समाचारं

Fresh Morning Technology丨AI प्रथमवारं गूगलस्य द्वितीयत्रिमासिकस्य मेघराजस्वं १० अरब अमेरिकीडॉलराधिकं कर्तुं साहाय्यं करोति Tesla इत्यस्य द्वितीयत्रिमासे प्रदर्शनं मिश्रितम् अस्ति;

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21st Century Business Herald New Quality Productivity Research Institute व्यापक प्रतिवेदन

सुप्रभातम्, पुनः नूतनः दिवसः आरभ्यते। विगत २४ घण्टेषु प्रौद्योगिकी-उद्योगे कानि रोचक-विषयाणि घटितानि? आगच्छन्तु 21tech इत्यनेन सह पश्यन्तु।

[बृहत् मौसमस्य फलकम्] ।

1. एआइ इत्यनेन द्वितीयत्रिमासे प्रथमवारं गूगलस्य मेघराजस्वं 10 अरब अमेरिकीडॉलर् अतिक्रमितुं साहाय्यं कृतम्। जुलैमासस्य २३ दिनाङ्के पूर्वसमये गूगलस्य मूलकम्पनी अल्फाबेट् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनस्य घोषणा कृता । द्वितीयत्रिमासे अल्फाबेट् इत्यस्य कुलराजस्वं ८४.७४ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १४% वृद्धिः अभवत्, शुद्धलाभः च २३.६२ बिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २९% वृद्धिः अभवत् मेघव्यापारस्य, यस्य विषये विपणः सर्वाधिकं चिन्तितः अस्ति, गूगलस्य अग्रिमवृद्धि-इञ्जिनः इति गण्यते, तस्य द्वितीयत्रिमासे १०.३५ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, वर्षे वर्षे २९% वृद्धिः, परिचालनलाभः च त्रिगुणितः १.१७२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् . गूगलक्लाउड् इत्यनेन प्रथमवारं १० अरब अमेरिकीडॉलर् अधिकं त्रैमासिकं राजस्वं, एकबिलियन अमेरिकी डॉलरात् अधिकं परिचालनलाभं च प्राप्तम् । कम्पनीकार्यकारिणः अर्जन-आह्वान-पत्रे पुष्टिं कृतवन्तः यत् कृत्रिम-बुद्धेः माङ्गल्याः कारणात् मेघ-राजस्वं वर्धितम् । मूलविज्ञापनव्यापारराजस्वं द्वितीयत्रिमासे ११% वर्धमानं ६४.६२ अरब डॉलरं यावत् अभवत्, परन्तु प्रथमत्रिमासे समग्रविज्ञापनराजस्ववृद्धेः अपेक्षया न्यूनम् आसीत्, यदा वर्षे वर्षे १३% वर्धमानं ६१.६६ अरब डॉलरं यावत् अभवत्

2. टेस्ला इत्यस्य द्वितीयत्रिमासिकस्य परिणामाः मिश्रिताः आसन् । २३ जुलै दिनाङ्के पूर्वसमये टेस्ला २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं घोषितवान् ।कुलराजस्वं २५.५ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २% वृद्धिः विश्लेषकाः वर्षे वर्षे १.२% न्यूनतां २४.६३ अमेरिकीडॉलर् यावत् अभवत् इति अपेक्षां कृतवन्तः अरब, अमेरिकीडॉलरस्य परिचालनलाभः, वर्षे वर्षे ३३% न्यूनः । वाहनव्यापारात् १९.८८ अब्ज अमेरिकीडॉलर्-रूप्यकाणां राजस्वं वर्षे वर्षे ७% न्यूनम्, ऊर्जा-विद्युत्-उत्पादन-ऊर्जा-भण्डारण-व्यापारात् ३.०१४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं च वर्षे वर्षे दुगुणं जातम् टेस्ला इत्यनेन उक्तं यत् द्वितीयत्रिमासे अभिलेखात्मकं कुलराजस्वं प्राप्तम्, तथैव ऊर्जाव्यापारस्य मुख्यविषयान् प्रकाशयति। तस्मिन् एव काले टेस्ला-संस्थायाः अपेक्षा अस्ति यत् २०२४ तमे वर्षे विक्रयवृद्धिः महती न्यूना भविष्यति, तृतीयवित्तत्रिमासे उत्पादनस्य त्रैमासिक-त्रैमासिकं वृद्धिः भविष्यति इति अपेक्षा अस्ति वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं टेस्ला-संस्थायाः शेयर-मूल्येन विपण्यस्य उद्घाटनानन्तरं तस्य क्षयः त्वरितः अभवत्, तथा च घण्टानां पश्चात् न्यूनता ४% अधिका अभवत् ८% तः अधिकम् ।

