समाचारं

विदेशमाध्यमाः : इटलीदेशः अन्ये च अष्टौ विदेशमन्त्रिभिः संयुक्तवक्तव्यं प्रकाशितं यत् यूरोपीयसङ्घं सीरियाविषये स्वनीतिं संशोधितुं आग्रहं कृतवान्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता हे यिन] यूरोन्यूजस्य अनुसारं २२ तमे स्थानीयसमये इटलीदेशस्य विदेशमन्त्रिणः अन्येषां च सप्त यूरोपीयसङ्घस्य सदस्यराज्यानां संयुक्तवक्तव्यं प्रकाशितवन्तः यत्र यूरोपीयसङ्घं सीरियाविषये स्वनीतिं संशोधितुं, अधिकसक्रियनीतिं स्वीकुर्वन्तु इति अनुरोधं कृतवन्तः , and improve यूरोपीयसङ्घस्य राजनैतिकप्रभावः मानवीयराहतप्रभावश्च सीरियादेशस्य शरणार्थिनः सुरक्षिततया, स्वेच्छया, गौरवेण च स्वदेशं प्रत्यागन्तुं शक्नुवन्ति। समाचारानुसारं इटली, आस्ट्रिया, स्लोवेनिया, स्लोवाकिया, क्रोएशिया, ग्रीस, चेकगणराज्य, साइप्रस् इत्यादीनां विदेशमन्त्रिभिः यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिविषये च उच्चप्रतिनिधिं बोरेल् इत्यस्मै संयुक्तपत्रे उपर्युक्तं अनुरोधं कृतम्।

आँकडा-नक्शा : २०२४ तमे वर्षे जूनमासस्य १३ दिनाङ्के स्थानीयसमये सीरियादेशस्य इद्लिब्-नगरे एकः बालकः अस्थायी-तम्बू-पार्श्वे गतः । (दृश्य चीन) २.

संयुक्तवक्तव्ये उक्तं यत् यद्यपि यूरोपीयसङ्घः सीरियादेशस्य अन्तः बहिश्च प्रायः १३.८ मिलियनं शरणार्थीनां कृते प्रायः ३३ अर्ब यूरो मानवीयसहायतां प्रदत्तवान् तथापि सीरियादेशस्य शरणार्थीनां स्थितिः अद्यापि अतीव दुःखदः अस्ति, अनेके सीरियादेशस्य शरणार्थिनः मानवेन प्राप्तस्य विशाललाभस्य शिकाराः अभवन् व्यापारिकसङ्गठनानि। यूरोपीयसङ्घः २०१७ तमे वर्षे स्वस्य सीरिया-रणनीत्याः परिवर्तनं न कृतवान्, वर्तमान-स्थितौ परिवर्तनस्य तालमेलं स्थापयितुं च असमर्थः अस्ति । सीरियादेशस्य कृते यूरोपीयसङ्घस्य रणनीत्याः पुनर्विचारं कुर्वन् सीरियादेशस्य जनानां आजीविकायाः ​​सुरक्षां कथं सुनिश्चितं कर्तव्यम्, शरणार्थिनः यूरोपदेशं प्रति गन्तुं जोखिमं न कुर्वन्ति, सीरियादेशस्य शरणार्थीनां कृते स्वदेशं प्रति प्रत्यागन्तुं परिस्थितयः सृज्यन्ते इति विषये ध्यानं दातव्यम्। “अस्माभिः स्वीकारणीयं यत् सीरियाविषये अस्माकं नीतिः जीर्णा अस्ति तथा च तस्याः सामरिकप्रभावशीलतायाः पुनः परीक्षणस्य पुनर्मूल्यांकनस्य च समयः अस्ति।”

संयुक्तवक्तव्येन यूरोपीयसङ्घस्य अन्तः विवादः उत्पन्नः । यूरोपीयसङ्घस्य विदेशसुरक्षासमितेः अनेके प्रतिनिधिभिः वक्तव्ये अनुशंसाः व्यावहारिकाः न इति आलोचना कृता। एतेषां प्रतिनिधिनां मतं यत् यदि सीरिया-शरणार्थीनां "सुरक्षिततया, स्वेच्छया, गौरवेण च" प्रत्यागन्तुं भवति तर्हि तस्य अर्थः अस्ति यत् यूरोपीयसङ्घः सीरिया-सर्वकारेण सह "स्थूलं रचनात्मकं च संवादं" पुनः आरभ्य, सहायतानिधिं प्रदातुं, पुनरागमनस्य परिस्थितिः च निर्मातुम् अर्हति अस्मिन् वर्षे मेमासे यूरोपीयपरिषद् २०२५ तमस्य वर्षस्य जूनमासस्य प्रथमदिनपर्यन्तं सीरियाविरुद्धं यूरोपीयसङ्घस्य प्रतिबन्धात्मकपरिहारस्य विस्तारं करिष्यति इति घोषितवती । वर्तमानप्रतिबन्धाः कुलम् ३१६ व्यक्तिभ्यः ८६ संस्थाभ्यः च लक्ष्यं कुर्वन्ति । एतेषां व्यक्तिनां संस्थानां च सम्पत्तिः स्थगितवती अस्ति, यूरोपीयसङ्घस्य नागरिकानां कम्पनीनां च तेभ्यः धनं प्रदातुं निषिद्धम् अस्ति । प्रासंगिककर्मचारिणः अपि यात्राप्रतिबन्धस्य अधीनाः सन्ति, ते यूरोपीयसङ्घस्य देशेषु प्रवेशं वा पारगमनं वा कर्तुं न शक्नुवन्ति ।