समाचारं

फ्रान्सदेशे राजनैतिक-अराजकतायाः विषये किं कर्तव्यम् ? मैक्रों 'ओलम्पिकराजनैतिकयुद्धविरामस्य' आह्वानं करोति।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Observer Network इत्यस्य पाठ/वाङ्ग शिचुन्] फ्रांसदेशस्य राजनैतिकदृश्यं सम्प्रति अराजकतायां वर्तते, मैक्रों संसदं शीघ्रं विघटयितुं असफलः अभवत्, निर्वाचने च असफलः अभवत्। परन्तु फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् ओलम्पिकस्य अनन्तरं यावत् परिचर्याकर्तासर्वकारस्य विलम्बं कर्तुं प्रयतितवान्, "ओलम्पिकराजनैतिकयुद्धविरामस्य" आह्वानं च कृतवान् ।

रायटर्, फाइनेन्शियल टाइम्स्, फ्रान्स् २४ न्यूज् इति जालपुटेन च २३ जुलै दिनाङ्के व्यापकाः समाचाराः सूचयन्ति यत् २६ जुलै दिनाङ्के ३३ तमे ग्रीष्मकालीन ओलम्पिकं फ्रान्सदेशस्य पेरिस्-नगरे भविष्यति। राष्ट्रपतिः मैक्रोन् २३ तमे स्थानीयसमये सायं फ्रान्सदेशस्य वर्तमानघरेलुराजनैतिकस्थितेः विषये टिप्पणीं कृतवान् यत् पेरिस् ओलम्पिकस्य समाप्तेः पूर्वं नूतनं फ्रांससर्वकारं नियुक्तं न भविष्यति इति। फ्रांसदेशस्य जनाः विरामं इच्छन्ति, आशां कुर्वन्ति यत् ओलम्पिकक्रीडायाः प्रति ध्यानं गमिष्यति, तावत्पर्यन्तं "राजनैतिकयुद्धविरामः" च भविष्यति इति ।

परन्तु अस्य अर्थः अस्ति यत् फ्रांसस्य प्रधानमन्त्रिणः नियुक्तिः नूतनसर्वकारस्य निर्माणं च अधिकविलम्बं प्राप्स्यति, अगस्तमासस्य ११ दिनाङ्के ओलम्पिकक्रीडायाः अनन्तरं यावत् मैक्रों नूतनं फ्रांसदेशस्य प्रधानमन्त्रिणं न नियुक्तं कर्तुं शक्नोति।

फ्रान्सदेशस्य वर्तमानराजनैतिकस्थितिः अद्यापि अराजकरूपेण वर्तते यतः गतमासे फ्रांसदेशस्य राष्ट्रपतिः मैक्रों संसदस्य निम्नसदनस्य विघटनं कृतवान् तदा देशः "वामपक्षीयः, सुदूरदक्षिणपक्षीयः, केन्द्रवादी च गुटः" अस्ति शिबिरेषु, ते च अद्यापि प्रधानमन्त्रिपदस्य उम्मीदवारस्य विषये सम्झौतां न प्राप्तवन्तः।

अस्मिन् वर्षे जूनमासे यूरोपीयसंसदनिर्वाचने फ्रांसदेशस्य सत्ताधारीदलः एन्नाहडा इति सुदूरदक्षिणपक्षीयराष्ट्रीयसभायां पराजितः अभवत् । दलस्य अन्तः बहिश्च आव्हानानि नियन्त्रयितुं २०२७ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनस्य सज्जतायै च मैक्रों राष्ट्रियसभायाः विघटनं कृत्वा शीघ्रनिर्वाचनं कृत्वा राजनैतिकद्यूतं कर्तुं चितवान्

