समाचारं

हेनान्-नगरस्य राज्यपालः - अहम् आशासे यत् फॉक्सकॉन्-कम्पनी हेनान्-नगरे निवेशं कर्तुं स्वस्य विश्वासं सुदृढां करिष्यति |

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेनानतः विज्ञप्त्यानुसारं 22 जुलै 2019 दिनाङ्के । हेनान् प्रान्तीयजनसर्वकारः फॉक्सकोन् प्रौद्योगिकीसमूहः च झेङ्गझौ-नगरे सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ । प्रान्तीयदलसमितेः सचिवः लू याङ्गशेङ्गः हस्ताक्षरसमारोहे उपस्थितः भूत्वा सहकार्यसम्झौते हस्ताक्षरस्य साक्षी अभवत्। गवर्नर् वाङ्ग काई, फॉक्सकॉन् टेक्नोलॉजी ग्रुप् अध्यक्षः लियू याङ्ग्वेई च द्वयोः पक्षयोः कृते अनुबन्धे हस्ताक्षरं कृतवन्तौ ।

प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च पक्षतः वाङ्ग काई इत्यनेन लियू याङ्ग्वेइ इत्यस्य प्रतिनिधिमण्डलस्य च हेनान्-नगरे स्वागतं कृतम् । सः अवदत् यत् हेनान् महासचिवस्य शी जिनपिङ्गस्य “प्रथमः भवितुं प्रयत्नः करणीयः अपि च अधिकं उत्कृष्टतां प्राप्तुं” गम्भीरनिर्देशान् मनसि धारितवान्, “द्वयोः गारण्टीयोः” लंगरं कृतवान्, “दश प्रमुखरणनीतयः” कार्यान्वितुं निरन्तरं कृतवान् तथा च “दश प्रमुखनिर्माणानां प्रचारं कृतवान् ”.

वाङ्ग काई इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु हेनान्-नगरे फॉक्सकॉन्-नगरस्य विकासाय हेनान्-प्रान्तीय-दल-समित्या, प्रान्तीय-सर्वकारेण च महत् महत्त्वं दत्तम्, तथा च, द्वयोः पक्षयोः सामरिक-सहकार्यं निरन्तरं गभीरं भवति, अस्य सम्झौतेः हस्ताक्षरं नूतनं चरणं चिह्नयति | पक्षद्वयस्य सहकार्यस्य ।आशास्ति यत् फॉक्सकॉन् हेनान्-देशे निवेशं कर्तुं स्वस्य विश्वासं सुदृढं करिष्यति, नूतन-उद्योगानाम् संवर्धनं तथा च नवीन-प्रौद्योगिकीनां अनुसन्धानं विकासं च केन्द्रीक्रियते, अनुबन्धित-परियोजनानां प्रारम्भिक-निर्माणं प्रारम्भिक-प्रभावशीलतां च त्वरयिष्यति, तथा च अन्तर्गत-परियोजनानां शीघ्र-हस्ताक्षरं शीघ्र-प्रारम्भं च करिष्यति | वार्तायां, यथा संयुक्तरूपेण उच्चस्तरीयं विनिर्माणउद्योगशृङ्खलां रणनीतिकं उदयमानं उद्योगपारिस्थितिकीतन्त्रं च निर्मातुं शक्यते। हेनान्-नगरे औद्योगिकविन्यासस्य अधिकं विस्तारं कुर्वन्तु, विभिन्नानां औद्योगिकक्षेत्राणां समूहीकृतविकासं प्रवर्धयन्तु, निरन्तरं नूतनानि क्षेत्राणि नूतनानि च पटलानि उद्घाटयन्तु, उत्पादस्य पुनरावृत्तिम् उन्नयनं च त्वरितुं, सम्पूर्णं औद्योगिकपारिस्थितिकीतन्त्रं च निर्मातुम्। हेनान् सामान्यीकृतं डॉकिंग-तन्त्रं निर्मातुं, सर्वतोमुखी-सेवा-प्रतिश्रुतिं सुदृढं कर्तुं, ताइवान-वित्तपोषित-उद्यमानां कृते हेनान्-नगरे विकासाय उत्तमं वातावरणं निर्मातुं च प्रयतते |.


