समाचारं

विचारः द्वारा !प्रथमः ईस्पोर्ट्स् ओलम्पिकः २०२५ तमे वर्षे सऊदी अरबदेशे भविष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जुलैमासस्य २३ दिनाङ्के फ्रान्सदेशस्य पेरिस्नगरे अन्तर्राष्ट्रीयओलम्पिकसमितेः १४२ तमे पूर्णसत्रे सर्वसम्मत्या उच्चस्तरीयः प्रस्तावः स्वीकृतः यत् २०२५ तमे वर्षे सऊदी अरबदेशे प्रथमानि ओलम्पिक-ईस्पोर्ट्स्-क्रीडाः आयोजितव्यानि इति

अन्तर्राष्ट्रीय ओलम्पिकसमित्या पूर्वं घोषितं यत् सा प्रथमस्य ई-क्रीडा-ओलम्पिकस्य आतिथ्यं कर्तुं सऊदी अरब-ओलम्पिक-समित्या सह सहकार्यं करिष्यति, तथा च पेरिस्-ओलम्पिक-क्रीडायाः पूर्वसंध्यायां आयोजिते अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः पूर्ण-सत्रे अस्य प्रस्तावस्य समीक्षा भविष्यति इति च उक्तवती

अन्तर्राष्ट्रीय ओलम्पिकसमित्या स्वस्य आधिकारिकजालस्थले उक्तं यत् "अद्य इतिहासः निर्मितः" इति । पूर्णपत्रकारसम्मेलने अन्तर्राष्ट्रीयओलम्पिकसमितेः अध्यक्षः बाच् अवदत् यत् विश्वं परिवर्तमानं वर्तते, जनाः च अङ्कीयक्रान्तिं अनुभवन्ति। एषः सहकार्यः एकः माइलस्टोन् अस्ति, IOC तथा esports समुदायस्य द्वयोः अपि बहु किमपि ज्ञातव्यं, सामान्यभूमिः अन्वेष्टुं च अस्ति । एषः सहकार्यः ओलम्पिक-सन्धि-ओलम्पिक-मूल्यानां आधारेण च अस्ति इति अपि सः बोधितवान् ।

अन्तर्राष्ट्रीय ओलम्पिकसमितिः २०१८ तमे वर्षात् ईस्पोर्ट्स्-क्रीडायां संलग्नः अस्ति, २०२३ तमे वर्षे सिङ्गापुरे ओलम्पिक-ईस्पोर्ट्स्-सप्ताहस्य आतिथ्यं करिष्यति । २०२३ तमे वर्षे मुम्बईनगरे १४१ तमे पूर्णसत्रे अन्तर्राष्ट्रीयओलम्पिकसमित्या ई-क्रीडा-ओलम्पिकस्य निर्माणस्य अध्ययनं भविष्यति इति घोषितम् । विगतवर्षे अन्तर्राष्ट्रीयओलम्पिकसमितेः ई-क्रीडासमितेः कार्ये महती प्रगतिः अभवत् ।

समाचारानुसारम् अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः सऊदी-अरब-ओलम्पिक-समित्याः च सहकार्यकालः १२ वर्षाणि अस्ति । प्रस्तावस्य पारितस्य अनन्तरं पक्षद्वयं तत्क्षणमेव आयोजनस्य आयोजकनगरस्य, स्थलस्य च चयनं आरभेत, प्रतियोगितासमयः, परियोजनाः, खिलाडीप्रचारप्रक्रिया इत्यादीनां विवरणानां पुष्टिं च करिष्यति

अन्तर्राष्ट्रीय ओलम्पिकसमित्या उक्तं यत् सा अन्तर्राष्ट्रीयव्यक्तिगतक्रीडासङ्गठनैः सह सहकार्यं प्राथमिकताम् अदास्यति येषु ई-क्रीडाप्रतियोगिताः आरब्धाः सन्ति, तथा च ई-क्रीडापरियोजनानि स्वीकृतवन्तः राष्ट्रिय (क्षेत्रीय) ओलम्पिकसमित्याः आमन्त्रणं च प्राथमिकताम् दास्यति। तदतिरिक्तं ई-क्रीडा-ओलम्पिकस्य विशेष-प्रकृतेः कारणात् अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः आयोजन-वित्तपोषणस्य सज्जतायाः च विषये भिन्नः दृष्टिकोणः अवश्यं ग्रहीतव्यः अन्तर्राष्ट्रीय-ओलम्पिक-समितिः एकां नूतनां विशेष-एजेन्सी-स्थापनं करिष्यति, या स्पष्टतया तस्य सज्जतायाः वित्तीय-प्रतिरूपात् च पृथक् भवति पारम्परिक ओलम्पिकक्रीडा।

सम्पादक वांग Xinuo