3. मेटा आधिकारिकतया लामा 3.1 बृहत् मॉडलं विमोचयति। २३ जुलै दिनाङ्के प्रशान्तसमये मेटा आधिकारिकतया स्वस्य नवीनतमं मुक्तस्रोतप्रतिरूपं llama3.1 विमोचितवान्, यस्मिन् त्रयः पैरामीटर् संस्करणाः सन्ति: ८B, ७०B, ४०५B च । Llama 3.1 405B 128K Tokens इत्यस्य सन्दर्भदीर्घतां समर्थयति तथा च 15 trillion Tokens इत्यस्य आधारेण 16,000 तः अधिकेषु H100 GPUs इत्यत्र प्रशिक्षितः अस्ति । मूल्याङ्कनपरिणामेषु ज्ञायते यत् लामा ३.१ ४०५बी जीपीटी-४ओ, क्लाउड् ३.५ सॉनेट्, जेमिनी अल्ट्रा इत्यादिभिः उद्योगप्रमुखमाडलैः सह तुलनीयम् अस्ति । २२ जुलै दिनाङ्के रेडिट् इत्यादिषु प्रौद्योगिकीसमुदायेषु लामा ३.१ इत्यस्य मॉडल्, बेन्चमार्क् परिणामाः च लीक् कृताः, हग्गिंग्फेस् इत्यादिषु समुदायेषु लामा ३.१ इत्यस्य चुम्बकलिङ्काः प्रसारिताः

4. हुवावे पुनः “जीनियस-बालकानाम्” नियुक्तिं करोति । २३ जुलै दिनाङ्के आधिकारिकेन "हुआवे भर्ती" सार्वजनिकलेखे उक्तं यत् हुवावे विश्वस्य सर्वेभ्यः "प्रतिभाशालिनः किशोरान्" नियुक्तं करिष्यति इति । भर्ती आवश्यकतानां दृष्ट्या हुवावे इत्यनेन उक्तं यत् विद्यालयेषु, प्रमुखेषु, शैक्षणिकयोग्यतासु वा कोऽपि प्रतिबन्धः नास्ति, परन्तु गणितं, भौतिकशास्त्रं, रसायनशास्त्रं, सङ्गणकं, कृत्रिमबुद्धिः इत्यादिषु सम्बद्धेषु क्षेत्रेषु विशेषा उपलब्धिः आवश्यकी भवति, यथा भारी वैज्ञानिकसंशोधनपरिणामाः/ शीर्ष-अन्तर्राष्ट्रीय-प्रतियोगितासु कागदपत्राणि/पेटन्ट-पुरस्कारं वा प्राप्नुवन्ति, तथा च प्रौद्योगिकी-नेता भवितुं आकांक्षन्ति। पूर्ववर्षेभ्यः तुलने अस्मिन् समये "मेजर-विषये प्रतिबन्धितम्" इति नूतनः उल्लेखः अस्ति, "मुख्यप्रयोगशालाभ्यः/शीर्षवर्गेभ्यः स्नातकः" इति बोनस्-वस्तुनः उल्लेखः नास्ति

5. लेई जुन् इत्यनेन उक्तं यत् Xiaomi SU7 Ultra इत्यस्य सामूहिकनिर्माणसंस्करणं आगामिवर्षे प्रक्षेपणं भविष्यति। २०२४ तमे वर्षे लेइ जुन् इत्यस्य वार्षिकभाषणस्य पुनरागमनस्य लाइव् प्रसारणस्य समये २३ जुलै दिनाङ्के लेइ जुन् इत्यनेन प्रकटितं यत् आगामिवर्षस्य प्रथमार्धे Xiaomi SU7 Ultra इत्यस्य सामूहिकनिर्माणसंस्करणं प्रक्षेपणं भविष्यति, मूल्यं च किञ्चित् महत् भविष्यति कथ्यते यत् सामूहिकरूपेण निर्मितं कारं आदर्शकारस्य समानं चेसिस् संरचना, मोटरं, बैटरीपैकं च उपयुज्यते अर्थात् V8s+V8s+V6s त्रिमोटरं, १५४८ अश्वशक्तियुक्तं, चुम्बकीयटाइल् अपि किरिन् इत्यनेन सुसज्जितम् अस्ति द्वितीय-पीढीयाः बैटरी । परन्तु उत्पादनसंस्करणस्य पूर्णकार्बनविन्यासः नास्ति तथा च नियमितसंस्करणेन, ट्रैकसंस्करणेन च विभक्तः अस्ति । तदतिरिक्तं नूतनानां उपयोक्तृणां शक्तिः पूर्णतया मुक्ता न भविष्यति, परन्तु दुर्घटनानां परिहाराय तेषां वाहनचालनस्तरस्य अनुसारं क्रमेण अनलॉक् भविष्यति ।

