समाचारं

कस्तूरी : मानवरूपी रोबोट्-इत्यस्य सामूहिकरूपेण उत्पादनं कृत्वा २०२६ तमे वर्षे वितरणं भविष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै दिनाङ्के प्रातःकाले बीजिंगसमये टेस्ला इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् ।द्वितीयत्रिमासे कम्पनीयाः २५.५ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यदा तु गतवर्षस्य समानकालस्य २४.९२७ अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम् त्रैमासिकस्य लाभः १.८ अब्ज अमेरिकीडॉलर् आसीत् । तस्मिन् एव काले आयोजिते टेस्ला-द्वितीय-त्रैमासिक-२०२४-उपार्जने टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अवदत् यत् अस्मिन् वर्षे अक्टोबर्-मासस्य १० दिनाङ्के रोबोटाक्सी (मानवरहित-टैक्सी) विमोचिता भविष्यति, अस्य वर्षस्य अन्ते यावत् तस्य प्रारम्भः भवितुं शक्नोति आगामिवर्षे उपयोगं कुर्वन्तु। टेस्ला इत्यस्य द्वितीयपीढीयाः मानवरूपी रोबोट् ऑप्टिमसः पूर्वमेव कारखाने बैटरी-सम्बद्धानि कार्याणि सम्पादयति इति अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते यावत् सहस्राणि ऑप्टिमस्-कम्पनयः टेस्ला-कारखाने कार्याणि करिष्यन्ति, तथा च बाह्यग्राहकेभ्यः २०२६ तमे वर्षे वितरणं आरभ्यते

मस्कः अवदत् यत् टेस्ला अस्मिन् वर्षे अन्ते यावत् यूरोप-चीन-इत्यादिषु केषुचित् विपण्येषु FSD (Full Self-Driving) अनुज्ञापत्रं प्राप्तुं शक्नोति।

वितरितगणनाशक्तिविषये मस्कस्य मतं यत् आगामिवर्षस्य अन्ते यत् AI5 चिप् उत्पादनं भविष्यति तत् वितरितगणनाशक्तिं स्पष्टं विकल्पं करिष्यति। भौतिकदृष्ट्या भविष्ये वाहनानि एआइ५ अपि च ततः उपरि चिप्स्-इत्यनेन सुसज्जितानि भविष्यन्ति, तथा च एते चिप्स्-इत्येतत् यदा वाहनानि रोबोट्-इत्येतयोः निष्क्रियतायां आश्चर्यजनकं परिमाणं अनुमानगणनाः प्रदातुं शक्नुवन्ति

आँकडा दर्शयति यत् टेस्ला २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकरूपेण ४१०,००० तः अधिकानि विद्युत्वाहनानि निर्मितवती, तस्य वितरणस्य मात्रा च ४४४,००० वाहनानि अतिक्रान्तवती, यत् मासे मासे १४.७% वृद्धिः अभवत् शङ्घाई-गीगा-फैक्ट्री महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, जूनमासे वितरणस्य मात्रा ७१,००७ वाहनानि यावत् अभवत्, घरेलुविक्रयः च ५९,२६१ वाहनानां कृते वर्धितः अस्ति जुलाईमासस्य एकस्य त्रैमासिकस्य प्रथममासे घरेलुवितरणमात्रायाः अभिलेखः स्थापितः भविष्यति इति अपेक्षा अस्ति। पञ्चवर्षीयं शून्यव्याजनीतिः अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं विस्तारिता अस्ति। द्वितीयत्रिमासे टेस्ला-संस्थायाः ४६८० बैटरी-उत्पादनं मासे मासे ५०% वर्धितम् ।

रिपोर्ट्-अनुसारं टेस्ला-संस्थायाः अग्रिम-पीढीयाः नूतन-माडलः योजनानुसारं २०२५ तमस्य वर्षस्य प्रथमार्धे उत्पादनं आरभेत, तथा च विद्यमान-उत्पादन-रेखानां उपयोगं कर्तुं शक्नोति, एतेन प्रायः ३० लक्ष-वाहनानां विद्यमान-उत्पादन-क्षमतायाः अधिकतमं उपयोगः भविष्यति, तस्य तुलने ५०% प्राप्तिः भविष्यति 2023. वृद्धि के. ततः टेस्ला नूतनानां उत्पादनपङ्क्तौ निवेशं करिष्यति।