समाचारं

यूरोपीयसङ्घस्य विदेशमन्त्रिणः हङ्गरीदेशाय दण्डं दातव्यं वा इति विषये विवादं करिष्यन्ति हङ्गरीदेशस्य विदेशमन्त्री प्रतिक्रियाम् अददात् : असत्यैः परिपूर्णः आक्रमणः तथ्यस्य अवहेलना च।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[हङ्गरीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता ली जेन् ग्लोबल टाइम्स् विशेषसंवाददाता ली ऐ] "हङ्गरीदेशस्य दण्डस्य विषये यूरोपीयसङ्घस्य मतभेदाः सन्ति।"जर्मनीदेशस्य "फ्रैङ्कफर्टर् आल्जेमेन् ज़ाइटुङ्ग्" इत्यनेन अस्मिन् विषये ज्ञापितं यत् २२ तमे स्थानीयसमये यूरोपीयसङ्घस्य सदस्याः धारयन्ति स्म a meeting in Brussels विदेशमन्त्रिणां सभायां प्रतिभागिभिः कतिपयानि घण्टानि यावत् तर्कः कृतः यत् यूरोपीयसङ्घस्य विदेशमन्त्रिणां रक्षामन्त्रिणां च अनौपचारिकसमागमः मूलतः अगस्तमासस्य अन्ते हङ्गरीराजधानी बुडापेस्ट्-नगरे भवितुं निश्चिता आसीत् वा इति विषये ब्रुसेल्स्-नगरं प्रति... कूटनीतिशास्त्रे एकान्ते कार्यं कृत्वा हङ्गरीदेशं दण्डयन्तु "।

यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः बोरेल् एव स्थलपरिवर्तनस्य प्रस्तावम् अयच्छत् । प्रायः १० घण्टानां चर्चायाः अनन्तरं "स्पेनिशः तस्याः रात्रौ श्रमं कृत्वा सर्वेषां देशानाम् सहमतिम् आनेतुं न शक्नोति इति निष्कर्षं गतवान्" इति प्रतिवेदने उक्तम् अन्ते बोरे स्वस्य अधिकारस्य उपयोगेन उत्तरं दत्तवान् यत् हङ्गरीदेशस्य दण्डः अवश्यं दातव्यः अतः समागमः ब्रुसेल्स्-नगरं स्थास्यति । एतत् न केवलं हङ्गरीदेशस्य इच्छाविरुद्धं भवति, अपितु यूरोपीयसङ्घस्य प्रमुखदेशैः सह प्रायः १० सदस्यराज्यैः अपि विरोधः क्रियते । एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं २३ दिनाङ्के बोरेल् इत्यनेन समागमानन्तरं स्वनिर्णयस्य कारणानि व्याख्यातानि यत् "हङ्गरीदेशेन स्वकर्मणां परिणामः वहितव्यः। अस्माभिः संकेतः प्रेषितव्यः, यद्यपि सः केवलं प्रतीकात्मकः संकेतः एव अस्ति।

ब्रिटिश-"गार्जियन"-रिपोर्ट्-अनुसारं यद्यपि यूरोपीयसङ्घस्य नियमितसमागमाः ब्रुसेल्स्-नगरे अथवा लक्जम्बर्ग्-नगरे भवन्ति तथापि यूरोपीयसङ्घस्य प्रत्येकं परिवर्तनशील-राष्ट्रपतित्वं स्वदेशे अनौपचारिक-मन्त्रि-समागमानाम् आयोजनं करोति अनौपचारिकसमागमैः व्यापकसंवादस्य सुविधा अभवत् इति राजनयिकाः अवदन्। आतिथ्यदेशेषु स्वदेशं प्रदर्शयितुं, कार्यसूचीं निर्धारयितुं, स्वचिन्तानां प्रकाशनस्य च अवसरः भवति ।

"Frankfurter Allgemeine Zeitung" इत्यनेन उक्तं यत् 22 दिनाङ्के सभायां स्लोवाकियादेशं विहाय, यत् मौनम् अभवत्, अन्ये सहभागिनः देशाः हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् इत्यस्य उपरि आरोपं कृतवन्तः यत् सः रूसस्य अन्यदेशानां च भ्रमणं कृतवान् तथा च यूरोपीयसङ्घस्य विषये तस्य टिप्पणीः यत् रूस-युक्रेनयोः मध्ये द्वन्द्वं प्रवर्धयति। परन्तु हङ्गरीदेशस्य दण्डः कथं दातव्यः वा इति विषये "एकता भग्नम्" इति । पोलैण्ड्, त्रयः बाल्टिकदेशाः, नॉर्डिक्देशाः च बुडापेस्ट्-नगरे सभायाः बहिष्कारं करिष्यामः इति अवदन्, हङ्गरी-देशस्य स्लोवाकिया-क्रोएशिया-इत्यादीनां प्रतिवेशीनां तस्य दण्डस्य अभिप्रायः नासीत्, जर्मनी-फ्रांस्-इटालियन्, स्पेन्-देशः, नेदरलैण्ड्-देशाः च सभायाः स्थलं परिवर्तयितुं विरोधं कृतवन्तः .

