समाचारं

वित्तीयबाजारमूल्यांकनानि अत्यधिकानि सन्ति, येन विदेशीयनिवेशः आकर्षयितुं अधिकं कठिनं भवति वा अस्मिन् वर्षे भारतस्य सकलराष्ट्रीयउत्पादवृद्धिः मन्दं भविष्यति वा?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स रिपोर्टर युआन जिरोङ्ग] भारतस्य "डेकन हेराल्ड्" इत्यादिभिः माध्यमैः २३ जुलै दिनाङ्के ज्ञापितं यत् भारतीयवित्तमन्त्रालयेन "२०२३-२०२४ आर्थिकसर्वक्षणम्" (अतः परं "आर्थिकसर्वक्षणम्" इति उच्यते) प्रतिवेदनं २२ तमे दिनाङ्के प्रकाशितम्। गतवित्तवर्षे भारतीय अर्थव्यवस्थायाः प्रदर्शनं पश्चाद् दृष्ट्वा आश्चर्यं यत् प्रतिवेदने भारतसर्वकारेण भविष्यवाणी कृता यत् २०२४-२०२५ वित्तवर्षे भारतस्य आर्थिकवृद्धिः ६.५%-७% यावत् मन्दं भविष्यति। तस्य तुलने गतवर्षे भारतस्य आर्थिकवृद्धेः दरः ८.२% इत्येव आसीत्, यत् २०२४-२०२५ वित्तवर्षे आर्थिकवृद्धेः दरः ७.२% भविष्यति इति ७% । परन्तु भारतीयवित्तमन्त्रालयस्य अस्याः प्रतिवेदनस्य मतं यत् भारतीय-अर्थव्यवस्थायाः वर्तमान-विपण्य-अपेक्षाः उच्चपक्षे सन्ति ।

४ जुलै दिनाङ्के भारतस्य कोलकातानगरे श्रमिकाः सेकेण्डहैण्ड् मार्केट् इत्यस्मिन् इलेक्ट्रॉनिकस्क्रैप् विच्छेदनं कृतवन्तः । (दृश्य चीन) २.

"अत्र बहु ​​अनुमानं भवति, कैसिनो इव ध्वन्यते"।

आर्थिकसर्वक्षणेन ज्ञापितं यत् विगतवर्षे विश्वस्य अनेकदेशेषु वित्तीयविपणयः नूतनानि उच्चतमानि स्तरं प्राप्तवन्तः, यत्र भारतीयसमूहाः अपि सन्ति, यतः निवेशकाः वैश्विकआर्थिकविस्तारस्य दावं कुर्वन्ति। २०२० तमे वर्षात् आरभ्य भारतीयशेयरबजारः निरन्तरं वर्धमानः अस्ति, येन सर्वकालिकस्य नूतनाः उच्चतमाः स्तराः स्थापिताः । बृहत् भारतीयकम्पनीनां बेन्चमार्क सूचकाङ्कः निफ्टी ५० विगतपञ्चवर्षेषु दुगुणः अभवत्, पुनरुत्थानशीलस्य निक्केइ इत्यस्य गतिं त्यक्त्वा अपि च U.S.S. सम्प्रति भारतीय-समूहस्य विपण्यमूल्यं ५ खरब अमेरिकी-डॉलर्-अधिकम् अस्ति ।

केचन निवेशकाः विश्लेषकाः च चिन्तयन्ति यत् एषः वर्धमानः उत्साहः अनुमानात्मकं बुदबुदां प्रेरयति। भारतीय-स्टॉकस्य प्रबलमागधाः शेयरमूल्यानां तीक्ष्णं सुधारं जनयितुं शक्नुवन्ति, येन निवेशकानां नूतना पीढी भयभीता भवति, यथा यूरोपस्य डॉट्-कॉम-बुद्बुदः अस्मिन् शताब्द्याः आरम्भे विस्फोटितवान् |. "अत्र बहु ​​अटकाः सन्ति, एतत् कैसिनो इव ध्वन्यते" इति भारते कोटिकोटिग्राहकाः सन्ति इति भारतीयविविधवित्तीयसेवाकम्पन्योः अध्यक्षः अग्रवालः अवदत् ” इति ।

भारते एकः चीनीयः कम्पनी "ग्लोबल टाइम्स्" इति संवाददात्रे अवदत् यत्, "अत्र व्यापारः अद्यापि न उत्थापितः। मम अवकाशसमये अहं भारतीय-स्टॉकेषु निवेशं कृत्वा पञ्चाशत् वा षष्टिः वा वारं कृतवान् अमेरिकन-वित्तीयमाध्यमेन "द स्ट्रीट्" इति वृत्तान्तः that the boom in 2023 डेन्बो-अल्पविक्रय-प्रतिवेदनेन अदानी-समूहस्य शेयर-मूल्येषु हेरफेरस्य शङ्का अस्ति इति सूचयितुं पूर्वं भारतीयव्यापार-विशालकायस्य शेयर-मूल्यं २०२० तमस्य वर्षस्य वसन्तऋतौ महामारीयाः न्यूनतम-बिन्दुतः २५ गुणान् उच्छ्रितम् आसीत् अल्पविक्रयप्रतिवेदनस्य प्रकाशनानन्तरं अदानीसमूहस्य सूचीकृतकम्पनीनां विपण्यमूल्यं १५३ अरब अमेरिकीडॉलर् यावत् वाष्पितम् अभवत्, येन भारतीयशेयरबाजारे बहवः समस्याः प्रकाशिताः "अतिमूल्यांकितवित्तीयबाजारस्य सन्दर्भे किमपि समायोजनस्य प्रभावः गृहवित्तस्य निगममूल्याङ्कनस्य च उपरि भवितुम् अर्हति, तथा च भारतसर्वकारेण आर्थिकसर्वक्षणप्रतिवेदने चेतावनी दत्ता।

