समाचारं

ए.आइ.स्टैन्फोर्ड-संशोधनं शीर्ष-अन्तर्राष्ट्रीय-पत्रिकासु दृश्यते

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादकः ताओजी

[नव प्रज्ञायाः परिचयः] । एआइ मुखपरिचयः सर्वेषां दैनन्दिनजीवने पूर्णतया एकीकृतः अस्ति । परन्तु स्टैन्फोर्ड-नगरस्य अध्ययनेन ज्ञातं यत् ए.आइ.

अधुना वैज्ञानिकाः दर्शितवन्तः यत् ए.आइ.

न केवलं "भीरुतां दर्शयति" मुखम् अपि सम्यक् ज्ञातुं शक्यते ।


एवं प्रकारेण भविष्ये मनुष्याणां सर्वेषां लघुविचारानाम् निरोधः करणीयः यदि ते मुखयोः लिखिताः सन्ति तर्हि ते तत्क्षणमेव ए.आइ.

स्टैन्फोर्ड-दलस्य एतत् अध्ययनं अमेरिकन-साइकोलॉजिस्ट् इति पत्रिकायां प्रकाशितम् अस्ति ।


पेपर पता: https://awspntest.apa.org/fulltext/2024-65164-001.pdf

यथा भवान् कल्पयितुं शक्नोति, एषा आविष्कारः गम्भीरान् गोपनीयताचिन्तान् जनयति, विशेषतः व्यक्तिस्य सहमतिम् विना मुखपरिचयस्य उपयोगस्य विषये ।

पत्रस्य लेखकः मिचाल् कोसिन्स्की इत्ययं कथयति यत्, "लोहपर्देः पृष्ठतः वर्धमानस्य अनुभवेन अहं निगरानीयस्य जोखिमानां विषये, आर्थिककारणात् वा वैचारिककारणात् असुविधाजनकतथ्यानां अवहेलनाय अभिजातवर्गस्य चयनस्य विषये च गभीरं अवगतः अभवम्

व्यञ्जनहीनानि मुखानि अपि एआइ इत्यनेन अवगन्तुं शक्यन्ते

मुखपरिचयस्य विषये सर्वे परिचिताः भवेयुः ।

एआइ मुखस्य विशेषतायाः आधारेण प्रतिमानस्य विश्लेषणं कृत्वा व्यक्तिनां पहिचानं प्रमाणीकरणं च करोति ।

तस्य पृष्ठतः प्रौद्योगिक्याः मूलं यत् एल्गोरिदम् चित्रेषु/वीडियोषु मुखानाम् अन्वेषणं करोति ततः मुखस्य विविधपक्षेषु मापनं करोति - यथा नेत्रयोः मध्ये दूरं, हनुमत्रेखायाः आकारः, गण्डस्थलानां रूपरेखा च


एते मापाः गणितीयसूत्रे, अथवा मुखस्य हस्ताक्षरे परिणमन्ति ।

हस्ताक्षरस्य तुलना ज्ञातमुखानाम् दत्तांशकोशेन सह मेलनं अन्वेष्टुं शक्यते ।

अथवा सुरक्षाप्रणाली, भवतः दूरभाषस्य अनलॉक् करणं, सामाजिकमाध्यममञ्चेषु मित्राणां छायाचित्रं टैग् करणं इत्यादीनि विविध-अनुप्रयोगानाम् कृते उपयुज्यते ।

स्टैन्फोर्ड-अध्ययने लेखकाः नूतनानां प्रौद्योगिकीनां परीक्षणं कृत्वा तेषां गोपनीयता-जोखिमान् उजागरयितुं केन्द्रीकृतवन्तः ।

पूर्वाध्ययनेषु तेषां दर्शितं यत् मेटा (फेसबुक) कथं आँकडानां विक्रयणं वा आदानप्रदानं वा करोति, उपयोक्तृणां राजनैतिकदृष्टिकोणान्, यौन-अभिरुचिं, व्यक्तित्वलक्षणं अन्यनिजीलक्षणं च उजागरयति


तथा च सामाजिकमाध्यमप्रोफाइलचित्रेभ्यः राजनैतिकदृष्टिकोणानां यौनवृत्तीनां च पत्ताङ्गीकरणाय मुखपरिचयप्रौद्योगिक्याः व्यापकरूपेण उपयोगः भवति।

परन्तु लेखकाः दर्शयन्ति यत् पूर्वाध्ययनेन तेषां निष्कर्षाणां सटीकताम् प्रभावितं कर्तुं शक्नुवन्ति चरानाम् नियन्त्रणं न कृतम् ।