हेनान् प्रान्तीयजनसर्वकारेण फॉक्सकॉन् प्रौद्योगिकीसमूहेन च झेङ्गझौनगरे सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतम् चित्रे फॉक्सकोन्-लोगो दृश्यते (फोटोस्रोतः: फोटो मिजिंग-रिपोर्टर-कोङ्ग-जेसी-इत्यनेन) ।

लियू याङ्ग्वेई इत्यनेन हेनान् प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च धन्यवादः कृतः यत् ते फॉक्सकोन् इत्यस्य दृढसमर्थनं कृतवन्तः। सः अवदत् यत् हेनानस्य उत्तमः औद्योगिकः आधारः, समृद्धः मानवसंसाधनः, उद्घाटने स्पष्टलाभाः, व्यापकविकासस्थानं च फॉक्सकॉन् हेनान्-देशेन सह सहकार्यस्य महत्त्वं ददाति, हेनान्-नगरे जडं स्थापयति, हेनान्-नगरे च स्वस्य कृषिं गभीरं करिष्यति | नवीनप्रौद्योगिकीषु, नवीनक्षेत्रेषु, नवीनपट्टिकासु च द्वयोः पक्षयोः सहकार्यं गभीरं कुर्वन्ति, तथा च हेनानस्य कृते उत्तमं भविष्यं निर्मातुं शक्नुवन्ति।

वाङ्ग काई अपि २३ दिनाङ्के झेङ्गझौ विमानस्थानकक्षेत्रे आयोजिते सम्मेलने भागं गृहीतवान्फॉक्सकॉन् इत्यस्य नवीनव्यापारश्रृङ्खलानिवेशपरियोजनानां प्रारम्भसमारोहः तथा च नवीन ऊर्जावाहनपरीक्षणनिर्माणकेन्द्रस्य उद्घाटनसमारोहः।


चित्रे वाङ्ग काई इत्यस्य सञ्चिकाचित्रं दृश्यते सः आशां प्रकटितवान् यत् फॉक्सकॉन् हेनान्-नगरे निवेशं कर्तुं स्वस्य विश्वासं सुदृढं करिष्यति इति ।

दाहे फाइनेन्स क्यूब् इत्यस्य मते फॉक्सकोन् इत्यस्य झेङ्गझौ इत्यस्य विदेशव्यापारेण सह, हेनान् इत्यस्य अपि निकटसम्बन्धः अस्ति ।

अस्मिन् वर्षे प्रथमत्रिमासे हेनान्-प्रान्तस्य विदेशव्यापारस्य आँकडानि प्रकाशितानि, येन दर्शितं यत् गतवर्षस्य समानकालस्य तुलने आयातनिर्यातस्य मात्रायां न्यूनता अभवत् उद्योगस्य एकः अन्तःस्थः विश्लेषितवान् यत् २०२२ तमस्य वर्षस्य चतुर्थः त्रैमासिकः झेङ्गझौ फॉक्सकोन् इत्यस्य पारम्परिकस्य उत्पादनस्य चरमऋतुः अस्ति । परन्तु महामारीकारणात् अस्मिन् त्रैमासिके बहवः आदेशाः २०२३ तमस्य वर्षस्य प्रथमत्रिमासे एकाग्र-उत्पादनस्य, प्रेषणस्य च कृते स्थगिताः, येन हेनान्-नगरे फॉक्सकॉन्-संस्थायाः आयात-निर्यात-आँकडानां ऐतिहासिकं शिखरं निर्मितम् अस्याः विशेषस्थितेः २०२४ तमे वर्षे अपि तस्मिन् एव काले अधिकं अधः गमनस्य प्रभावः भविष्यति ।"विशेषपरिस्थित्याः कारणात् २०२३ तमस्य वर्षस्य प्रथमत्रिमासे विदेशव्यापारस्य 'उच्चमूल्यं' २०२४ तमे वर्षे अपि अस्याः अवधिस्य उपरि अधः गमनस्य प्रभावः भविष्यति।"

तस्मिन् एव काले पूर्ववर्षेषु अभ्यासानुसारं वर्षस्य प्रथमार्धं प्रायः उपभोक्तृविद्युत्-उद्योगस्य पारम्परिकः ऋतुः भवति ब्राण्ड्-कृतानि मोबाईल-फोन-निर्मातृभिः, आयात-निर्यात-दत्तांशैः क्रमेण वृद्धिः भविष्यति ।

