समाचारं

पूर्वपीढीयाः तुलने Xiaomi, vivo, Honor, OPPO इत्येतयोः प्रमुखाः कथं कार्यं कुर्वन्ति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि एण्ड्रॉयड् ब्राण्ड् लोकप्रियतां प्राप्तुं प्रमुखं वा उच्चस्तरीयं उत्पादं न अवलम्बन्ते तथापि उच्चस्तरीयाः उत्पादाः यावन्तः विक्रीयन्ते तावत् अधिका सूचना प्राप्नुयुः न्यूनातिन्यूनं एकः पीढी अन्यस्मात् अधिकं प्रबलः भविष्यति, अन्यथा प्रत्येकस्य ब्राण्ड् इत्यस्य सूचना नष्टा भविष्यति। अहं मन्ये सर्वे एतत् सत्यं अवगच्छन्ति, परन्तु अस्मिन् वर्षे Xiaomi, vivo, Honor, OPPO इत्येतयोः प्रमुखाः किञ्चित् हिमः अग्निः च इव अनुभूयते।



किमर्थमिदं वदसि ? यतः 23 जुलाई दिनाङ्के उद्योगस्य अन्तःस्थैः "Smart Chip Insider" इत्यनेन पूर्वपीढीयाः तुलने Xiaomi 14 Pro, vivo X100 Pro, Honor Magic6 Pro, OPPO Find X7 Ultra इत्येतयोः विक्रयदत्तांशः दत्तः सूचना दर्शयति यत् Xiaomi Mi 14 Pro इत्यस्य विक्रयमात्रा Xiaomi Mi 13 Pro इत्यस्य तुलने प्रायः त्रिगुणा वर्धिता अस्ति; Honor Magic6 Pro इत्यस्य विक्रयमात्रा पूर्वपीढीयाः अपेक्षया ८०% अधिकं भवति अन्येषु शब्देषु Honor Magic6 Pro इत्यस्य विक्रयमात्रा पूर्वपीढीयाः अपेक्षया अधिका नास्ति । सर्वाधिकं दुष्टं OPPO Find X7 Ultra भवितुम् अर्हति OPPO Find X6 Pro इत्यस्य तुलने वर्तमानविक्रयस्य मात्रा 60% न प्राप्ता। अवश्यं सः अपि अवदत् यत् एतत् OPPO Find X7 Ultra उन्नयनस्य कारणेन भवितुम् अर्हति इति।



एतेन ज्ञायते यत् Xiaomi Mi 14 Pro, vivo X100 Pro च सर्वाधिकं सफलाः सन्ति, पूर्वपीढीयाः तुलने विक्रयः महतीं वर्धते । पूर्वोद्योगस्य आँकडाभिः एतत् सिद्धम् अभवत् तेषु Xiaomi Mi 14 Pro इत्यस्य विक्रयः आरम्भादेव अतीव प्रबलः आसीत्, तथा च Xiaomi Mi 13 Pro इत्यस्मात् बहु अधिकं सफलः आसीत् । vivo X100 Pro इत्यस्य अपि तथैव भवति, अधुना जनानां कृते vivo X100s Pro अपि अस्ति, पूर्वपीढीयाः तुलने समग्रविक्रयः वर्धते । एतेन ज्ञायते यत् एतौ आदर्शौ उपभोक्तृभिः यथार्थतया स्वीकृतौ स्तः, उपभोक्तृभ्यः च तेषां मूल्यं दातुं शक्यते । एषः एव सम्यक्तमः विकल्पः, यथा नेटिजनानाम् अन्तरक्रियायां उक्तं यत्, "भवन्तः यथा यथा नेटवर्क्-जनानाम् अवहेलनां कुर्वन्ति तथा तथा विक्रयः उत्तमः भविष्यति, तथा च भवन्तः नेटवर्क्-जनानाम् आकर्षणं यथा यथा कुर्वन्ति तथा तथा विक्रयः दुर्बलः भविष्यति। सर्वे मोबाईलस्य परिणामं द्रष्टुं शक्नुवन्ति।" दूरभाषनिर्मातारः ये नेटिजनानाम् वचनं शृण्वन्ति।"



अवश्यं एतत् सर्वं शीघ्रमेव अतीतं भविष्यति, यतः २०२५ तमस्य वर्षस्य प्रमुखाणि पूर्वमेव सज्जीकृतानि सन्ति । अक्टोबर्-मासस्य अन्ते वाणिज्यिक-उपयोगः आरभ्यते, सर्वेषां ब्राण्ड्-संस्थानां च अनुभवस्य सारांशः, अस्मात् विक्रय-मात्रायाः पाठः च आकर्षितव्यः । यदि भवन्तः सद्कार्यं कुर्वन्ति तर्हि तेषां उपयोगं निरन्तरं कुर्वन्तु, यदि भवन्तः कार्याणि सम्यक् न कुर्वन्ति तर्हि तत्क्षणमेव मुक्ताः भवेयुः।