मुखस्य भावः, शिरः दिशा, मेकअपं धारयति वा आभूषणं वा इत्यादीनि वस्तूनि।

अतः नूतने अध्ययने लेखकानां उद्देश्यं आसीत् यत् राजनैतिकप्रवणतायाः पूर्वानुमानं कर्तुं केवलं मुखस्य विशेषतानां प्रभावस्य विश्लेषणं करणीयम्, येन मुखपरिचयप्रौद्योगिक्याः क्षमतायाः जोखिमानां च स्पष्टतरं चित्रं प्राप्यते।


मनुष्याणां एआइ च पूर्वानुमानगुणकाः तुलनीयाः सन्ति

एतत् लक्ष्यं प्राप्तुं ते एकस्मात् प्रमुखनिजीविश्वविद्यालयात् ५९१ प्रतिभागिनः नियुक्तवन्तः, प्रत्येकस्य प्रतिभागिनः मुखस्य छायाचित्रं यस्मिन् वातावरणे, परिस्थितौ च सावधानीपूर्वकं नियन्त्रितवन्तः

प्रतिभागिनः कृष्णवर्णीयं टी-शर्टं धारयन्ति स्म, मुखस्य पोंछैः किमपि मेकअपं दूरीकर्तुं शक्नुवन्ति स्म, केशाः सुव्यवस्थितरूपेण बद्धाः आसन् ।

ते नियतस्थाने उपविष्टाः आसन् तथा च सर्वेषु चित्रेषु स्थिरतां सुनिश्चित्य तटस्थपृष्ठभूमिं प्रति सुप्रकाशितकक्षे तेषां मुखानाम् छायाचित्रणं कृतम्


फोटो गृहीतस्य अनन्तरं शोधकर्तारः मुखपरिचय-एल्गोरिदम् इत्यस्य उपयोगेन तत् संसाधितवन्तः, विशेषतया ResNet-50-256D आर्किटेक्चर इत्यस्मिन् VGGFace2 इत्यस्य उपयोगेन ।

एषः अल्गोरिदम् चित्रात् संख्यात्मकसदिशान् - मुखवर्णकान् इति उच्यते - निष्कासयति ।

एते वर्णकाः मुखस्य विशेषतां सङ्गणकेन विश्लेषितुं शक्यन्ते इति रूपेण संकेतयन्ति तथा च एतान् वर्णकान् राजनैतिकप्रवणतापरिमाणे नक्शाङ्कनं कृत्वा प्रतिभागिनां राजनैतिकप्रवणतायाः पूर्वानुमानं कर्तुं उपयुज्यन्ते

मुखपरिचय-अल्गोरिदम् ०.२२ सहसंबन्धगुणकेन सह राजनैतिकप्रवणतायाः पूर्वानुमानं कर्तुं शक्नोति इति ज्ञातम् ।


सहसंबन्धः, यद्यपि मामूली, तथापि सांख्यिकीयदृष्ट्या महत्त्वपूर्णः आसीत्, यत् सूचयति यत् केचन स्थिरमुखविशेषताः राजनैतिकप्रवणतायाः सह सम्बद्धाः भवितुम् अर्हन्ति । अयं सङ्गतिः अन्येभ्यः जनसांख्यिकीयकारकेभ्यः यथा वयः, लिङ्गं, जातिः च स्वतन्त्रः आसीत् ।

तदनन्तरं कोसिन्स्की सहकारिभिः सह द्वितीयं अध्ययनं कृतम् ।


ते एल्गोरिदम् इत्यस्य स्थाने १०२६ मानवरेटर्-इत्यनेन मूल्याङ्कनं कृतवन्तः यत् जनाः तटस्थमुखचित्रेभ्यः राजनैतिकप्रवणतायाः अपि पूर्वानुमानं कर्तुं शक्नुवन्ति वा इति ।

प्रथमे अध्ययने संगृहीतं मानकीकृतं मुखचित्रं तेभ्यः शोधकर्तारः दर्शितवन्तः । प्रत्येकं मूल्याङ्ककं फोटोषु दृश्यमानानां व्यक्तिनां राजनैतिकप्रवणतां मूल्याङ्कयितुं कथितम् आसीत् ।

रेटर्-जनाः ५,००० तः अधिकानि मूल्याङ्कनानि सम्पन्नवन्तः तथा च परिणामानां विश्लेषणं कृत्वा राजनैतिक-अभिमुखतायाः तेषां प्रतीयमान-रेटिंग्-प्रतिभागिनां प्रतिवेदित-वास्तविक-अभिमुखीकरणयोः सहसम्बन्धं निर्धारयितुं कृतम्

