समाचारं

दुर्लभः! ज़ेलेन्स्की इत्यनेन उक्तं यत् - युद्धस्य समाप्तिः यथाशीघ्रं भवेत् !अधुना एव सः पुटिन् इत्यनेन सह वार्तालापं कर्तुं इच्छति इति संकेतमपि प्रकाशितवान् ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : झाङ्ग जिन्हे

सन्दर्भवार्तानुसारं RIA Novosti इत्यनेन मास्कोनगरे 23 जुलै, 2016 दिनाङ्के वृत्तान्तः प्राप्तः । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन कीव्-नगरं भ्रमणार्थं आगतं वैटिकन-देशस्य विदेशसचिवं कार्डिनल् पेट्रो-पैरोलिन् इत्यस्मै अवदत् यत् सः अवगच्छति यत् युक्रेन-देशे द्वन्द्वस्य यथाशीघ्रं समाप्तिः भवितुमर्हति इति। ज़ेलेन्स्की इत्यस्य "टेलिग्राम" सामाजिकचैनेल् इत्यनेन द्वयोः मध्ये भवितुं शक्नुवन्तः मिलनस्य एकः विडियो प्रकाशितः ।

"अहं मन्ये वयं सर्वे अवगच्छामः यत् अवश्यमेव अस्माभिः यथाशीघ्रं युद्धस्य समाप्तिः कर्तव्या" इति ज़ेलेन्स्की अवदत् ।

ज़ेलेन्स्की इत्यनेन पारोलिन् इत्यस्य भ्रमणं "वैटिकन-देशेन प्रेषितः सशक्तः संकेतः" इति उक्तं, जून-मासे स्विट्ज़र्ल्याण्ड्-देशे युक्रेन-शान्ति-शिखरसम्मेलने भागं गृहीतवान् इति उत्तरस्य धन्यवादः च दत्तः

तदतिरिक्तं ज़ेलेन्स्की अद्यैव ब्रिटिशमाध्यमेन सह साक्षात्कारे अवदत् यत्,रूसीप्रतिनिधिः राष्ट्रपतिः पुटिन् अस्ति चेदपि रूसीप्रतिनिधिभिः सह शान्तिवार्तालापस्य सम्भावना निराकर्तुं न शक्यते।

CCTV4 Asia Today इत्यस्य अनुसारं TASS इति समाचारसंस्थायाः उद्धृत्य युक्रेनदेशस्य राष्ट्रपतिः Zelensky अद्यैव ब्रिटिशप्रसारणनिगमस्य साक्षात्कारे अवदत् यत् -रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सहितं रूसीप्रतिनिधिभिः सह शान्तिपूर्णवार्तालापस्य सम्भावनां स्वीकृत्य।तस्य प्रतिक्रियारूपेण रूसदेशः प्रतिवदति स्म यत् अद्यापि ज़ेलेन्स्की इत्यस्य वक्तव्येषु निर्णयं कर्तुं न शक्नोति इति ।

केचन विश्लेषकाः तत् मन्यन्तेज़ेलेन्स्की वार्तालापस्य इच्छां प्रकटयित्वा भविष्ये सत्तां प्राप्तुं शक्नोति इति ट्रम्पं प्रति गन्तुं प्रयतते स्यात्। ज़ेलेन्स्की इत्यनेन १९ दिनाङ्के ट्रम्पेन सह दूरभाषः कृतः यद्यपि ट्रम्पः अवदत् यत् "कॉलः अतीव उत्तमः आसीत्" तथापि सः युक्रेनदेशाय निरन्तरं सहायतायाः समर्थनं कर्तव्यः वा इति प्रमुखविषये एकं वचनं न उक्तवान् तथा च सः "एतत् समाप्तं करिष्यामि" इति पुनः अवदत्। " एकः विग्रहः यः असंख्यप्राणान् गृहीतवान्।" मीडियायाः साक्षात्कारे ज़ेलेन्स्की इत्यनेन उक्तं यत् यदि अमेरिकादेशस्य नूतनः नेता अस्ति तर्हि युक्रेनदेशेन तस्य सहकार्यस्य आवश्यकता वर्तते।