व्यक्तिगतनिवेशस्य विदेशीयपुञ्जस्य च वृद्धेः दरः मन्दः अभवत्

तदतिरिक्तं, सन्तुलितजोखिमपरिदृश्यस्य अन्तर्गतं भारतस्य निजीनिवेशवृद्धिः मन्दं भवितुम् अर्हति इति अपि प्रतिवेदने भविष्यवाणी कृता अस्ति । "विगतत्रिवर्षेषु उत्तमवृद्धेः अनन्तरं अतिरिक्तक्षमतायुक्तदेशेभ्यः आयातः सस्ताः भविष्यति इति चिन्तायाः कारणात् निजीपूञ्जीनिर्माणं किञ्चित् अधिकं सावधानं भवितुम् अर्हति" इति प्रतिवेदने उक्तम्।

भारते प्रत्यक्षविदेशीयनिवेशस्य (FDI) वृद्धिदरस्य मन्दतायाः विषयः अपि प्रतिवेदने उत्थापितः, तस्य कारणं प्रत्यक्षविदेशीयनिवेशस्य दुर्बलवृद्धिवातावरणम् इति उक्तम्। भारतस्य शुद्धविदेशीयनिवेशप्रवाहः वित्तवर्षे २०२३ तमे वर्षे ४२ अरब अमेरिकीडॉलर् तः २०२४ वित्तवर्षे २६.५ अब्ज अमेरिकीडॉलर् यावत् न्यूनः अभवत् । प्रतिवेदने उक्तं यत् विकसितदेशेषु उच्चव्याजदरेण, विदेशनिवेशकानां कृते वित्तपोषणव्ययस्य वर्धनेन च भारतस्य विदेशीयनिवेशस्य आकर्षणं अधिकं कठिनं जातम्। तदतिरिक्तं, प्रतिवेदने मन्यते यत् उदयमानाः अर्थव्यवस्थाः इदानीं सक्रिय-औद्योगिकनीतिभिः सह स्पर्धां कर्तुं अर्हन्ति, यदा तु उन्नत-अर्थव्यवस्थाभिः घरेलुनिवेशं प्रोत्साहयितुं पर्याप्ताः अनुदान-उपायाः स्वीकृताः सन्ति

सिचुआन विश्वविद्यालयस्य जिन्जियाङ्ग महाविद्यालयस्य "दक्षिणी रेशममार्गस्य आर्थिकसास्कृतिकसंशोधनकेन्द्रस्य" शोधकर्त्ता झेन् बो इत्यनेन २३ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् भारतस्य अपूर्णाः आन्तरिकाः उपायाः, महामारीयाः प्रभावः च... पूर्ववर्षेषु तस्य समग्रनिवेशवातावरणं दुर्बलं जातम्। तदतिरिक्तं चीनदेशात् बृहत्परिमाणेन आधारभूतसंरचनानिवेशस्य महती न्यूनीकरणानन्तरं अन्यदेशाः भारते निवेशं कर्तुं बहु रुचिं न लभन्ते, येन वर्तमानस्थितिः अपि अभवत्

अधिकं चीनीयविदेशीयनिवेशार्थं आह्वानं कुर्वन्तु

भारतस्य "TimesNowNews" इति जालपुटे उक्तं यत् "Economic Survey" इति प्रतिवेदने भारतेन स्थानीयनिर्माणं निर्यातं च सुदृढं कर्तुं चीनदेशात् प्रत्यक्षविदेशीयनिवेशं वर्धयितुं आग्रहः कृतः। चीनदेशः भारतस्य बृहत्तमः आयातसाझेदारः अभवत् । २०२३ तः २०२४ पर्यन्तं द्वयोः देशयोः व्यापारस्य परिमाणं ११८.४ अब्ज अमेरिकी-डॉलर् यावत् भविष्यति, यत् भारत-अमेरिका-देशयोः व्यापारस्य परिमाणं अतिक्रम्य भारत-चीनयोः व्यापार-घातः निरन्तरं विस्तारं प्राप्नोति चीननिवेशस्य विस्तारः वैश्विकआपूर्तिशृङ्खलासु भारतस्य सहभागिता वर्धयितुं निर्यातप्रदर्शने सुधारं कर्तुं शक्नोति।

२३ तमे दिनाङ्के प्रकाशितस्य नवीनतमस्य संघीयबजटे भारतीयवित्तमन्त्री सीतारमणः विदेशीयनिवेशं आकर्षयितुं प्रत्यक्षविदेशीयनिवेशस्य विदेशनिवेशस्य च नियमानाम् सरलीकरणस्य प्रस्तावम् अयच्छत्, विदेशीयनिवेशकानां रुचिं वर्धयितुं निगमकरस्य ४०% तः ३५% यावत् न्यूनीकरणं च प्रस्तावितवान्