समाचारं

फोल्डेबल आईफोन् २०२६ तमे वर्षे विमोचितः भवितुम् अर्हति, डिजाइनं सैमसंग फोल्डिंग् स्क्रीन इत्यस्मात् प्रेरितम् अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार]अधुना एव प्रासंगिकवार्ता अभवत् यत् एप्पल् क्रान्तिकारी डिजाइनेन सह फोल्डेबल-आइफोन् विकसितं करोति एतत् उत्पादं २०२६ तमे वर्षे एव उपभोक्तृभिः सह मिलितुं शक्नोति, अस्य फोल्ड्-करणीय-आइफोन्-इत्यस्य डिजाइनं च सैमसंगस्य २०२० तमे वर्षे The Galaxy Z Flip इत्यस्मात् प्रेरितम् अस्ति एतत् नवीनतां साकारयितुं एप्पल् इत्यनेन अद्यैव एशियादेशस्य आपूर्तिकर्ताभिः सह सहकार्यं कृत्वा फोल्डेबल-आइफोन्-उत्पादनार्थं आवश्यकानां सहायकसामग्रीणां विषये चर्चा कृता अस्ति


अयं तन्तुयोग्यः iPhone उपरितनं अधः च तन्तुयुक्तं डिजाइनं स्वीकुर्यात्, तस्य विस्तारितः आकारः च पारम्परिकस्य iPhone इत्यस्य सदृशः भविष्यति इति कथ्यते स्मार्टफोन-विपण्ये इयं डिजाइन-अवधारणा अद्यापि दुर्लभा अस्ति इति अवगम्यते यत् एप्पल्-कम्पनी तन्तु-स्क्रीन्-सम्बद्धानि पेटन्ट्-पत्राणि अपि सक्रियरूपेण प्राप्तवती अस्ति तथा च सैमसंग-प्रदर्शनेन सह प्यानल-आपूर्ति-अनुबन्धे हस्ताक्षरं कृतवान् एतेन ज्ञायते यत् एप्पल्-संस्थायाः फोल्डिंग्-स्क्रीन्-प्रौद्योगिक्याः, एप्लिकेशनस्य च अनुसन्धानं विकासं च अतीव गम्भीरतापूर्वकं गृह्यते।

एप्पल् मूलतः प्रथमं मार्केट्-प्रतिक्रियायाः परीक्षणार्थं फोल्डेबल-आइपैड्-प्रक्षेपणस्य योजनां कृतवती, परन्तु चीनीय-विपण्ये यत् आव्हानं भवति तस्य कारणात् कम्पनी फोल्ड्-करणीय-आइफोन्-प्रक्षेपणं प्राथमिकताम् अददात्

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु