समाचारं

येलोस्टोन् उद्याने जलतापीयविस्फोटः, पङ्कशिलाः आकाशे उत्तिष्ठन्ति, यथा "२०१२" इत्यस्मिन् विश्वस्य दृश्यस्य अन्त्यम्।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलै-मासस्य २३ दिनाङ्के प्रातःकाले येलोस्टोन्-राष्ट्रियनिकुञ्जे जलतापीय-विस्फोटः जातः

अमेरिकीभूवैज्ञानिकसर्वक्षणस्य अनुसारं कोऽपि चोटः न ज्ञाता, परन्तु अयं क्षेत्रः सर्वेषां कृते बन्दः एव अस्ति ।

उद्यानस्य बिस्कुट् बेसिन् क्षेत्रे प्रातः १० वादनस्य समीपे एषः विस्फोटः अभवत् । अनेकाः पर्यटकाः विस्फोटस्य भिडियो गृहीतवन्तः, केषुचित् भिडियोषु एकः महिला स्वबालद्वयं धावितुं आह्वयति इति श्रूयते ।

बिस्कुटबेसिन् येलोस्टोन्-नगरस्य ग्राण्ड्-प्रिज्म-ओल्ड्-फेथफुल्-इत्येतयोः मध्ये स्थितम् अस्ति, यत् क्षेत्रं सक्रियभूतापीयक्रियाकलापस्य, नित्यं गीजर-विस्फोटस्य च कृते प्रसिद्धम् अस्ति विस्फोटेन जलतापीयद्रवस्य बृहत् परिमाणं विस्फोटितम् अभवत्, येन दशमीटर् ऊर्ध्वं जलस्तम्भाः, वाष्पमेघाः च निर्मिताः ।

दक्षिणकैलिफोर्नियादेशस्य पामस्प्रिंग्स्-नगरस्य पर्यटकः व्लाडा मार्च् नामिका उपर्युक्तं भिडियो गृहीतवती, सा स्वमातरं बालकद्वयं च येलोस्टोन्-उद्यानं द्रष्टुं नीतवती सा तत्कालीनस्य दृश्यस्य वर्णनं कृतवती यत् "वयं अन्तरालस्य आनन्दं लभन्तः आसन् । ​​"वसन्तस्य सुन्दरं दृश्यम् , सहसा उच्चैः शब्दं श्रुत्वा, ततः उष्णजलस्य वाष्पस्य च महतीं मात्रां निर्वहन्तं दृष्टवान्, दृश्यं अतीव आश्चर्यजनकम् आसीत्।"

सा स्वपुत्रद्वयं धावितुं आह्वयति स्म, उन्मत्ततया स्वस्य ७० वर्षीयं मातरं अन्वेषितवती, परन्तु सा कुत्रापि न दृश्यते स्म । यदा तस्याः माता पुनः प्रादुर्भूतवती तदा मार्चः अवदत् यत् "सा शिरःतः पादौ यावत् भस्मना आवृता आसीत्" इति ।

कारणम्‌

दबावपरिवर्तनेन जलतापीयविस्फोटाः भवन्ति

नियमितरूपेण आकाशे वाष्पं प्रक्षिपन्त्याः ओल्ड फेथफुल् इत्यस्य उत्तरदिशि कतिपयेषु माइलेषु अयं विस्फोटः अभवत् । "एषः समयः ओल्ड फेथफुल् गीजर इत्यस्मात् बहु भिन्नः अस्ति यत् येलोस्टोन् ज्वालामुखी वेधशालायाः निदेशकः माइकल पोलैण्ड् इत्यनेन उक्तं यत् उद्यानस्य जलतापीयप्रणाल्याः भूमिगत "पाइप्स्" इत्यस्मिन् जलस्य वाष्पस्य कारणेन सहसा Occurring इति परिणमति इति कारणेन जलतापीयविस्फोटः अभवत् , अयं परिवर्तनः भूकम्पादिभिः प्रमुखैः घटनाभिः कारणीभूतः भवितुम् अर्हति । " " .