एल्गोरिदम् इव मानवमूल्यांककाः राजनैतिकप्रवणतायाः पूर्वानुमानं कर्तुं समर्थाः आसन्, सहसंबन्धगुणकं ०.२१ आसीत्, यत् एल्गोरिदमस्य कार्यप्रदर्शनेन सह तुलनीयम् आसीत्


कोसिन्स्की अवदत् यत्, "मम आश्चर्यं यत् एल्गोरिदम् अपि च मानवाः च व्यञ्जनहीनमुखानाम् सावधानीपूर्वकं मानकीकृतचित्रेभ्यः राजनैतिक-अभिमुखीकरणस्य पूर्वानुमानं कर्तुं समर्थाः आसन्" इति कोसिन्स्की अवदत्

तृतीये अध्ययने शोधकर्तारः मुखपरिचयस्य भविष्यवाणीशक्तिपरीक्षां भिन्नसन्दर्भेषु विस्तारितवन्तः, येन मॉडलं राजनेतानां चित्राणि ज्ञातुं पृष्टम्।


नमूने संयुक्तराज्यसंस्था, संयुक्तराज्यं, कनाडा च इति त्रयाणां देशानाम् विधायिकासंस्थानां द्वयोः सदनयोः राजनेतानां ३,४०१ प्रोफाइलचित्रं समाविष्टम् अस्ति

परिणामानि दर्शयन्ति यत् मुखपरिचयप्रतिमानाः वास्तवमेव राजनेतानां चित्रेभ्यः राजनैतिकप्रवणतायाः पूर्वानुमानं कर्तुं समर्थाः सन्ति, यत्र मध्यमसटीकतायै 0.13 इति सहसंबन्धगुणकं भवति

एषा सटीकता यद्यपि उच्चा नास्ति तथापि अद्यापि सांख्यिकीयदृष्ट्या महत्त्वपूर्णा अस्ति, यत् नियन्त्रितप्रयोगशालाचित्रेषु प्रदर्शितम् अस्ति । केचन स्थिरमुखविशेषताः ये राजनैतिकप्रवणतायाः पूर्वानुमानं कुर्वन्ति, ते वास्तविकजीवनस्य चित्राणां अधिकविविधसमूहे अपि चिह्नितुं शक्यन्ते ।


बहुक्षेत्रसंशोधनम्

वस्तुतः २०२१ तमे वर्षे एव नेचर-अध्ययनेन सूचितं यत् मुख-परिचय-प्रौद्योगिकी ७२% समये व्यक्तिस्य राजनैतिक-अभिमुखतायाः सम्यक् पूर्वानुमानं कर्तुं शक्नोति ।


कागज पता: https://www.nature.com/articles/s41598-020-79310-1

प्रयोगे ज्ञातं यत् एआइ-प्रौद्योगिकी संयोगात् (५०%), मानवनिर्णयात् (५५%) अथवा व्यक्तित्वप्रश्नावलीभ्यः (६६%) श्रेष्ठा अस्ति ।


२०२३ तमे वर्षे अन्यस्मिन् अध्ययने मुखपरिचयात् व्यक्तिस्य राजनैतिकप्रवणतायाः पूर्वानुमानार्थं गहनशिक्षणस्य एल्गोरिदम् अपि उपयुज्यते स्म, यत्र पूर्वानुमानस्य सटीकता ६१% यावत् अधिका आसीत्


परन्तु नेटिजनानाम् दृष्टौ प्रत्येकं एआइ-प्रणाली यत् मुखस्य भावात् जनानां भावानाम् अन्यलक्षणानाम् (यथा राजनैतिकप्रवणताः) पठितुं समर्थः इति दावान् करोति, सा घोटाला एव

अत्र वैज्ञानिकः आधारः नास्ति, अतः एतेषां लक्षणानाम् पूर्वानुमानार्थं एआइ-प्रशिक्षणार्थं "उत्तमदत्तांशः" नास्ति ।


पूर्वं WSJ-रिपोर्ट् इत्यनेन अपि प्रश्नः कृतः यत् एल्गोरिदम्-प्रशिक्षणार्थं एतादृशानां AI-प्रयोगः रूढिगत-मुख-अभिव्यक्तयः अनिवार्यतया भ्रामकः भविष्यति ।


अस्मिन् विषये भवतः किं मतम् ?

सन्दर्भाः : १.

https://www.reddit.com/r/singularity/comments/1dycnzq/ai_can_can_predict_political_beliefs_from/