परन्तु निर्वाचनफलम् अप्रत्याशितम् आसीत् । अस्मिन् मासे ८ दिनाङ्के फ्रांसदेशस्य आन्तरिकमन्त्रालयेन घोषितेषु निर्वाचनपरिणामेषु ज्ञातं यत् वामपक्षीयदलगठबन्धनः "नवलोकप्रियमोर्चा" राष्ट्रियसभायाः ५७७ आसनेषु १८२ आसनानि जित्वा राष्ट्रियसभायाः बृहत्तमः राजनैतिकगुटः अभवत् . सत्ताधारी दलस्य शिबिरः १६८ आसनैः सह द्वितीयस्थानं प्राप्तवान् । सुदूरदक्षिणपक्षीयः राष्ट्रियगठबन्धनः तस्य मित्रराष्ट्राणि च १४३ आसनैः तृतीयस्थानं प्राप्तवन्तः ।

एसोसिएटेड् प्रेस इत्यनेन पूर्वं टिप्पणी कृता यत् एते त्रयः प्रमुखाः राजनैतिकगुटाः निरपेक्षबहुमतं (२८९ आसनानि) प्राप्तुं असफलाः अभवन्, यस्य अर्थः अस्ति यत् एतेषु त्रयेषु दलेषु गठबन्धनसर्वकारस्य निर्माणार्थं फ्रान्सदेशस्य कस्यापि दलस्य आवश्यकता वर्तते एकः गठबन्धनः ।

"वामपक्षीयकारवाणः" इति नाम्ना "नवलोकप्रियमोर्चा" मुख्यतया सुदूरवामपक्षीयः "फ्रांस् अविश्वासी" दलः, तुल्यकालिकमध्यमपक्षीयः समाजवादीदलः, हरितदलः, फ्रांसीसी साम्यवादीदलः च सन्ति विधायिकनिर्वाचने नूतनलोकमोर्चायाः विजयस्य अभावेऽपि वामपक्षे आन्तरिकविभाजनं निरन्तरं वर्तते, विभिन्नदलानां प्रधानमन्त्रिपदस्य उम्मीदवारस्य विषये अद्यापि सहमतिः न अभवत्

१३ जुलै दिनाङ्के समाजवादीदलेन राष्ट्रियसभायाः पूर्वसदस्यस्य, फ्रांसदेशस्य विदेशप्रदेशस्य पुनर्मिलनस्य वर्तमानस्य अध्यक्षस्य च ह्युगुएट् बेलो इत्यस्य प्रधानमन्त्रीत्वस्य प्रस्तावः अङ्गीकृतः बेलो इत्यस्मै फ्रांसीसी साम्यवादीदलस्य, फ्रांस् इन्डी इत्यस्य च अत्यधिकं समर्थनं प्राप्तम् अतः समाजवादीदलस्य कदमः एतयोः दलयोः क्रुद्धः अभवत् ।

तदनन्तरं समाजवादीदलेन जलवायुवार्ताकारस्य दिग्गजं लॉरेन्स तुबियाना इत्यस्य प्रधानमन्त्रीपदस्य सम्भाव्यप्रत्याशित्वेन नामाङ्कनं कृतम्, परन्तु अस्य प्रस्तावस्य तत्क्षणमेव "Unyielding France" इत्यनेन आलोचना कृता, यत् Tubiana इत्यस्य Macron इत्यनेन सह निकटसम्बन्धः अस्ति इति , अपि च उक्तवान् यत् "अयं प्रस्तावः गम्भीरः नास्ति ." तस्मिन् एव दिने फ्रान्स-अनयल्डिङ्ग् इत्यनेन प्रधानमन्त्रिपदस्य उम्मीदवारस्य विषये वामपक्षीयगठबन्धनस्य वार्तायां विध्वंसः इति वक्तव्ये समाजवादीदलस्य उपरि आरोपः कृतः तदनन्तरं तुबियाना २२ तमे दिनाङ्के दौडतः निवृत्तः ।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​टिप्पणी अस्ति यत् वामपक्षीयगठबन्धनस्य दलाः केषुचित् पक्षेषु बहु भिन्नाः इति दृष्ट्वा एतेन नूतनः प्रधानमन्त्री को भविष्यति इति अतीव संवेदनशीलं भवति, संसदे अविश्वासमतं प्रेरयितुं च अतीव सुलभम् . एतेन फ्रांसीसीसमाजस्य वामपक्षीयगठबन्धनस्य विषये अपि संशयः उत्पन्नाः यत् यद्यपि अप्रत्याशितम् महत् च विजयं प्राप्तवान् तथापि बृहत्तमपक्षत्वेन स्वस्य दायित्वं निर्वहितुं केवलं असमर्थः इति