ज्ञातव्यं यत् रूस-युक्रेन-शान्तिवार्तायाः विषये ज़ेलेन्स्की इत्यस्य पूर्वं वक्तव्यं सर्वदा तुल्यकालिकरूपेण कठिनं भवति ।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यनेन युक्रेन-देशस्य राष्ट्रियसुरक्षा-रक्षा-परिषदः अनुमोदनं कृतम्रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह वार्ता असम्भवः इति निर्णये।अस्य अर्थः अस्ति यत् पुटिन् रूसस्य राष्ट्रपतिः भवति चेत् युक्रेनदेशस्य रूसदेशेन सह वार्तालापः मूलतः असम्भवः ।

आरआईए नोवोस्टी इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासस्य ३० दिनाङ्के ज्ञापितं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की प्रथमवारं अवदत् यत्,मास्को-कीव-देशयोः १९९१ तमे वर्षे युक्रेन-सीमायाः पुनर्स्थापनं विना अपि शान्तिवार्ता आरभ्यतुं शक्यते, अधुना सः २०२२ तमे वर्षे रूस-युक्रेन-सीमायाः विषये वदति

समाचारानुसारं कीवदेशेन पूर्वं उक्तं यत् यावत् रूसीसैनिकाः १९९१ तमे वर्षे युक्रेनदेशस्य सीमातः परं न निवृत्ताः तावत् शान्तिवार्तायाः आरम्भः असम्भवः भविष्यति।

अधुना एव रूसदेशेन अग्रपङ्क्तौ घोरं आक्रमणं कृतम् अस्ति ।

सीसीटीवी न्यूज इत्यनेन ज्ञापितं यत् रूसस्य रक्षामन्त्रालयेन २३ जुलै दिनाङ्के स्थानीयसमये युद्धप्रतिवेदनं प्रकाशितम् यत् रूसीसैनिकाः डोनेट्स्कक्षेत्रे इवानो-डारियेव्का-बस्तीं नियन्त्रयन्ति इति। गतदिने रूसीसेनासमूहाः युक्रेनदेशस्य सैन्यकर्मचारिणः उपरि आक्रमणं कृत्वा टङ्क्, बख्रिष्टवाहनानि, हौवित्जर इत्यादीनि शस्त्राणि, उपकरणानि, सुविधानि च नष्टवन्तः रूसीवायुरक्षासेनाभिः १५१ युक्रेनदेशस्य ड्रोन्-विमानाः पातिताः ।

तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धप्रतिवेदनं प्रकाशितम् यत् तस्मिन् दिने पोक्रोव्स्क् क्षेत्रे रूसीसेना युक्रेनदेशस्य सेनास्थानेषु २७ आक्रमणानि कृतवती

रायटर्-पत्रिकायाः ​​२२ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की-इत्यनेन २०६८ तमस्य वर्षस्य २२ दिनाङ्के उक्तम् ।पूर्वीयुक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य रसदकेन्द्रं प्रति अग्रे गन्तुं प्रयतमाना रूसीसैनिकाः भयंकरं आक्रमणं कुर्वन्ति, यत्र मोर्चायां प्रचण्डयुद्धं प्रचलति।

समाचारानुसारं रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भात् प्रायः २९ मासाः अभवन् युक्रेन-देशेन जनशक्ति-अभावस्य समस्यायाः समाधानार्थं स्वस्य परिचालन-प्रयत्नाः वर्धिताः, पश्चिम-देशात् तोप-बल-बलीकरणं च प्राप्तम्, परन्तु रूसी-सेना अग्रे गच्छति

दैनिक आर्थिकवार्तानां संकलनं CCTV4 Asia Today, Reference News Network, CCTV News इत्यस्मात् भवति

दैनिक आर्थिकवार्ता