२०२३ तमे वर्षे फॉक्सकोन् झेङ्गझौ विज्ञान-प्रौद्योगिकी-उद्यानस्य उत्पादनमूल्यं नूतनं उच्चं स्तरं प्राप्तवान्, यत्र "द्वादशवारं क्रमशः वृद्धिः" प्राप्ता ।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य अनावरणं कृतम्, Foxconn इत्यनेन उक्तं यत् सः हेनान्-नगरे स्वस्य विकासं गहनं करिष्यति तथा च "3+3" परिवर्तनस्य विकासस्य च रणनीत्याः ("विद्युत्वाहनानां, डिजिटलस्वास्थ्यस्य, रोबोट्-इत्यस्य च त्रयः उदयमानाः उद्योगाः तथा च "कृत्रिमबुद्धिः, अर्धचालकाः, नवीनपीढीयाः च चलसञ्चारः" क्षेत्रे), फॉक्सकॉनस्य नूतनव्यापारमुख्यालयस्य निर्माणं फॉक्सकॉनस्य वैश्विकनवाचारस्य औद्योगिकविन्यासस्य च कोर-आधारं महत्त्वपूर्ण-मापदण्डं च करोति, तथा च हेनान्-नगरे फॉक्सकॉनस्य विकासः नूतनस्तरं प्राप्तवान् अस्ति


२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य अनावरणं कृतम् (फोटोस्रोतः: हेनान् दैनिकः)

२०२३ तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्के फॉक्सकॉन् न्यू बिजनेस डेवलपमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्थापना १ अरब युआन् इत्यस्य पञ्जीकृतपुञ्जेन सह अभवत् यत् एतत् नवीन ऊर्जावाहनानि, बैटरी इत्यादीनि सहितानां नवीनानाम् उद्योगानां विकासस्य समन्वयं करिष्यति

२०२४ तमस्य वर्षस्य जनवरी-मासस्य ४ दिनाङ्के हेनन् फॉक्सकोन्-नवीन-ऊर्जा-वाहन-उद्योग-विकास-कम्पनी ५० कोटि-युआन्-पञ्जीकृत-पूञ्ज्या सह स्थापिता आसीत्

२०२४ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्के स्वचालित-रोबोट्-विषये केन्द्रितं झोङ्ग्युआन्-इन्टेलिजेण्ट्-निर्माण-संशोधन-संस्थानं प्रारब्धम् ।

दैनिक आर्थिकवार्ताः हेनान्, दहेकैकुबे इत्यस्मात् व्यापकरूपेण प्रसारिताः भवन्ति

सम्बन्धी समाचार

फॉक्सकॉन् झेङ्गझौ-नगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणे निवेशं करिष्यति, यत्र कुलनिवेशः प्रायः १ अरब युआन् भविष्यति

एसोसिएटेड् प्रेस इत्यनेन जुलै २४ दिनाङ्के ज्ञापितं यत् होन् है इत्यनेन घोषितं यत् तस्य सहायककम्पनी फॉक्सकॉन् टेक्नोलॉजी ग्रुप् इत्यनेन हेनान् प्रान्तीयसर्वकारेण सह सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतम्। सम्झौतेनुसारं फॉक्सकॉन् नूतनव्यापारमुख्यालयस्य कार्याणि वहितुं झेङ्गझौनगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणे निवेशं करिष्यति।

परियोजनायाः प्रथमचरणं झेङ्गडोङ्ग-नवजिल्हे स्थितम् अस्ति, यत्र निर्माणक्षेत्रं प्रायः ७०० एकरं भवति, कुलनिवेशः च प्रायः १ अरब युआन् भवति इदं मुख्यतया मुख्यालयप्रबन्धनकेन्द्रं, अनुसंधानविकासकेन्द्रं तथा अभियांत्रिकीकेन्द्रं, रणनीतिकउद्योगवित्तीयमञ्चं, औद्योगिकसंशोधनसंस्थानं तथा प्रमुखप्रतिभाकेन्द्रं, विपणनकेन्द्रं, आपूर्तिश्रृङ्खलाप्रबन्धनकेन्द्रं च सहितं सप्तकेन्द्राणि निर्माति 3+3 रणनीति कार्यान्वयनसमये फॉक्सकॉन् झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रे विद्युत्वाहनपरीक्षणनिर्माणकेन्द्राणि, ठोसस्थितिबैटरी इत्यादीनां परियोजनानां विन्यासे ध्यानं दास्यति।