समाचारं

पेरिस् ओलम्पिक-क्रीडायां टोयोटा-हाइड्रोजन-इन्धन-वाहनानां प्रयोगस्य विरोधः १२० तः अधिकैः विशेषज्ञैः कृतः : एतत् तावत् पर्यावरण-अनुकूलं नास्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य उद्घाटनं भविष्यति तथापि अद्यैव १२० तः अधिकाः वैज्ञानिकाः, विद्वांसः, अभियंताः च पेरिस् ओलम्पिक आयोजकसमित्याः कृते पत्रे हस्ताक्षरं कृतवन्तः, यत्र टोयोटा मिराई इत्यस्य आधिकारिकरूपेण उपयोगस्य निर्णयस्य पुनर्विचारः करणीयः इति ओलम्पिकस्य कारः। मिराई इति हाइड्रोजन-इन्धन-कोश-वाहनम् अस्ति यत् केवलं टेल्-पाइप्-तः जलं उत्सर्जयति, हाइड्रोजनस्य एकेन ईंधनेन ६५० किलोमीटर्-पर्यन्तं गन्तुं शक्नोति ।


परन्तु वैज्ञानिकाः दर्शयन्ति यत् यद्यपि मिराई इत्यादिषु हाइड्रोजन-इन्धनयुक्तेषु वाहनेषु पुच्छपाइप् उत्सर्जनं नास्ति तथापिपरन्तु तया उपयुज्यमानस्य जलवायुस्य उत्पादनं मीथेन इत्यस्य उपरि बहुधा निर्भरं भवति, यत् बैटरी विद्युत् वाहनानां (EVs) अपेक्षया अधिकं प्रदूषकं भवति । . ते बोधयन्ति यत् हाइड्रोजन-इन्धनयुक्तानि वाहनानि जलवायुपरिवर्तनस्य निवारणे साहाय्यं कर्तुं शक्नुवन्ति इति दावाः जनसमूहं भ्रमयन्ति तथा च एतानि वाहनानि यथा दृश्यन्ते तथा पर्यावरण-अनुकूलाः न सन्ति इति। मन्यन्ते, .एतादृशस्य उच्चस्तरीयस्य आयोजनस्य आधिकारिकवाहनरूपेण हाइड्रोजनस्य उपयोगः ओलम्पिकस्य प्रतिष्ठायाः क्षतिं कर्तुं शक्नोति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन अपि हाइड्रोजन-इन्धनयुक्तानां वाहनानां सार्वजनिकरूपेण आलोचना कृता, तेषां निरर्थकत्वं मन्यते ।

आलोचनायाः अभावेऽपि टोयोटा हाइड्रोजनप्रौद्योगिक्याः कट्टरसमर्थकः एव अस्ति, परिवहनस्य डिकार्बनीकरणाय विविधाः वाहनप्रौद्योगिकीः महत्त्वपूर्णाः इति तर्कयति कम्पनी ओलम्पिकस्य कृते ५०० मिराई, १० हाइड्रोजन इन्धनकोशिकाबसः, तथैव ११५० विद्युत्वाहनानि च प्रदत्तवती ।