येन सः पतितः । सेकेण्ड्-मात्रेभ्यः अनन्तरं सः बन्दुकधारी यत्र ट्रम्पः वदति स्म तत्र मञ्चं प्रति शूटिंग् कर्तुं आरब्धवान् । सः षड् सेकेण्ड् इत्यस्मात् न्यूनेन समये कुलम् अष्टौ गोलान् प्रहारितवान् ततः पूर्वं गुप्तसेवायाः स्नाइपरेन गोलिकाभिः मारितः ।

तस्मिन् दिने केचन सुरक्षाकर्मचारिणः पूर्वमेव बन्दुकधारकं आविष्कृत्य शङ्कितः इति स्वस्य वरिष्ठानां समक्षं निवेदितवन्तः इति अपि पेरिस् इत्यनेन स्वीकृतम् ।

स्थानीयसमये १३ तमे दिनाङ्के पूर्वराष्ट्रपतिः ट्रम्पः पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभां कृतवान् । २० वर्षीयः क्रुक्स् नामकः ट्रम्पस्य मञ्चात् प्रायः १४० मीटर् दूरे स्थितस्य भवनस्य छततः ट्रम्पस्य उपरि अनेकाः गोलिकाः प्रहारं कृत्वा ट्रम्पस्य दक्षिणकर्णे चोटं प्राप्य प्रेक्षकाणां मध्ये एकः व्यक्तिः मृतः, अन्यौ द्वौ गम्भीररूपेण घातितौ च। अस्य घटनायाः अनन्तरं अमेरिकादेशस्य द्वयोः पक्षयोः राजनेतारः जनमतस्य च कर्तव्यस्य अवहेलना इति कारणेन अमेरिकीगुप्तसेवायाः दृढतया आलोचनां कृतवन्तः । गुप्तसेवानिदेशिका किम्बर्ली चिट्टेल् इत्यनेन स्वीकृतं यत् एतत् "दशकेषु सर्वाधिकं महत्त्वपूर्णं सुरक्षाविफलता" परन्तु किञ्चित्कालं यावत् राजीनामा दातुं न अस्वीकृतवती । परन्तु प्रबलदबावेन सा अन्ततः २३ तमे स्थानीयसमये राजीनामा दत्तवती ।