२२ दिनाङ्के सभायां प्रतिभागिनः तृतीयविकल्पस्य विषये अपि चर्चां कृतवन्तः यत् यूक्रेनदेशे यूरोपीयसङ्घस्य विदेशमन्त्रिणां रक्षामन्त्रिणां च अनौपचारिकसमागमः करणीयः। हङ्गेरीदेशस्य विदेशमन्त्री स्जिज्जार्टो इत्यनेन तस्य अवरोधाय स्वस्य वीटो-शक्तिः प्रयुक्ता । कीव-देशेन "द्रुझबा-पाइपलाइन्" मार्गेण रूसीतैलस्य परिवहनं एकपक्षीयरूपेण समाप्तम् इति शिकायतया स्जिज्जार्टो इत्यनेन प्रतिआक्रमणं कृतम् । हङ्गरी-स्लोवाकिया-देशयोः शोधनालयाः तैलं प्राप्तुं पाइप्-लाइन्-इत्यस्य उपरि अवलम्बन्ते, रूस-देशस्य विरुद्धं प्रतिबन्धेषु यूरोपीयसङ्घं नम्रतां कर्तुं द्वयोः देशयोः आग्रहः कृतः फलतः कीव-बुडापेस्ट्-देशयोः सम्बन्धाः अधिकं तनावपूर्णाः अभवन् ।

२०२४ तमे वर्षे जुलैमासस्य २२ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य सदस्यराज्यानां विदेशमन्त्रिसमागमः बेल्जियमदेशस्य ब्रुसेल्स्-नगरे अभवत् । चित्रे हङ्गरीदेशस्य विदेशमन्त्री स्जिज्जार्टो समागमे आगच्छति इति दृश्यते । (दृश्य चीन) २.

यूरोपीयसङ्घस्य दण्डस्य विषये "हङ्गरी-राष्ट्रियः" अवदत् यत् २२ तमे दिनाङ्के यूरोपीयसङ्घस्य सदस्यराज्यानां विदेशमन्त्रिणां समागमानन्तरं स्जिज्जार्टो प्रतिक्रियाम् अददात् यत् यूरोपीयसङ्घः "हङ्गरीदेशे समन्वितः आक्रमणं कृतवान्, असत्यैः परिपूर्णः, तथ्यानां च अवहेलनाम् अकरोत्" इति अगस्तमासस्य अन्ते एकस्याः सभायाः स्थानं परिवर्तयितुं विषये "पूर्णतया बालवाड़ीयाः व्यवहारः" आसीत् । स्जिज्जार्टो इत्यनेन अपि उक्तं यत् यदि अन्ततः सम्मेलनस्य आयोजनं ब्रुसेल्स्-नगरे भविष्यति इति निर्णयः क्रियते तर्हि हङ्गरीदेशः अपि भागं ग्रहीतुं इच्छति इति। According to reports, the Hungarian government’s spokesperson for international affairs and State Secretary for International Exchanges and Relations Kovacs posted on social media later on the 22nd that Szijjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjj. And faced hysterical criticism from radical warmongers."

हङ्गरीदेशस्य विदेशमन्त्रालयस्य प्रवक्ता मैट् पाक्जोलैः २३ दिनाङ्के हङ्गरीदेशस्य राष्ट्रियवृत्तपत्रे अवदत् यत् अगस्तमासे बुडापेस्ट्नगरे यूरोपीयसङ्घस्य विदेशमन्त्रिणां रक्षामन्त्रिणां च अनौपचारिकसमागमः भवेत् वा इति "एषः प्रश्नः यस्य अस्माभिः सह सर्वथा किमपि सम्बन्धः नास्ति" इति। सः अवदत् यत् जर्मनी-फ्रांस्-सहिताः १३ यूरोपीयसङ्घस्य सदस्यराज्यानि बुडापेस्ट्-नगरे सभायाः आयोजनस्य पक्षे सन्ति, ५ सदस्यराज्यानि विरोधं कृतवन्तः, ८ सदस्यराज्यानि च एतत् कुशलम् इति अवदन्

स्लोवाकियादेशस्य विदेशमन्त्रालयेन २२ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् ओर्बन् इत्यस्य विदेशयात्राणां श्रृङ्खलायाः विषये स्लोवाकियादेशः हङ्गरीदेशस्य शान्तिपरिकल्पनस्य आलोचनायाः समर्थनं न करोति तथा च हङ्गरीदेशस्य परिवर्तनशीलस्य यूरोपीयसङ्घस्य अध्यक्षपदस्य बहिष्कारस्य कस्यापि विचारस्य विरोधं करोति। स्लोवाकियादेशस्य राष्ट्रपतिः पेलेग्रीनी इत्यनेन अद्यैव उक्तं यत् स्लोवाकियादेशः हङ्गरीदेशस्य यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतिपदस्य बहिष्कारे न सम्मिलितः भविष्यति यतोहि सः मन्यते यत् स्वतन्त्रदेशस्य संवादं याचयितुम् दण्डः न दातव्यः इति।

स्लोवाकियादेशस्य प्रधानमन्त्री फिजो इत्यनेन २२ तमे दिनाङ्के सामाजिकमाध्यमेषु एकः विडियोसन्देशः प्रकाशितः यस्मिन् उक्तं यत् यूरोपीयसङ्घस्य संस्थासु स्लोवाकियादेशस्य प्रतिनिधिभिः हङ्गरीदेशे किमपि रूपेण आक्रमणं न करिष्यामः, यूरोपीयसङ्घस्य परिवर्तनीयराष्ट्रपतित्वेन हङ्गरीदेशस्य भूमिकायाः ​​बहिष्कारं न करिष्यन्ति। "अहं चिन्तयन् आसीत्, यदि अहं विदेशं गन्तुम् इच्छामि तर्हि मया यूरोपीयसङ्घतः अपि अनुमतिः प्राप्तव्या वा?"