समाचारं

फ्रांसदेशस्य मीडिया : जापानदेशेन वांछितः तिमिङ्गलविरोधी कार्यकर्ता डेन्मार्कदेशे गृहीतः, मैक्रोन् आग्रहं करोति यत् तं जापानदेशं न प्रत्यर्पयन्तु

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एजेन्स फ्रान्स-प्रेस् इत्यस्य प्रतिवेदनानुसारं २४ जुलै दिनाङ्के तिमिङ्गलविरोधी समूहस्य "सी शेफर्ड्" इत्यस्य संस्थापकः पौल वाट्सन् अद्यैव डेन्मार्कदेशे गृहीतः अभवत् फ्रांसदेशस्य राष्ट्रपतिकार्यालयेन तस्य पुष्टिः कृता २३ तमे दिनाङ्के यत् मैक्रोन् डेन्मार्कदेशं वाट्सन् जापानदेशं न प्रत्यर्पयितुं आग्रहं करोति।

तिमिङ्गलविरोधी कार्यकर्ता पॉल वाट्सन् सञ्चिकाचित्रम्

समाचारानुसारं फ्रांसदेशस्य राष्ट्रपतिकार्यालयेन उक्तं यत् मैक्रोन् "विकासानां निकटतया अनुसरणं करोति" तथा च "डेनमार्कसर्वकारेण सह अन्तरक्रियां करोति" इति । समाचारानुसारं वाट्सन् डेन्मार्कदेशस्य ग्रीनलैण्ड्-नगरे २१ दिनाङ्के गृहीतः सः अगस्तमासस्य १५ दिनाङ्कपर्यन्तं निरुद्धः भविष्यति, डेनमार्क-देशस्य न्यायमन्त्रालयः च तस्य प्रत्यर्पणस्य निर्णयं करिष्यति । सी शेफर्ड् इत्यनेन सह सम्बद्धः समूहः कप्तान पौल् फाउण्डेशन इत्यनेन विज्ञप्तौ उक्तं यत् यदा वाट्सन् गृहीतः तदा यस्मिन् जहाजे आसीत् सः उत्तरप्रशान्तसागरे जापानी-तिमिङ्गल-विहार-जहाजं "अवरोधयति" इति

एजेन्स फ्रान्स्-प्रेस् तथा जापानस्य क्योडो न्यूज एजेन्सी इत्येतयोः समाचारानुसारं वाट्सन् इत्यस्य अमेरिकन-कनाडा-नागरिकता अस्ति, सः विगतवर्षात् फ्रान्स्-देशे निवसति २०१० तमे वर्षे सी शेफर्ड्-सङ्घस्य सदस्येन जापानी-तिमिङ्गल-बेडां अवरुद्ध्य जापानी-चालकदलस्य सदस्यं घातितः अभवत् अस्मिन् विषये जापान-देशेन अन्तर्राष्ट्रीय-आपराधिक-पुलिस-सङ्गठनस्य माध्यमेन वाट्सन्-इत्यस्य कृते अन्तर्राष्ट्रीय-अवरोध-पत्रं जारीकृतम्

एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् फ्रान्स्देशे मैक्रों इत्यनेन वाट्सन् इत्यस्य मुक्तिं आह्वयितुं याचिकायां ३,८८,००० हस्ताक्षराणि प्राप्तानि। फ्रांसदेशस्य हरितपक्षस्य सांसदाः अपि मैक्रों इत्यस्य उपरि दबावं कुर्वन्ति। तदतिरिक्तं ८९ वर्षीयः फ्रांसदेशस्य मनोरञ्जन-कथा ब्रिजिट् बार्डोट् २२ तमे दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत्, "पौलस्य उद्धाराय अस्माभिः यत्किमपि कर्तुं शक्यते तत् सर्वं कर्तव्यम्" इति