समाचारं

टेस्ला इत्यस्य Q2 इत्यस्य राजस्वं २५.५ बिलियन अमेरिकी डॉलर आसीत् तथा च ४४४,००० वाहनानि वितरितानि Musk: Robotaxi इति १० अक्टोबर् दिनाङ्के विमोचितम्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

24 जुलाई, 2019 दिनाङ्के समाचारः।टेस्ला २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रतिवेदनं प्रकाशितवान् टेस्ला इत्यनेन एकत्रिमासे २५.५ अरब अमेरिकी डॉलर (लगभग १८५.५ अरब आरएमबी) राजस्वं प्राप्तम्, त्रैमासिकं गैर-जीएएपी शुद्धलाभं १.८ अरब अमेरिकी डॉलर (लगभग १३.१ अरब आरएमबी) च प्राप्तम् ऊर्जाभण्डारणव्यापारः तीव्रगत्या वर्धमानः अस्ति, द्वितीयत्रिमासे स्थापिता क्षमता ९.४ GWh यावत् अभवत्, येन एकः अभिलेखः स्थापितः, येन समग्रखण्डस्य राजस्वं सकललाभं च नूतनं उच्चतमं स्तरं प्राप्तवान्

टेस्ला-वितरणस्य दृष्ट्या वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे टेस्ला-संस्थायाः वैश्विकरूपेण ४१०,००० तः अधिकानि विद्युत्वाहनानि निर्मिताः, तस्य वितरणस्य मात्रा च ४४४,००० वाहनानि अतिक्रान्तवती, यत् मासे मासे १४.७% वृद्धिः अभवत्, यत् वालस्ट्रीट्-संस्थागत-अपेक्षां अतिक्रान्तम् .शङ्घाईसुपर कारखाना महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन् जूनमासे वितरणं ७१,००७ वाहनानां यावत् अभवत्, आन्तरिकविक्रयः च ५९,२६१ वाहनानां कृते वर्धितः । जुलाईमासस्य एकस्य त्रैमासिकस्य प्रथममासे घरेलुवितरणमात्रायाः अभिलेखः स्थापितः भविष्यति इति अपेक्षा अस्ति।

बहिः जगतः चिन्ताजनकं FSD इत्यस्य प्रगतेः विषये वदन्,कस्तूरीवदन् टेस्ला अस्मिन् वर्षे अन्ते यावत् अन्येषु विपण्येषु, यथा यूरोप-चीन-देशेषु, FSD-अनुज्ञापत्रं प्राप्तुं शक्नोति ।

मस्कः उल्लेखितवान् यत् द्वितीयपीढीयाः मानवरूपः रोबोट् ऑप्टिमस् पूर्वमेव कारखाने बैटरी-सम्बद्धानि कार्याणि सम्पादयति इति अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते यावत् सहस्राणि ऑप्टिमस्-इत्येतत् टेस्ला-कारखाने कार्याणि करिष्यन्ति, तथा च बाह्यग्राहकेभ्यः वितरितुं आरभन्ते २०२६ तमे वर्षे ।

मस्कः अवदत् यत् रोबोटाक्सी अक्टोबर्-मासस्य १० दिनाङ्के प्रदर्शितं भविष्यति, अस्य वर्षस्य अन्ते वा न्यूनातिन्यूनं आगामिवर्षे वा उपयोगाय स्थापयितुं शक्यते।

आर्क इन्वेस्ट् इत्यस्य मुख्यकार्यकारी कैथी वुड् इत्यनेन टेस्ला इत्यस्य विपण्यमूल्यस्य अत्यन्तं आशावादी भविष्यवाणी कृता इति कथ्यते यत् -स्वचालक टैक्सी मञ्चव्यापारः तस्य स्टॉकमूल्यं प्रायः १० गुणान् वर्धयिष्यति। सा अवदत् यत् स्वयमेव चालयति टैक्सी-पारिस्थितिकीतन्त्रं ८ खरबतः १० खरबं यावत् अमेरिकी-डॉलर्-पर्यन्तं वैश्विक-राजस्व-अवसरं भविष्यति, तस्य अर्धं भागं टेस्ला-सदृशाः मञ्च-प्रदातारः भविष्यन्ति |. (डिङ्क्षि) ९.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।