अमेरिकी भूवैज्ञानिकसर्वक्षणं व्याख्यायते यत् "जलतापीयविस्फोटाः हिंसकाः घटनाः सन्ति येषु उष्णजलस्य, वाष्पस्य, पङ्कस्य, शिलाखण्डानां च द्रुतगत्या निष्कासनं भवति

ते "संबद्धद्रवस्य अतल्लीनजलाशयेषु भवन्ति ये तेषां क्वथनबिन्दौ वा समीपे वा सन्ति, तापक्षेत्रस्य अधः । यदि दाबः सहसा न्यूनः भवति तर्हि एते द्रवाः शीघ्रमेव वाष्परूपेण परिणतुं शक्नुवन्ति यतोहि वाष्पअणुः बहु बृहत्तरद्रवअणुभ्यः न्यूनं स्थानं गृह्णाति, अतः वाष्परूपेण परिवर्तनेन महत्त्वपूर्णः विस्तारः भविष्यति, परितः शिलाखण्डस्य विस्फोटः भविष्यति, मलिनमवशेषः च निष्कासितः भविष्यति” इति एजेन्सी अवदत् ।

अमेरिकी भूवैज्ञानिक सर्वेक्षण

ज्वालामुखीविस्फोटं न करिष्यति

वस्तुतः पूर्वं येलोस्टोन् उद्याने अपि एतादृशाः विस्फोटाः अभवन् । अभिलेखाः दर्शयन्ति यत् नोरिस् गेजरबेसिन् इत्यस्मिन् पोर्क चॉप् गीजरः १९८९ तमे वर्षे एकवारं विस्फोटितवान्, निगरानीयसाधनेन २०२४ तमे वर्षे एप्रिलमासस्य १५ दिनाङ्के नोरिस् गेजरबेसिन् इत्यस्मिन् लघुविस्फोटः अभिलेखितः २००९ तमे वर्षे मेमासस्य १७ दिनाङ्के बिस्कुट्-बेसिन्-नगरे अद्यतनस्य सदृशः विस्फोटः अभवत् । " " .

अनेके नेटिजनाः चिन्तिताः सन्ति यत् येलोस्टोन् विस्फोटः "२०१२" इति चलच्चित्रे इव विनाशकारी भविष्यति? अमेरिकी भूवैज्ञानिकसर्वक्षणस्य अधिकारिणः एकस्मिन् वक्तव्ये आश्वासनं दत्तवन्तः यत् एषा घटना ज्वालामुखीक्रियाकलापस्य परिवर्तनेन सह सम्बद्धा नास्ति।

अमेरिकी भूवैज्ञानिकसर्वक्षणेन एकस्मिन् वक्तव्ये उक्तं यत् "निरीक्षणदत्तांशैः येलोस्टोन् क्षेत्रे कोऽपि परिवर्तनः न दृश्यते । अद्यतनः विस्फोटः ज्वालामुखीप्रणाल्याः अन्तः क्रियाकलापं न प्रतिबिम्बयति, यत् सामान्यक्रियाकलापस्तरस्य एव तिष्ठति । अद्यतनसदृशाः जलतापीयविस्फोटाः ज्वालामुख्याः आसन्नविस्फोटः न भवन्ति .

"यद्यपि मानव-इतिहासस्य बृहत् जलतापीय-विस्फोटाः असामान्याः सन्ति तथापि भविष्ये येलोस्टोन्-राष्ट्रियनिकुञ्जे पुनः एतादृशस्य घटनायाः सम्भावना अल्पा नास्ति । विगत-१६,००० वर्षेषु घटितानां बृहत्-जलतापीय-विस्फोटानां आधारेण सम्भवति यत् प्रत्येकं कतिपयेषु hundred years बृहत्तमः विस्फोटः पर्याप्तः विशालः आसीत् यत् १०० मीटर् (३२८ पाद) विस्तृतं गड्ढारूपं वेण्ट् निर्माति स्म” इति प्रतिवेदने अपि उक्तम् ।