परन्तु मैक्रोनस्य वक्तुं पूर्वमेव फ्रांसीसीवामपक्षः अन्ततः एकं सहमतिप्रत्याशीं, अज्ञातं अर्थशास्त्रज्ञं, वरिष्ठं सिविलसेवकं च लुसी कास्टेट् इत्येतां प्राप्तवान् आसीत् । पेरिस्-नगरस्य सर्वकारस्य कृते कार्यं कुर्वन् कास्टेल् अधिक-फ्रेञ्च-जनतायाः कृते तुल्यकालिकरूपेण अज्ञातः आसीत् । ३७ वर्षीयायाः एएफपी-सञ्चारमाध्यमेन उक्तं यत् सा "महाविनयेन, परन्तु महता विश्वासेन अपि" नामाङ्कनं स्वीकृतवती यत् सा "प्रधानमन्त्रीपदस्य गम्भीरः विश्वसनीयः च उम्मीदवारः" अस्ति

परन्तु कास्टरस्य नीतयः अन्यशक्तयः असन्तुष्टिं जनयन्ति यत् तस्याः प्रथमकार्यं "गतवर्षे मैक्रोन् इत्यनेन यत् पेन्शनसुधारं कृतम्" तस्य निरसनं भविष्यति, येन व्यापकविरोधाः असन्तुष्टिः च उत्पन्ना फ्रान्सदेशस्य वामपक्षीयप्रधानमन्त्रीप्रत्याशिनां विषये मैक्रोन् इत्यनेन अपि २३ दिनाङ्के "चेतावनी" कृता यत् वामपक्षीयदलगठबन्धनेन राष्ट्रियसभायां पूर्णबहुमतं न प्राप्तम्, अतः शिबिरः स्वस्य इच्छायाः आधारेण स्वनीतीः कार्यान्वितुं न शक्नोति। सः प्रमुखदलेभ्यः संसदे प्रमुखविषयेषु सम्झौतां कर्तुं आह्वानं कृतवान्।

अधुना फ्रान्सदेशः सम्पूर्णव्यवस्थायाः संचालनं निर्वाहयितुम् एकस्य परिचर्याकर्तासर्वकारस्य उपरि अवलम्बते अर्थात् मूल अट्टल् यावत् फ्रांसदेशस्य राष्ट्रियसभायाः सहमतिः न भवति तावत् प्रधानमन्त्रीरूपेण कार्यं करिष्यति। स्थानीयसमये १६ तमे दिनाङ्के फ्रांसदेशस्य राष्ट्रपतिभवनेन घोषणा कृता यत् फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् प्रधानमन्त्रिणः अट्टल् इत्यस्य राजीनामा स्वीकृतवान् इति । परन्तु अत्तरः यावत् नूतनं सर्वकारं न निर्मीयते तावत् दैनन्दिनकार्याणां प्रभारी एव भविष्यति।

परन्तु परिचर्याकर्तृसर्वकारस्य कार्याणि बहु दुर्बलाः अभवन्, तेषां उपयोगः केवलं अस्थायी उपायरूपेण एव कर्तुं शक्यते, दीर्घकालं यावत् अस्तित्वं कर्तुं न शक्यते मैक्रों अद्यापि आशास्ति यत् ओलम्पिकस्य समये जनाः शान्ताः भूत्वा राजनैतिकविरोधं त्यक्त्वा पेरिस् ओलम्पिकं "शान्तिस्य, सत्यस्य, आशायाः च" क्षणं भवति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।