समाचारं

अमेरिकादेशे नेतन्याहू इत्यस्य भाषणस्य विरोधे शतशः जनाः गृहीताः, येषु अधिकांशः यहूदीजनाः आसन्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "हफिंग्टन पोस्ट्" "कैपिटल हिल्" इत्येतयोः समाचारानुसारं २३ जुलै दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू अमेरिकीप्रतिनिधिसदनस्य सिनेटस्य च संयुक्तसभायां भाषणं दातुं निश्चितः आसीत् तस्मात् पूर्वदिने , the police कैपिटलहिल् इत्यत्र प्रदर्शनं कुर्वन्तः शतशः आन्दोलनकारिणः गृहीताः। ते गाजादेशे युद्धविरामस्य, इजरायलदेशस्य शस्त्रप्रतिबन्धस्य च आह्वानं कृतवन्तः ।

अमेरिकीपुलिसः आन्दोलनकारिणः गृहीतवान् स्रोतः रायटरः

समाचारानुसारं ४०० तः अधिकाः आन्दोलनकारिणः, येषु अधिकांशः यहूदी आसीत्, कैपिटलहिल् इत्यत्र स्थितस्य तोपकार्यालयभवनस्य रोटण्डायां "यहूदीः इजरायल्-देशस्य शस्त्रीकरणं त्यक्तुं आग्रहं कुर्वन्ति", "अस्माकं नाम्ना न" इति नाराभिः सह रक्तानि लघु-आस्तीनानि धारयन्ति स्म . कैपिटलपुलिसस्य घटनास्थले आगमनात् पूर्वं आन्दोलनकारिणः "प्यालेस्टाइनस्य मुक्तिं" "प्यालेस्टिनीविरुद्धस्य नरसंहारस्य समाप्तिम्" च आग्रहं कुर्वन्तः नारां कृतवन्तः घटनास्थलस्य भिडियायां दृश्यते यत् पुलिसाः आन्दोलनकारिभ्यः बैनराणि अपहृत्य विकीर्णं कर्तुं पूर्वं तान् गृहीतवन्तः।

अमेरिकी-कैपिटल-पुलिसः सामाजिक-मञ्चे पोस्ट् कृतवान् ते न स्थगितवन्तः, अतः वयं तान् गृहीतवन्तः।" सायं ४:३० वादनस्य समीपे कैपिटल-पुलिसः सन्देशं प्रेषितवान् यत् रोटण्डा-मध्ये आन्दोलनकारिणः स्वच्छाः अभवन्, "अन्तिम-सङ्ख्याः उपलभ्यन्ते इति च पश्चात् अद्य रात्रौ गृहीतानाम् संख्या पश्चात् घोषिता भविष्यति” इति ।

समाचारानुसारं, अस्य विरोधस्य आयोजनं यहूदीसमूहेन "यहूदीवाणीं शान्तिं प्रति" कृतम्, समूहस्य नेता स्टेफनी फॉक्सः एकस्मिन् वक्तव्ये अवदत् यत्, "नवमासान् यावत् वयं भयानकतया पश्यामः यत् इजरायल-सर्वकारः सशस्त्रः, वित्तपोषितः च... अमेरिका, काङ्ग्रेस, बाइडेन् प्रशासनस्य च अधुना एतस्य भयानकतायाः समाप्तेः शक्तिः अस्ति... तथापि अस्माकं राष्ट्रपतिः नेतन्याहू इत्यनेन सह मिलितुं सज्जः अस्ति, तथा च काङ्ग्रेसस्य नेतारः तं काङ्ग्रेस-पक्षे उपस्थिताः भवितुम् आमन्त्रितवन्तः, बाइडेन् च काङ्ग्रेस-पक्षे अपि पर्याप्तम् | जनानां वचनं शृणुत: अस्माकं जीवनं रक्षितुं इदानीं शस्त्रप्रतिबन्धस्य आवश्यकता अस्ति।”

हफिंग्टन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् २३ दिनाङ्के घटितस्य घटनायाः पूर्वावलोकनं भवितुम् अर्हति यत् २४ दिनाङ्के नेतन्याहू-महोदयस्य काङ्ग्रेस-पक्षे भाषणस्य समये अभवत् गाजा-पश्चिमतटे इजरायल-सैन्य-कार्यक्रमेषु अमेरिका-देशात् अधिकं समर्थनं प्राप्स्यति इति नेतन्याहू आशास्ति ।

समाचारानुसारं इजरायलस्य प्रधानमन्त्रिणः अमेरिकादेशस्य भ्रमणेन अमेरिकादेशस्य केषाञ्चन राजनेतानां जनानां च क्रोधः उत्पन्नः अस्ति तेषां मतं यत् एतत् कदमः तस्य नेतारस्य कृते उद्घाटनम् अस्ति यः सेनायाः आज्ञां दत्तवान् यत् सः 39,000 तः अधिकान् प्यालेस्टिनीजनानाम् वधं कर्तुं... गाजा पट्टी। अमेरिकादेशस्य अनेकाः प्रमुखाः श्रमिकसङ्घाः २३ दिनाङ्के बाइडेन् इत्यस्मै पत्रं प्रेषितवन्तः यत् इजरायलस्य सैन्य-आक्रमणार्थं अमेरिका-देशाय धनं दातुं अनुमतिं दातुं त्यजतु इति केचन संघाः अवदन् यत् ते नेतन्याहू इत्यस्य भ्रमणस्य विरोधार्थं २४ दिनाङ्के वाशिङ्गटननगरे जनान् संयोजयितुं योजनां कुर्वन्ति।

केचन डेमोक्रेटिक-पक्षस्य विधायकाः नेतन्याहू-महोदयस्य भाषणस्य बहिष्कारं कर्तुम् इच्छन्ति इति उक्तवन्तः। अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य कार्यालयेन उक्तं यत् पूर्वं विद्यमानव्यवस्थायाः कारणात् हैरिस् भाषणस्य आतिथ्यं न करिष्यति। डेमोक्रेटिक-पक्षस्य सिनेट्-अध्यक्षस्य प्रो टेम्पोर्-पैटी-मरे-इत्यस्य प्रवक्ता अवदत् यत् हैरिस्-महोदयस्य अनन्तरं, यः सिनेट्-अध्यक्षत्वेन अपि कार्यं करोति, मरे-महोदयः नेतन्याहू-महोदयस्य भाषण-कार्यक्रमस्य आतिथ्यं कर्तुं द्वितीयः विकल्पः भवितुम् अर्हति स्म, परन्तु सा अपि आतिथ्यं कर्तुं न अस्वीकृतवती न केवलं, मरे भाषणे सर्वथा न आगमिष्यति।

तदतिरिक्तं अमेरिकी रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् भाषणे न उपस्थितः भविष्यति। परन्तु रिपब्लिकन-सदनस्य अध्यक्षः जॉन्सन् भाषण-कार्यक्रमे विरोधान्दोलनं न कर्तुं चेतवति स्म ।