[सूचीकृतः पूंजीप्रवाहः] ।

1. हाङ्गकाङ्ग-देशे मिडिया-संस्थायाः सूचीकरणं चीन-प्रतिभूति-नियामक-आयोगे पञ्जीकृतम् आसीत् । २३ जुलै दिनाङ्के चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थलेन मिडिया ग्रुप् कम्पनी लिमिटेड् इत्यस्य विदेशेषु निर्गमनस्य सूचीकरणस्य च दाखिलीकरणस्य सूचना जारीकृता दाखिलसूचनानुसारं मिडिया समूहः विदेशेषु सूचीकृतसाधारणशेयरं ६५०,८४८,६३३ तः अधिकं न निर्गत्य हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृत्य योजनां करोति २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्के मिडिया-समूहेन प्रथमवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरण-अनुरोधः प्रदत्तः । २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २९ दिनाङ्के मिडिया-समूहेन पुनः स्वस्य वक्तव्यं प्रदत्तम्, तस्य संयुक्तप्रायोजकाः च बैंक् आफ् अमेरिका सिक्योरिटीज्, सीआईसीसी च आसन् ।

2. Pony.ai अस्मिन् वर्षे सितम्बरमासे अमेरिकादेशे IPO कर्तुं शक्नोति। विषये परिचितानाम् अनुसारं स्वायत्तवाहनचालनस्य क्षेत्रे एकशृङ्गकम्पनी Pony.ai, अस्मिन् वर्षे सितम्बरमासे एव अमेरिकादेशे IPO कर्तुं शक्नोति। सूत्रेण इदमपि उक्तं यत् अमेरिकी-शेयर-बजारे सूचीकरणस्य Pony.ai-इत्यस्य कठिनता प्रक्रियायां एव न भवति, अपितु संस्थापक-दलस्य, प्रारम्भिक-निवेशकानां, द्वितीयक-बाजार-निवेशकानां च मनोवैज्ञानिक-अपेक्षाणां सन्तुलनं कर्तुं शक्नुवन्तं सूचीकरण-मूल्यांकनं अन्वेष्टुं वर्तते |. तस्य प्रतिक्रियारूपेण Pony.ai इत्यनेन अद्यापि प्रतिक्रिया न दत्ता।

【प्रवृत्ति नवीन उत्पाद】

1. एप्पल् इत्यस्य फोल्डेबल-आइफोन् २०२६ तमे वर्षे विमोचितं भवितुम् अर्हति । समाचारानुसारं विषये परिचितौ जनाभ्यां एप्पल्-कम्पनी एकं फोल्ड्-करणीयं आईफोन् विकसयति यत् २०२६ तमे वर्षे एव प्रदर्शितं भविष्यति इति प्रकाशितम् । अन्तिमेषु मासेषु एप्पल्-कम्पनी एशिया-देशस्य आपूर्तिकर्तानां कृते दूरभाषस्य घटकानां निर्माणार्थं सम्पर्कं कृतवती अस्ति ।

2. बैडु हेल्थ बुद्धिमान् एजेण्ट् परिवारं मुक्तं करोति। अद्यैव बैडु हेल्थ इत्यनेन स्मार्ट एजेण्ट्-परिवारः प्रकाशितः, यत्र एआइ सटीक-वैद्य-अन्वेषणं, एआइ-चिकित्सा-रिपोर्ट्-व्याख्या, एआइ-दवा-सहायकः, एआइ-त्वक्-परिचयः, एआइ-निद्रा-सहायकः इत्यादयः उत्पादाः सन्ति वर्तमान समये ए.आइ.स्वास्थ्यप्रश्नोत्तरसेवायां २० लक्षाधिकाः दैनिकसक्रियप्रयोक्तारः सन्ति, एआइ औषधसहायकः कुलतः २ कोटिभ्यः अधिकेभ्यः जनानां सेवां कृतवान्, एआइ चिकित्साप्रतिवेदने च १०० तः अधिकाः प्रतिवेदनप्रकाराः समर्थिताः सन्ति . चिकित्सासेवाकम्पनीनां कृते बैडु हेल्थ् इत्यनेन आध्यात्मिकचिकित्सायाः कृते अपि स्वस्य मुक्तमञ्चस्य उन्नयनं कृतम् अस्ति, यत् उपपरिचयनिदानं, परामर्शपूर्वनिदानं, औषधप्रश्नोत्तरं, लक्षणस्वनिदानं, सहायकनिदानम् इत्यादीनि चिकित्सासेवा एपिआइ प्रदातुं शक्नोति, तथा च निःशुल्क एपिआइ 10 मिलियन टोकन कोटा प्रदाति।