समाचारं

भारतीयः फ्रीगेट् ब्रह्मपुत्रः अग्निना पलटितः, एकः नाविकः अपि अदृश्यः अभवत् भारतीयनौसेनायाम् अन्वेषणस्य आदेशः दत्तः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] "हिन्दुस्तान टाइम्स्" इत्यस्य २३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अग्निप्रकोपस्य अनन्तरं लुठितस्य भारतीयनौसेनायाः "ब्रह्मपुत्र" इति फ्रीगेट् अद्यापि स्वस्य सन्तुलितस्थानं प्राप्तुं असमर्थः अस्ति accident अद्यापि अन्वेषण-उद्धार-कार्यं प्रचलति। समाचारानुसारं भारतीयनौसेनायाः 22 दिनाङ्के विज्ञप्तौ उक्तं यत् 21 दिनाङ्के मुम्बई नौसेनायाः गोदीयार्डे परिवर्तनं क्रियमाणे भारतीयनिर्मिते "ब्रह्मपुत्र" इति फ्रीगेट् इत्यत्र अग्निः प्रज्वलितः अग्निं नियन्त्रितवान् । एकं नाविकं विहाय जहाजे सर्वे कर्मचारिणः प्राप्ताः सन्ति ।

२०२४ तमे वर्षे जुलैमासस्य २२ दिनाङ्के स्थानीयसमये भारतीयनौसेनायाः "ब्रह्मपुत्र" इति फ्रीगेट् बन्दरगाहपार्श्वे तिर्यक् अभवत् ।स्रोतः भारतीय मीडिया

भारतीयनौसेना अस्य दुर्घटनायाः अन्वेषणस्य आदेशं दत्तवती अस्ति। "हिन्दुस्तान टाइम्स्" इति वृत्तपत्रेण भारतीयनौसेनायाः सेवानिवृत्तस्य एड्मिरल् अरुणप्रकाशस्य उद्धृत्य उक्तं यत् पुनः समायोजनस्य समये जहाजस्य अन्तः बहुमात्रायां वेल्डिंगकार्यं कृतम्, येन अग्निः भवितुं शक्नोति। एकः भारतीयः अधिकारी अवदत् यत् अग्निशामनाय पतवारस्य अन्तः बहुमात्रायां जलं प्रविष्टं भवति इति कारणेन अयं रोलओवरः अभवत् "एषा गम्भीरा घटना अस्ति। फ्रिगेट् इत्यस्य सम्यक्करणं कृत्वा पूर्णं कृत्वा एव क्षतिः कियत् इति ज्ञास्यति।" मूल्याङ्कनं क्रियते।" "टाइम्स् आफ् इण्डिया" इति प्रतिवेदनानुसारं भारतीयनौसेनायाः प्रमुखेन भारतीयरक्षामन्त्री मनमोहनसिंह इत्यस्मै एतस्य घटनायाः सूचना दत्ता अस्ति, अस्य दुर्घटनायाः कारणात् जहाजे केषाञ्चन प्रमुखानां उपकरणानां, प्रणालीनां च "गम्भीरक्षतिः" अभवत्, तथा च जहाजस्य... कतिपयान् मासान् यावत् शल्यक्रियाः कर्तुं असमर्थः भविष्यति इति अपेक्षा अस्ति।

"हिन्दुस्तान टाइम्स्" इत्यनेन उक्तं यत् "ब्रह्मपुत्र" मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट् २००० तमे वर्षे चालू अभवत्, भारतीयनौसेनायाः "ब्रह्मपुत्र"-वर्गस्य बहुउद्देश्य-निर्देशित-क्षेपणास्त्र-फ्रीगेट्-इत्यस्य प्रथमः जहाजः अस्ति अस्मिन् वर्गे त्रीणि जहाजानि सन्ति अस्य वर्गस्य जहाजानां कृते एषा रोलओवर-घटना प्रथमा नास्ति । २०१६ तमस्य वर्षस्य डिसेम्बर्-मासे ब्रह्मपुत्र-वर्गस्य मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट् "बेतवा" इति गोदी-तलस्य समर्थन-घाटात् स्खलितं भूत्वा मुम्बई-नगरे अनुरक्षणस्य समये पलटित्वा चालकदलस्य द्वौ सदस्यौ मृतौ, अन्ये १४ जनाः घातिताः च अभवन् अन्ते २० कोटिरूप्यकाणि (प्रायः १७.४ मिलियन युआन्) व्यययित्वा सार्धद्वयमासान् यावत् "बेतवा" उत्थाप्य सम्यक् कृतम् (गीत बो) ९.